Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 7 Chapter 17 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

jaiminiruvāca |
punareva guro brūhi māhātmyaṃ kamalāpateḥ |
hareḥ kathāmṛtaṃ pītvā tṛptirvai kasya jāyate || 1 ||
[Analyze grammar]

śrīvyāsa uvāca |
tvattulyaḥ ko'pi saṃsāre sukṛtī na hi vidyate |
yataḥ keśavamāhātmyaṃ śrotumicchasi bhaktitaḥ || 2 ||
[Analyze grammar]

nārāyaṇakathā ramyā punātyevaṃ jagattrayam |
śrotāraṃ pṛcchakaṃ caiva vaktāraṃ ca dvijottama || 3 ||
[Analyze grammar]

śṛṇu lakṣmīpatervatsa māhātmyaṃ pāpanāśanam |
kathayāmi samāsena caturvargaphalapradam || 4 ||
[Analyze grammar]

bhaktyā paramayā viṣṇumekāhamapi yo'rcayet |
janmakoṭikṛtaṃ pāpaṃ sadyastasya hareddhariḥ || 5 ||
[Analyze grammar]

puṇyātmā sa kathaṃ martyo yena nārādhito hariḥ |
sa kathaṃ pātakī yasya bhaktirnārāyaṇe prabhau || 6 ||
[Analyze grammar]

asti sarvapuraśreṣṭhaṃ puruṣottamasaṃjñakam |
puraṃ sarvaguṇairyuktaṃ sarvadeva gaṇāśrayam || 7 ||
[Analyze grammar]

sarveṣāmeva tīrthānāṃ variṣṭhaṃ tannigadyate |
yatastasminpure ramye sākṣādvasati keśavaḥ || 8 ||
[Analyze grammar]

tatra bhadratanurnāma pūrvameko'bhavaddvijaḥ |
sundaraḥ priyavādī ca pavitrakulasaṃbhavaḥ || 9 ||
[Analyze grammar]

saṃprāptayauvano vipraḥ suṃdaraḥ kāmamohitaḥ |
paralokabhayaṃ tyaktvā vārastrīnirato'bhavat || 10 ||
[Analyze grammar]

na vedādhyayanaṃ cakre purāṇāni ca sarvaśaḥ |
tatyājottamasaṃjñāṃ ca pākhaṃḍajanasaṅgamāt || 11 ||
[Analyze grammar]

ayājyadānagrāhī ca paradravyāpahārakaḥ |
abhavaddharmanindī ca sa vipraḥ pāpatatparaḥ || 12 ||
[Analyze grammar]

tatyāja brāhmaṇācāraṃ tathaiva satyabhāvanam |
gurūṇāmatithīnāṃ ca pūjanaṃ brāhmaṇādhamaḥ || 13 ||
[Analyze grammar]

yadyatpāpataraṃ karma tattadeva vidhīyate |
na ca puṇyatamaṃ karma kadācittena jaimine || 14 ||
[Analyze grammar]

ekadā kṛtapāpo'sau lokalajjābhayānvitaḥ |
śrāddhaṃ cakāra vipro vai śrāddhabhaktivivarjitaḥ || 15 ||
[Analyze grammar]

vāranārīmiti prāha gataḥ sa niśi tadgṛham |
brāhmaṇa uvāca |
etadviśālajaghane pitṛśrāddhadinaṃ mama || 16 ||
[Analyze grammar]

āyātastvadguṇairbaddhastathāpi nilayaṃ tava |
paśya rātrimimāṃ kāṃte sarvalokabhayāvahām || 17 ||
[Analyze grammar]

sravadaṃbudasaṃghātaṃ parivyāptaṃ nabhaḥsthalāt |
navāṃbuluptamārgāyāṃ tvadguṇākṛṣṭamānasaḥ || 18 ||
[Analyze grammar]

asyāmapi vibhāvaryāṃ tavāhaṃ gṛhamāgataḥ |
meghavidyutpratīpena kāmenārthopadeśinā || 19 ||
[Analyze grammar]

tvadguṇādhyānaviśvāsa āgato'haṃ niśi priye |
tvāmadṛṣṭvā kṣaṇamapi prītirme nahi jāyate || 20 ||
[Analyze grammar]

api duḥkhena he tanvi tvāṃ draṣṭumahamāgataḥ |
tīrthatoyābhiṣekena kāṃte kiṃ me prayojanam || 21 ||
[Analyze grammar]

tvatprematīrthatoyena siktaḥ prāpto'smyahaṃ divi |
paratra sukhadāṃ sevāmārādhya mama kiṃ phalam || 22 ||
[Analyze grammar]

jīvataiva mayā svargaḥ prāpyate tvatprasādataḥ |
apakīrtibhayātkāṃte śrāddhakarmakṛtaṃ gṛhe || 23 ||
[Analyze grammar]

asmiñchrāddhe mama śraddhā svalpāpi na hi gamyate |
tvaṃ me japastapastvaṃ me tvaṃ me nītiśca sundari || 24 ||
[Analyze grammar]

tvāmekāmeva saṃsāre sarvabhāvena sundari |
prapanno'si sadā'haṃ te ājñāpaya karomi kim || 25 ||
[Analyze grammar]

sumadhyamovāca |
tvayā putreṇa tātastu putrahīna ivābhavat |
pitṛśrāddhadine'pi tvaṃ maithunaṃ karttumicchasi || 26 ||
[Analyze grammar]

durmate maithunaṃ yastu kurute pitṛvāsare |
retobhojina eva syuḥ pitarastasya so'pi ca || 27 ||
[Analyze grammar]

kurute maithunaṃ mūḍho mohātpitṛdine yadi |
tacchrāddhaṃ rākṣasagrāhyaṃ bhavennāstyatra saṃśayaḥ || 28 ||
[Analyze grammar]

mayyaddhā gaditaṃ yatte yathā snehena mānasam |
tathā yadi bhavedviṣṇau tadā prāpnoti kiṃ nahi || 29 ||
[Analyze grammar]

yamadaṃḍāṃtarasthāyi jīvitaṃ ca śarīriṇām |
tathāpi pātakaṃ mūḍha kuruṣe nirbhayaḥ sadā || 30 ||
[Analyze grammar]

jalabudbudavanmūḍhaḥ kṣaṇavidhvaṃsi jīvitam |
kimarthaṃ śāśvatadhiyā kuruṣecchuritaṃ sadā || 31 ||
[Analyze grammar]

lalāṭe likhitaṃ yasya mṛtyurityakṣaradvayam |
sa kathaṃ kurute pāpaṃ samastakleśadāyakam || 32 ||
[Analyze grammar]

aho māyā mahāviṣṇorekā balavatī kṣitau |
yataḥ pāpaṃ prakurvāṇaḥ satataṃ harṣito dvija || 33 ||
[Analyze grammar]

sthānaṃ pāpāya me dehi nijadehe durāśraye |
dahatyāśramamedho hi vītihotra iva jvalan || 34 ||
[Analyze grammar]

vyāsa uvāca |
daivapreritapāpācca tayetyuktaṃ suveśyayā |
manasā ciṃtayāmāsa brāhmaṇaḥ kṛtapātakaḥ || 35 ||
[Analyze grammar]

dhigdhiṅmāṃ ca mahāpāpaṃ mūḍhaṃ pātakināṃ varam |
veśyāyā eva tajjñānaṃ tanme nāsti durātmanaḥ || 36 ||
[Analyze grammar]

brāhmaṇasya kule śuddhe janma saṃprāpya vai mayā |
ātmaghātakaraṃ pāpaṃ nityameva kṛtaṃ mahat || 37 ||
[Analyze grammar]

jāto yadā dhruvo mṛtyurmṛte svāmī yadā yamaḥ |
avivekatayā pāpaṃ kathaṃ tarhi karomyaham || 38 ||
[Analyze grammar]

japastapastathā homo vedādhyayanameva ca |
viprācāro'titheḥ pūjā gurubhaktirdvijārcanam || 39 ||
[Analyze grammar]

pitṛyajñādikaṃ karma pūjā ca kamalāpateḥ |
mayā na cakre kasmādvai bhaviṣyatyuttamā gatiḥ || 40 ||
[Analyze grammar]

mārkaṃḍeyaṃ mahātmānaṃ sarvadharmavidāṃ varam |
tuṣṭāva sa dvijo vācā praṇamya bhuvi daṇḍavat || 41 ||
[Analyze grammar]

brāhmaṇa uvāca |
namastubhyaṃ dvijaśreṣṭha dīrghajīvanamo'stute |
nārāyaṇasvarūpāya namastubhyaṃ mahātmane || 42 ||
[Analyze grammar]

namo mṛkaṇḍaputrāya sarvalokahitaiṣiṇe |
jñānārṇavāya vai tubhyaṃ nirvikārāya vai namaḥ || 43 ||
[Analyze grammar]

stutasteneti vipreṇa mārkaṃḍeyo mahātapāḥ |
uvāca paramaprītaḥ sarvaśāstrārthapāragaḥ || 44 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
tava bhaktyā'tituṣṭo'smi mahābhāga varaṃ vṛṇu |
tavābhilaṣitaṃ sadyaḥ sādhayiṣyāmi nānyathā || 45 ||
[Analyze grammar]

brāhmaṇa uvāca |
ahaṃ pāpātmanāṃ śreṣṭho dvijācāravivarjitaḥ |
parahiṃsānvito nityaṃ parastrīnirataḥ sadā || 46 ||
[Analyze grammar]

mayā mūḍhena viprendra sadā pāpaṃ kṛtaṃ mahat |
nāmutrāpi kṛtaṃ puṇyaṃ kadācidapi sādaram || 47 ||
[Analyze grammar]

saṃsārasāgare ghore duḥkhade'tyaṃta bhairave |
kathaṃ bhavati nistāro mahāpātakino mama || 48 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
kṛtapāpo'pi viprendra tvaṃ hi puṇyātmanāṃ varaḥ |
yato buddhiriyaṃ jātā tvayi saṃsāradurllabhā || 49 ||
[Analyze grammar]

puṇyātmanāṃ puṇyadṛṣṭirvardhate prativāsaram |
pāpātmanāṃ pāpadṛṣṭirvarddhate tu dinedine || 50 ||
[Analyze grammar]

pāpatmanāpi bhavatā pāpadṛṣṭirnivāryate |
atastubhyaṃ jagannāthaḥ prasanna iva lakṣyate || 51 ||
[Analyze grammar]

pāpaṃ kṛtvāpi yo martyaḥ pāpādbhūyo nivartate |
tamuttaraṃ naraṃ prāhuḥ pūrvajanmārcitācyutam || 52 ||
[Analyze grammar]

nijabhaktaṃ mahāviṣṇurdṛṣṭvā pāparataṃ prabhuḥ |
dadāti vipulāṃ buddhiṃ yathā bhavati sadgatiḥ || 53 ||
[Analyze grammar]

atastvaṃ brāhmaṇaśreṣṭha pratijanmācyutārcakaḥ |
acireṇaiva bhadraṃ te bhaviṣyati na saṃśayaḥ || 54 ||
[Analyze grammar]

yadyatpṛṣṭaṃ tvayā vipra mattaḥ śroṣyasi taṃ nahi |
yato nityakriyākālo mama saṃprati vartate || 55 ||
[Analyze grammar]

dāṃtonāma dvijaḥ kaścidasti sarvārthatatvavit |
kathayiṣyati tatsarvaṃ sa ca tasyāśramaṃ vraja || 56 ||
[Analyze grammar]

tenopadiṣṭo'sau vipro mārkaṃḍeyena dhīmatā |
dāṃtāśramaṃ yayau kṣipraṃ pavitramatisundaram || 57 ||
[Analyze grammar]

aśvatthaiścaṃpakaiścaiva bakulaiḥ priyakaistathā |
anyaiśca puṣpitairvṛkṣaiḥ śobhitaṃ sumanoharam || 58 ||
[Analyze grammar]

praphullakusumāmodaṃ parivyāptadigaṃtaram |
guñjadbhramarasaṃghātaṃ phalaśabdātiśabditam || 59 ||
[Analyze grammar]

mandaṃmandaṃ vahadvāyuśītalaṃ caiva vāri ca |
śataśvāpadasaṃkīrṇaṃ śiṣyopaśiṣyasaṃkulam || 60 ||
[Analyze grammar]

tasyāśramaṃ tato vipraḥ praviśyātimanoharam |
dadarśa dāṃtaṃ tatvajñaṃ sarvaśiṣyagaṇairvṛtam || 61 ||
[Analyze grammar]

stutvā taṃ brāhmaṇaśreṣṭha dāṃtaṃ nārāyaṇātmakam |
vavaṃde caraṇau tasya śirasā sa dvijottamaḥ || 62 ||
[Analyze grammar]

dāṃta uvāca |
kastvaṃ bhadra samāyātaḥ kimastyatra prayojanam |
brūhi tattvaṃ tu māṃ stauṣi hetunā kena sāṃpratam || 63 ||
[Analyze grammar]

bhadratanuruvāca |
brāhmaṇo'haṃ mahābhāga brāhmaṇācāravarjitaḥ |
nāmnā bhadratanuḥ khyāto vihitākhilapātakaḥ || 64 ||
[Analyze grammar]

saṃsārapāpavicchedaḥ kathaṃ me pāpino bhavet |
etanme kathaya brahmanyatastvaṃ sarvatatvavit || 65 ||
[Analyze grammar]

dāṃta uvāca |
śṛṇu vipra paraṃ guhyaṃ tavasnehānmayocyate |
yena saṃsārapāśasya vicchedo bhavate nṛṇām || 66 ||
[Analyze grammar]

tyaja pākhaṃḍasaṃsargaṃ saṃgaṃ bhaja satāṃ sadā |
kāmaṃ krodhaṃ ca mohaṃ ca lobhaṃ ca darpamatsarau || 67 ||
[Analyze grammar]

asatyaṃ parahisāṃ ca tyaja yatnādapi dvija |
smarannāmāni satataṃ mahāviṣṇormahātmanaḥ || 68 ||
[Analyze grammar]

saṃmārjanaṃ dvijaśreṣṭha tathopalepanaṃ punaḥ |
mārgaśobhāṃ ca dīpaṃ ca keśavāyatane kuru || 69 ||
[Analyze grammar]

kuru brāhmaṇasevāṃ ca jñātisevāṃ ca sarvadā |
kurvanna toyadānaṃ ca nityaṃ paṃcamahādhvarān || 70 ||
[Analyze grammar]

kathāṃ śṛṇu harermaṃtraṃ japa tvaṃ dvādaśākṣaram |
karmāṇyetāni savāṇi kurvatastava sattama || 71 ||
[Analyze grammar]

bhaviṣyatyuttamaṃ jñānaṃ jñānānmokṣamavāpsyasi || 72 ||
[Analyze grammar]

brāhmaṇa uvāca |
yānyetāni tvayā brahmanproktāni śubhadāni vai |
teṣāṃ vivaraṇaṃ brūhi kiṃ moho daṃbhamatsarau || 73 ||
[Analyze grammar]

kimasatyaṃ ca kā hiṃsā dayāśāṃtirdamaśca kaḥ |
samadṛṣṭiśca kā proktā kā pūjā kamalāpateḥ || 74 ||
[Analyze grammar]

ahorātraśca kaḥ proktaḥ kiṃ viṣṇusmaraṇaṃ tathā |
ke vā paṃcamahāyajñāḥ ko maṃtro dvādaśākṣaraḥ || 75 ||
[Analyze grammar]

eṣāṃ vivaraṇaṃ sarvaṃ brūhi brāhmaṇasattama |
tathā tava prasādena prāpnomi paramaṃ padam || 76 ||
[Analyze grammar]

dāṃta uvāca |
ye vedasaṃmataṃ kāryaṃ tyaktvānyatkarma kurvate |
nijācāravihīnā ye pākhaṃḍāste prakīrtitāḥ || 77 ||
[Analyze grammar]

nijācāragrāhiṇo ye kurvate vedasaṃmatam |
pāpābhilāṣarahitāḥ sajjanāste prakīrtitāḥ || 78 ||
[Analyze grammar]

yo'bhilāṣaḥ sadā strīṣu vibhavopārjanādiṣu |
varttate brāhmaṇaśreṣṭha sa kāma iti kathyate || 79 ||
[Analyze grammar]

samākarṇyātmano nindāṃ yastāpo hṛdi jāyate |
sa krodha iti vijñeyaḥ sarvadharmāvaghātakaḥ || 80 ||
[Analyze grammar]

paravittādikaṃ dṛṣṭvā netuṃ yo hṛdi jāyate |
abhilāṣo dvijaśreṣṭha sa lobha iti kīrtitaḥ || 81 ||
[Analyze grammar]

mama mātā mama pitā mameyaṃ gṛhiṇī gṛham |
etadanyanmamatvaṃ hi sa moha iti kīrtitaḥ || 82 ||
[Analyze grammar]

ahaṃ mahātmā dhanavānna tulyaḥ ko'pi bhūtale |
idaṃ yajjāyate citte madaḥ proktaḥ sa kovidaiḥ || 83 ||
[Analyze grammar]

niṃdaṃti māṃ sadā lokā dhigastu mama jīvanam |
ityātmānaṃ vadedyastu dhikkāraḥ sa ca matsaraḥ || 84 ||
[Analyze grammar]

yathārthakathanaṃ yacca sarvalokasukhapradam |
tatsatyamiti vijñeyamasatyaṃ tadviparyayam || 85 ||
[Analyze grammar]

aiśvaryaṃ dāraputrādyā yāntyamuṣyakadā kṣayam |
iti yā jāyate citte sā hiṃsā parikīrtitā || 86 ||
[Analyze grammar]

yatnādapi parakleśaṃ hartuṃ yaddhṛdi jāyate |
icchābhūmirdvijaśreṣṭha sā dayā parikīrtitā || 87 ||
[Analyze grammar]

yā tuṣṭirjāyate citte śāntiḥ sā gadyate budhaiḥ |
kutsitātkarmaṇo'nyatra yaccittāvinivāraṇam || 88 ||
[Analyze grammar]

saṃkīrtito damaḥ prājñaiḥ saṃmatastatvadarśibhiḥ |
duḥkhe sukhe ca viprendra yā tuṣṭirvartase sadā || 89 ||
[Analyze grammar]

tathā śatrau ca mitre ca samadṛṣṭirhi sā smṛtā |
naivedyagaṃdhapuṣpādyaiḥ śraddhayā puruṣo hareḥ || 90 ||
[Analyze grammar]

yo'rcanaṃ kurute vipra sā pūjā parikīrtitā |
madhyāhne caiva rātrau ca laṃghanaṃ yadvidhīyate || 91 ||
[Analyze grammar]

tadvijñeyamahorātraṃ pūrvāparadināśanam |
ātmanaḥ keśavasyāpi dvayorapi ca sattama || 92 ||
[Analyze grammar]

yadekīkaraṇaṃ tacca viṣṇusmaraṇamucyate |
brahmayajño nṛyajñaśca devayajñaśca sattama || 93 ||
[Analyze grammar]

pitṛyajño bhūtayajñaḥ paṃcayajñāḥ prakīrtitāḥ |
namo bhagavate vāsudevāyoṅkārapūrvakam || 94 ||
[Analyze grammar]

mahāmaṃtramimaṃ prāhustatvajñā dvādaśākṣaram |
iti te kathitaṃ sarvaṃ pṛṣṭaṃ brāhmaṇasattama || 95 ||
[Analyze grammar]

yajjñātvā mānavāḥ sarve labhaṃte jñānamuttamam |
tataḥ pratidinaṃ vipra nāmnāmaṣṭottaraṃ śatam || 96 ||
[Analyze grammar]

paṭhitvā kamalābharturdurllabhaṃ mokṣamāpsyasi |
bhadratanuruvāca |
brūhi lakṣmīpaterviṣṇornāmnāmaṣṭottaraṃ śatam || 97 ||
[Analyze grammar]

dāṃta uvāca |
śṛṇu vipra pravakṣyāmi nāmnāmaṣṭottaraṃ śatam |
sahasranāma cākṛṣya sāraṃ viṣṇoḥ parātmanaḥ || 98 ||
[Analyze grammar]

aṣṭottaraśataṃ nāmnāṃ mahāpātakanāśanam |
paṭhitavyaṃ yathā dhyātvā śṛṇu dhyānaṃ mayocyate || 99 ||
[Analyze grammar]

atasīkusumākāraṃ praphullakamalekṣaṇam |
gavāṃcaraṇadhūlībhirbhūṣitākhilavigraham || 100 ||
[Analyze grammar]

gopucchavālapāśena maṃḍitottamamastakam |
vaṃśīdhvaniparinyastarucirauṣṭhapuṭaṃ prabhum || 101 ||
[Analyze grammar]

gogoṣṭhavāsibhiḥ snigdhaiḥ śiśubhiḥ parivāritam |
pītāṃbaraṃ smaramukhaṃ dhyāyetkṛṣṇāsyamuttamam || 102 ||
[Analyze grammar]

oṃnamo'sya kṛṣṇāṣṭottaraśatanāmnāṃ vedavyāsaṛṣiranuṣṭupchaṃdaḥ |
śrīkṛṣṇo devatā śrīkṛṣṇaprītyarthe jape viniyogaḥ || 103 ||
[Analyze grammar]

namaḥ kṛṣṇaḥ keśavaśca keśiśatruḥ sanātanaḥ |
kaṃsārirdhenukāriśca śiśupālaripuḥ prabhuḥ || 104 ||
[Analyze grammar]

devakīnandanaḥ śauriḥ puṇḍarīkanibhekṣaṇaḥ |
dāmodaro jagannātho jagatkartā jaganmayaḥ || 105 ||
[Analyze grammar]

nārāyaṇo balidhvaṃsī vāmano'ditinandanaḥ |
viṣṇuryadukulaśreṣṭho vāsudevo vasupradaḥ || 106 ||
[Analyze grammar]

anaṃtaḥ kaiṭabhāriśca mallajinnarakāṃtakaḥ |
acyutaḥ śrīdharaḥ śrīmāñchrīpatiḥ puruṣottamaḥ || 107 ||
[Analyze grammar]

govindo vanamālī ca hṛṣīkeśo'khilārtihā |
nṛsiṃho daityaśatruśca matsyadevo jaganmayaḥ || 108 ||
[Analyze grammar]

bhūmidhārī mahākūrmo varāhaḥ pṛthivīpatiḥ |
vaikuṇṭhaḥ pītavāsāśca cakrapāṇirgadādharaḥ || 109 ||
[Analyze grammar]

śaṃkhabhṛtpadmapāṇiśca nandakī garuḍadhvajaḥ |
caturbhujo mahāsatvo mahābuddhirmahābhujaḥ || 110 ||
[Analyze grammar]

mahotsavo mahātejā mahābāhupriyaḥ prabhuḥ |
viṣvaksenaśca śārṅgī ca padmanābho janārdanaḥ || 111 ||
[Analyze grammar]

tulasī vallabho'pāraḥ pareśaḥ parameśvaraḥ |
paramakleśahārī ca paratra sukhadaḥ paraḥ || 112 ||
[Analyze grammar]

hṛdayasthoṃ'barastho yo mohado mohanāśanaḥ |
samastapātakadhvaṃsī mahābalabalāṃtakaḥ || 113 ||
[Analyze grammar]

rukmiṇīramaṇo rukmipratijñākhaṇḍano mahān |
dāmabaddhaḥ kleśahārī govarddhanadharo hariḥ || 114 ||
[Analyze grammar]

pūtanārirmuṣṭikāriryamalārjunabhañjanaḥ |
upendro viśvamūrtiśca vyomapādaḥ sanātanaḥ || 115 ||
[Analyze grammar]

paramātmā parabrahma praṇatārtivināśanaḥ |
trivikramo mahāmāyo yogavidviṣṭaraśravāḥ || 116 ||
[Analyze grammar]

śrīnidhiḥ śrīnivāsaśca yajñabhoktā sukhapradaḥ |
yajñeśvaro rāvaṇāriḥ pralaṃbaghno'kṣayo'vyayaḥ || 117 ||
[Analyze grammar]

sahasranāmnāṃ caitatte nāmnāmaṣṭottaraṃ śatam |
viṣṇuprītikaraṃ sarvaṃ sarvapāpavināśanam || 118 ||
[Analyze grammar]

duḥsvapnanāśanaṃ caiva grahapīḍāvināśanam |
sarvarogakṣayakaraṃ paramaiśvaryadaṃ tathā || 119 ||
[Analyze grammar]

sarvopadravavidhvaṃsi sarvakarmaphalapradam |
mayā proktaṃ dvijaśreṣṭha vaiṣṇavaprītihetave || 120 ||
[Analyze grammar]

trisaṃdhyaṃ yaḥ paṭhennityaṃ bhaktitaḥ purato hareḥ |
śatamaṣṭottaraśataṃ nāmnāṃ tuṣṭaḥ sadā hariḥ || 121 ||
[Analyze grammar]

śrāddhe ca yaḥpaṭhedetadbhaktimānvaiṣṇavo janaḥ |
saṃtuṣṭāḥ pitarastasya prayāṃti paramaṃ padam || 122 ||
[Analyze grammar]

yajñakāle paṭhedyastu devatārādhane tathā |
dānakāle ca yātrāyāṃ sa vai tatphalamāpnuyāt || 123 ||
[Analyze grammar]

aputro labhate putraṃ dhanārthī labhate dhanam |
vidyārthī labhate vidyāṃ stavasyāsya prakīrtanāt || 124 ||
[Analyze grammar]

ye paṭhaṃti harerbhaktyā nāmnāmaṣṭottaraṃ śatam |
nāśubhaṃ vidyate teṣāṃ kadācidapi bhūtale || 125 ||
[Analyze grammar]

dāṃta uvāca |
gaccha brāhmaṇa bhadraṃ te proktena vidhinā mayā |
samārādhya hariṃ bhaktyā paramaṃ kṣemamāpsyasi || 126 ||
[Analyze grammar]

evaṃ prabodhitastena dāṃtena paramārthinā |
tasminkṣetravare puṇye haripūjāparo'bhavat || 127 ||
[Analyze grammar]

nityaṃ tu bhaktyā vipro'sau paṃcāhāni ca jaimine |
dāṃtaproktena vidhinā cakāra haripūjanam || 128 ||
[Analyze grammar]

jñātvā bhaktiṃ haristasya sudṛḍhāṃ karuṇāmayaḥ |
āvirbabhūva sahasā koṭisūryaivāṃśumān || 129 ||
[Analyze grammar]

taṃ dṛṣṭvā jagatāmīśaṃ kamalāpriyamacyutam |
vavaṃde śirasā viprastatpādakamaladvaye || 130 ||
[Analyze grammar]

athāsau brāhmaṇaśreṣṭho harṣanirbharamānasaḥ |
kṛtāñjalirjagannāthamastauṣītkamalāpatim || 131 ||
[Analyze grammar]

dṛṣṭiṃ hare duritagāmapi me kṛpālāṃ bhaktiṃ nijāṃ prati vibho śubhadāmanaiṣīḥ |
tasmādahaṃ vihitavistarapātako'pi grāmyastvayākāri pumānivādya || 132 ||
[Analyze grammar]

ruṣṭe tvayi tridaśavaṃditapādayugme dṛṣṭiḥ prayāti duritaṃ khalu mānavasya |
tuṣṭe ca yāti sukṛtaṃ prati saiva dṛṣṭirjñātaṃ mayaiva parameśvara kevalaṃ ca || 133 ||
[Analyze grammar]

tvāṃ vacmi nātha bhavataḥ smaraṇaṃ prabhāvaṃ yasmādvrajāmi nikhilārjitapātako'pi |
sthānaṃ jagāma paramaṃ tridaśaikalabhyamāruhya śuddhakanakacchuritaṃ vimānam || 134 ||
[Analyze grammar]

tvatpādapadmasalilasya sadāguṇāḍhyo vyādhaḥ sa vetti kanikaḥ kṛtasarvapāpaḥ |
tvadveśmamārjanaphalaṃ jagadekanātha yajñadhvajaḥ kṣitipatiḥ suravaṃditaśca || 135 ||
[Analyze grammar]

veśmopalepanaphalaṃ bhavato murāre sṛṣṭisthitipralayakāraṇa īśvarasya |
jānāti pannaga ripudhvaja yajñamālī bhrātā ca tasya kṛtapāpabhayaḥ sumālī || 136 ||
[Analyze grammar]

hariṃ pradakṣiṇīkṛtya bhavaṃtaṃ yatphalaṃ bhavet |
dharma eva sa jānāti nānyaḥ kaścijjagattraye || 137 ||
[Analyze grammar]

tava cittaṃ dayāṃ nātha gadituṃ bhuvi kaḥ kṣamaḥ |
tvāṃ viddhvāpi śarairvyādho jagāma paramaṃ padam || 138 ||
[Analyze grammar]

niṃditvāpi jagannātha bhavaṃtaṃ tridaśeśvaram |
śiśupālo yayau mokṣaṃ tava bhaktasya kā kathā || 139 ||
[Analyze grammar]

brahmarūpeṇa yenāsau tvayā sṛṣṭamidaṃ jagat |
tvayi tasminmahāviṣṇo ramatāṃ mama mānasam || 140 ||
[Analyze grammar]

sarvo viṣṇo tvayānena kriyate jagataḥ kṣayaḥ |
rudra rūpeṇa saṃsāre tasmai tubhyaṃ namo'stu me || 141 ||
[Analyze grammar]

yasmādalpatamaṃ nāsti yasmānnāsti mahattamam |
yena vyāptaṃ jagatsarvaṃ tvayā tasmai namo'stu te || 142 ||
[Analyze grammar]

netrābhyāṃ yasyadevasya sūryo'jani divākaraḥ |
mukhādagniśca jāyeta tava tasmai namo'stu te || 143 ||
[Analyze grammar]

yasya śrotrādvāyavo'pi jātāḥ prāṇāśca keśava |
tava tasmai suraśreṣṭha namo'stu mama sarvadā || 144 ||
[Analyze grammar]

lakṣmīryasya sadā kroḍe śyāmāṅgasya sunirvṛtā |
saudāminīva meghasya tava tasmai namo'stu te || 145 ||
[Analyze grammar]

gaṃtuṃ mahimnāṃ sīmānaṃ brahmādyā api nirjarāḥ |
na śaknuvaṃti vai yasya tava tasmai namo'stu te || 146 ||
[Analyze grammar]

dharmāṇāṃ sthāpanārthāya vināśāya ca pāpinām |
yugeyuge yaḥ prabhavettasmai tubhyaṃ namo'stu me || 147 ||
[Analyze grammar]

māyayā mohitaṃ yena jagadetanmahātmanā |
kṣiṇoti māyayā śaṃbhuryastasmai te namo'stu me || 148 ||
[Analyze grammar]

bhaktimātreṇa yastuṣṭo na dhanairna stavaistathā |
na dānairna tapobhiśca tasmai tubhyaṃ namo'stu me || 149 ||
[Analyze grammar]

gavāṃ ca brāhmaṇānāṃ ca sādhūnāṃ ca hitaṃ tathā |
kṛpāṃ ca kurute yastu tasmai tubhyaṃ namo'stu me || 150 ||
[Analyze grammar]

anāthānāṃ ca baṃdhūnāṃ yogināṃ duḥkhināṃ tathā |
duḥkhaṃ harati yo devastasmai tubhyaṃ namo'stu me || 151 ||
[Analyze grammar]

manuṣyeṣu ca deveṣu gajeṣu sakaleṣu ca |
vartate yaḥ samatvena tasmai tubhyaṃ namo'stu me || 152 ||
[Analyze grammar]

yasmiṃstuṣṭe parvato'pi sadya eva tṛṇāyate |
śailīyate tṛṇaṃ ruṣṭe tasmai tubhyaṃ namo'stu me || 153 ||
[Analyze grammar]

puṇyānāṃ ca yathā puṇye nije putre yathā pituḥ |
yathā patyau satīnāṃ ca tathā tvayi mamāstu vai || 154 ||
[Analyze grammar]

yūnāṃ cittaṃ yathā strīṣu lubdhānāṃ ca yathā dhane |
kṣudhitānāṃ yathā cānne tathā tvayi mamāstu vai || 155 ||
[Analyze grammar]

gharmārtānāṃ yathā candre śītārtānāṃ ravāviti |
tṛṣārtānāṃ yathā toye tathā tvayi mamāstu vai || 156 ||
[Analyze grammar]

yanmayā buddhihīnena gurustrīgamanaṃ kṛtam |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃ paśyato mama || 157 ||
[Analyze grammar]

avadhyānāṃ vadho yastu māyāmohavatā kṛtaḥ |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃpaśyato mama || 158 ||
[Analyze grammar]

apeyapānaṃ ca mayā vihitaṃ parameśvara |
tatpātakaṃ kṣayaṃ yātu bhavaṃ taṃ paśyato mama || 159 ||
[Analyze grammar]

apsuyonau tathā toye yadretaḥ secanaṃ kṛtam |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃ paśyato mama || 160 ||
[Analyze grammar]

bhrūṇahatyā kṛtā yā ca retasāṃ secanaṃ bhuvi |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃ paśyato mama || 611 ||
[Analyze grammar]

viśvāsaghātakaṃ yañca ajñātvā mā yayā kṛtam |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃ paśyato mama || 162 ||
[Analyze grammar]

asatyavacanaṃ yacca mayā proktaṃ kṣaṇe kṣaṇe |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃ paśyatomama || 163 ||
[Analyze grammar]

satāṃ niṃdā kṛtā yā ca parahiṃsā ca sarvadā |
tatpātakaṃ kṣayaṃyātu bhavaṃtaṃ paśyato mama || 164 ||
[Analyze grammar]

śleṣmā ca kaphakaṃ caiva yadvaktre ca mayā kṛtam |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃ paśyato mama || 165 ||
[Analyze grammar]

vanaspatigate some yatkṛtaṃ tarughātanam |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃ paśyato mama || 166 ||
[Analyze grammar]

pathi devālaye goṣṭhe mūlamaṃtraṃ ca yatkṛtam |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃ paśyato mama || 167 ||
[Analyze grammar]

abhaktirvitatā yā ca piturmātuśca keśava |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃ paśyato mama || 168 ||
[Analyze grammar]

snānārthaṃ bhojanārthaṃ ca gacchanyastu nivāritaḥ |
tatpātakaṃkṣayaṃyātubhavaṃtaṃpaśyatomama || 169 ||
[Analyze grammar]

ekādaśyāṃsuraśreṣṭhayanmayābhojanaṃkṛtam |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃ paśyato mama || 170 ||
[Analyze grammar]

atithirgṛhamāgacchanpūjito na mayā prabho |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃ paśyato mama || 171 ||
[Analyze grammar]

dvādaśyāṃ ca daśamyāṃ ca kṛtaṃ yacca dvibhojanam |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃ paśyato mama || 172 ||
[Analyze grammar]

nivāraṇaṃ kṛtaṃ yacca pānārthaṃ dhāvatī gavām |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃ paśyato mama || 173 ||
[Analyze grammar]

asamāpya parityaktaṃ vratamārabhya yanmayā |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃ paśyato mama || 174 ||
[Analyze grammar]

kūṭasākṣyaṃ niruktaṃ yanmitravātsalyato mayā |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃ paśyato mama || 175 ||
[Analyze grammar]

ṛtukālābhigamanaṃ nijapatnyāṃ kṛtaṃ na yat |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃ paśyato mama || 176 ||
[Analyze grammar]

asaṃskṛte gṛhe yacca bhojanaṃ vihitaṃ mayā |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃ paśyato mama || 177 ||
[Analyze grammar]

grāmayācakavṛttiśca yā mayā nṛhare kṛtā |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃ paśyato mama || 178 ||
[Analyze grammar]

daṇḍyamāne mayā bhūpe prabhutvaṃ yatkṛtaṃ prabho |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃ paśyato mama || 179 ||
[Analyze grammar]

paurāṇikakathāmadhye yo vighno vihito mayā |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃ paśyato mama || 180 ||
[Analyze grammar]

ādareṇa mayā yā ca parapākakathā śrutā |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃ paśyato mama || 181 ||
[Analyze grammar]

aśvatthacchedanaṃ yacca dhātryāśca cchedanaṃ kṛtam |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃ paśyato mama || 182 ||
[Analyze grammar]

dadhidugdhaghṛtānāṃ ca vikrayo yaḥ kṛto mayā |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃ paśyato mama || 183 ||
[Analyze grammar]

āśāṃ datvā parebhyaśca kṛtā sā niṣphalā mayā |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃ paśyato mama || 184 ||
[Analyze grammar]

dvijāśca yācakāścaiva kopadṛṣṭyā mayekṣitāḥ |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃ paśyato mama || 185 ||
[Analyze grammar]

jīvanopāyadātāraḥ kopānnirbhartsitā mayā |
tatpātakaṃ kṣayaṃ yātu bhavaṃtaṃ paśyato mama || 186 ||
[Analyze grammar]

bahunātra kimuktena bahujanmārjitāni ca |
kṣayaṃ gatāni pāpāni bhavaṃtaṃ paśyato mama || 187 ||
[Analyze grammar]

kṛtārtho'smi kṛtārtho'smi kṛtārtho'smi na saṃśayaḥ |
namastubhyaṃ namastubhyaṃ namastubhyaṃ jagatpate || 188 ||
[Analyze grammar]

ityuktvā'sau dvijo bhaktyā pulakāṃcitavigrahaḥ |
papāta jaimine viṣṇoścārupādāṃbujadvaye || 189 ||
[Analyze grammar]

śrībhagavānuvāca |
uttiṣṭhottiṣṭha te vipra tuṣṭo'smi tava bhaktitaḥ |
kiṃte'bhilaṣitaṃ brūhi tatte dāsyāmyahaṃ dhruvam || 190 ||
[Analyze grammar]

bhadratanuruvāca |
parameśvaragovinda dayālo paramācyuta |
yatsaṃprati mayā prāptaṃ tatkena bhuvi labhyate || 191 ||
[Analyze grammar]

tathāpyekaṃ varaṃ yāce murāre tava sannidhau |
janmajanmanime bhaktistvayyastu sudṛḍhā prabho || 192 ||
[Analyze grammar]

mayā kṛtamidaṃ stotraṃ yaḥ paṭhedbhaktito naraḥ |
tasyābhilaṣitaṃ sarvaṃ prasannastvaṃ pradāsyasi || 193 ||
[Analyze grammar]

śrībhagavānuvāca |
datto'yaṃ te varaḥ ko'pi vipra nāstyatra saṃśayaḥ |
kiṃtu tvayā saha prājña sakhyaṃ kartuṃ mayeṣyate || 194 ||
[Analyze grammar]

na me sevakayogyāste bhavānahamiha dvija |
ataḥ sakhyaṃ pravivṛtaṃ tvayā saha mayādhunā || 195 ||
[Analyze grammar]

vyāsa uvāca |
tato nārāyaṇo devo dayālurbhaktavatsalaḥ |
cakāra jaimine sakhyaṃ tena puṇyātmanā saha || 196 ||
[Analyze grammar]

nijakaṇṭhagatāṃ mālāṃ dadau tasmai mudā hariḥ |
so'pi vipro dadau bhaktyā harestulasikāsrajam || 197 ||
[Analyze grammar]

prasārya caturo bāhūṃstamāliṃgitavānhariḥ |
sa vipro'pi mudā viṣṇuṃ tamāliṃgitavānprabhuḥ || 198 ||
[Analyze grammar]

itthaṃ kṛtvā hariḥ sakhyaṃ tenāgrajanmanā saha |
bhaktigrāhī dayāluḥ sa tatraivāṃtaradhīyata || 199 ||
[Analyze grammar]

tataḥ pratidinaṃ tatra kṣetre ca puruṣottame |
ārebhe kaṃdukakrīḍāṃ haristenāgrajanmanā || 200 ||
[Analyze grammar]

kadāciddurbalaṃ dṛṣṭvā taṃ vipraṃ karuṇāmayaḥ |
uvāca vācaṃ viprarṣemitravātsalyato hariḥ || 201 ||
[Analyze grammar]

śrībhagavānuvāca |
sakhe kathaṃ durbalastvaṃ hṛtaṃ kena dhanaṃ tava |
hṛdi kā vā ca te cintā sakhe tadvaktumarhasi || 202 ||
[Analyze grammar]

bhadratanuruvāca |
tvatprītaye jagannātha nityameva mayā tapaḥ |
kriyate tena me gātraṃ yāti durbalatāṃ prabho || 203 ||
[Analyze grammar]

śrībhagavānuvāca |
yathā tvayi prasanno'smi kasmiṃśca na tathā sakhe |
kāyakleśaṃ punaḥ kasmātkaroṣi dvijasattama || 204 ||
[Analyze grammar]

durbalaṃ tvāṃ samālokya hṛdi me jāyate vyathā |
kāyakleśamataḥ sarvaṃ jahīhi dvijasattama || 205 ||
[Analyze grammar]

nijottarīyairnijavastrabhūṣaṇsucārucāmīkarakuḍmalābhyām |
svahastarājadvalayaiśca vipraḥ svayaṃ sureśena ca maṃḍito'sau || 206 ||
[Analyze grammar]

kirīṭamānīya nijāllalāṭātpādācca pādāṃgadayugmamīśaḥ |
suvarṇahāraṃ nijakaṃṭhadeśāttasmai dadau vipravarāya kṛṣṇaḥ || 207 ||
[Analyze grammar]

tairbhūṣaṇaiḥ śrīhariṇā pradattairvibhūṣito'yaṃ sukṛtī dvijanmā |
krīḍetsadā kaṃdukakelivettā kṛṣṇena kṛṣṇāṃbujasuṃdareṇa || 208 ||
[Analyze grammar]

tamekadā bhūṣaṇabhūṣitāḍgaṃ tāṃbūlarāgāruciroṣṭhayugmam |
divyāṃbaraṃ cārutarottarīyaṃ smerānanaṃ tatra dadarśa dāṃtaḥ || 209 ||
[Analyze grammar]

dāṃta uvāca |
bhadra bhadratano'dyāpi pāpadṛṣṭiṃ na muṃcasi |
dṛṣṭvāpi bhavataḥ kāryaṃ niṃditaṃ sakalairjanaiḥ || 210 ||
[Analyze grammar]

śiṣyaḥ kṛtastvaṃ yasmānme sarvameva hi bhūṣaṇam |
ahaṃyuścāpi duḥśīlo nirdayaḥ pāpatatparaḥ || 211 ||
[Analyze grammar]

gurukīrtivināśī ca paṃcaite śiṣyapāṃsulāḥ |
abhakto bahubhāṣī ca tathā caṃcalamānasaḥ || 212 ||
[Analyze grammar]

parokṣaguruniṃdākṛtproktāḥ śiṣyādhamā ime |
caritramuttamaṃ jñātvā śiṣyaḥ kāryo vicakṣaṇaiḥ || 213 ||
[Analyze grammar]

yato durjanagā vidyā gurūṇāṃ cāpi duḥkhadā |
kīrtidāstaiśca yā vidyā niruktāstatvadarśibhiḥ || 214 ||
[Analyze grammar]

tā vai durjanagāḥ sadyo gurorghnaṃti yaśastarum |
pāpebhyaḥ puṇyakarmāṇi na rocaṃte kadāpi ca || 215 ||
[Analyze grammar]

na rocate makṣikābhyaḥ sugandhicaṃdanaṃ yathā |
yathā miṣṭānnapānena na hi tṛpyaṃti gardabhā || 216 ||
[Analyze grammar]

durjanā na hi tṛpyaṃti yathā dharmasya ciṃtayā |
apakīrtibhayāllakṣmīrdharmaśca sarvakāmadaḥ || 217 ||
[Analyze grammar]

kadācinna bhajedduṣṭaṃ bhajedvā gacchati kṣayam |
pratijanmani yā vidyā bhāgyena labhate parā || 218 ||
[Analyze grammar]

kadācillabhate vāpi tadā tvaṃ tarate vidhiḥ || 219 ||
[Analyze grammar]

bhadratanuruvāca |
satyaṃ bravīṣi viprarṣe nāsmi śāstraviśāradaḥ |
mayā śiṣyeṇa te kvāpi nāpakīrtirbhaviṣyati || 220 ||
[Analyze grammar]

tvatprasādāddivajaśreṣṭha sarvābhilaṣitaṃ mama |
siddhiṃ pratigataṃ yasmāttvameko bhuvi durllabhaḥ || 221 ||
[Analyze grammar]

dāṃta uvāca |
kiṃ te'bhilaṣitaṃ vipra siddhiṃ pratigataṃ vada |
acireṇaiva tapasāṃ kathamudyāpanaṃ kṛtam || 222 ||
[Analyze grammar]

bhadratanuruvāca |
svalpaśramairapi prāptaṃ mayā saṃdarśanaṃ hareḥ |
yasyājñayā guro tyaktaṃ mayā nityakriyādikam || 223 ||
[Analyze grammar]

nijottarīyaṃ vastraṃ ca suvarṇakalaśadvayam |
svahastavalayaṃ cāpi svalalāṭakirīṭakam || 224 ||
[Analyze grammar]

nijapādatulākoṭiṃ nijamuktāvalīṃ dadau |
tathā me bhagavānviṣṇuḥ suprīto dvijasattama || 225 ||
[Analyze grammar]

mayā saha sa kṛtvāste sakhyaṃ sevakaduḥkhahā |
karomi kaṃdukākrīḍāṃ guro tena sahāniśam || 226 ||
[Analyze grammar]

etanme vacanaṃ śrutvā gacchāmi na hi yadyapi |
pratītyā ca mayā proktaṃ tathāpi tava sannidhau || 227 ||
[Analyze grammar]

dāṃta uvāca |
saptavarṣasahasrāṇi bhaktyā paramayā mayā |
ārādhito'pi me viṣṇurdarśanaṃ na dadau vibhuḥ || 228 ||
[Analyze grammar]

aho viṣṇuṃ samārādhya paṃcāhānyeva sattama |
tvayā saṃdarśanaṃ prāptaṃ daivatairapi durllabham || 229 ||
[Analyze grammar]

dhanyo'si tvaṃ kṛtārtho'si sākṣāddevastvamucyate |
yatastvayā saha svāmī premṇā sakhyaṃ cakāra ha || 230 ||
[Analyze grammar]

yadā mayi tava sneho vidyate dvijasattama |
kathaṃ kathaya me vipra durllabhaṃ viṣṇudarśanam || 231 ||
[Analyze grammar]

vyāsa uvāca |
ityukto guruṇā vipro vipine nijamāśramam |
jagāma vismito dhīmānviṣṇubhaktiparāyaṇaḥ || 232 ||
[Analyze grammar]

athānyasmindine gatvā kaṃdukakrīḍanaṃ kṛtam |
uvāceti jagannāthaṃ dayāluṃ vinayānvitaḥ || 233 ||
[Analyze grammar]

bhadratanuruvāca |
gururhi mama deveṃdra tava darśanamicchati |
kājñā te tiṣṭhato brūhi dayālo kamalāpate || 234 ||
[Analyze grammar]

ekāṃtabhakto vipro'sau tava padmanibhekṣaṇa |
atastasmai suraśreṣṭha darśanaṃ dātumarhasi || 235 ||
[Analyze grammar]

śrībhagavānuvāca |
anekajanma viprendra bhaktyā paramayā tvayā |
pūjito'hamato dattaṃ darśanaṃ te mayā'dhunā || 236 ||
[Analyze grammar]

katiciddivasāṃtena māmabhyarcya dvijaḥ sa ca |
māṃ draṣṭumicchati prājñastvadṛśyaṃ daivatairapi || 237 ||
[Analyze grammar]

mama so'pi mahābhakto matsaparyāparāyaṇaḥ |
mama saṃdarśanaṃ tasmātkadāciddvija lapsyati || 238 ||
[Analyze grammar]

vyāsa uvāca |
iti tasya vacaḥ śrutvā sa vipraḥ kamalāpatim |
ityuvāca punarbhaktyā keśavaṃ kleśanāśanam || 239 ||
[Analyze grammar]

bhadratanuruvāca |
anugrahosti deveśa yadā mayi jagatpate |
tadā me saṃmukhe dehi darśanaṃ bhaktavatsala || 240 ||
[Analyze grammar]

ayācata gururdeva tava darśanadakṣiṇām |
aho me gurave datvā darśanaṃ pāhi māṃ prabho || 241 ||
[Analyze grammar]

śrībhagavānuvāca |
yadā nūnaṃ tvayotsṛṣṭā matsaṃdarśanadakṣiṇā |
tadā guruṃ samānīya darśanaṃ mama kāraya || 242 ||
[Analyze grammar]

ityājñaptastatastena gurorāśramamuttamam |
yayau bhadratanuḥ prītyā punaḥ svagururāgataḥ || 243 ||
[Analyze grammar]

tasminvipre samāyāte dānte dātṛvare hariḥ |
ātmānaṃ darśayāmāsa sarvalakṣaṇasaṃyutam || 244 ||
[Analyze grammar]

tato hariṃ samālokya sa vipro haribhaktikṛt |
baddhāñjalistamastauṣīddharṣabāṣpavilocanaḥ || 245 ||
[Analyze grammar]

dāṃta uvāca |
dayālo kamalākāṃta śaraṇāgatapālaka |
namastubhyaṃ namastubhyaṃ namastubhyaṃ namonamaḥ || 246 ||
[Analyze grammar]

adya me saphalaṃ janma adya me saphalaṃ tapaḥ |
adya me saphalaṃ sarvaṃ prāptaṃ tvaddarśanaṃ mayā || 247 ||
[Analyze grammar]

pūrvamālocitaṃ yadyadvacanaṃ śrīpate prabho |
siṃdhukoṭigabhīrasya prasṛtaṃ puratastava || 248 ||
[Analyze grammar]

stotraṃ tannāsti saṃsāre vāgīśasya jagatpateḥ |
yena stotreṇa te prītiṃ janayiṣyāmi cetasi || 249 ||
[Analyze grammar]

rakṣarakṣa prabho rakṣa māṃ prasīda jagatpate |
tvaddāsadāsadāsānāṃ dāsatvenāpi māṃ vṛṇu |
vyāsa uvāca |
tataḥ prahasya deveśo bhaktigrāhī dayāmayaḥ |
karāraviṃdaṃ tanmūrdhni datvā prāheti jaimine || 250 ||
[Analyze grammar]

śrībhagavānuvāca |
madbhakto'si dvijaśreṣṭha prāptaṃ maddarśanaṃ tvayā |
matprasādena bhadraṃ te sarvameva bhaviṣyati || 251 ||
[Analyze grammar]

vyāsa uvāca |
tamāliṅgya tato dāṃtaṃ premṇā bhadratanuṃ ca tam |
tatraivāṃtardadhe vipra sahasā parameśvara || 252 ||
[Analyze grammar]

tasminkṣetravare puṇye durllabhe puruṣottame |
kriyāyogairharindṛṣṭvā dāṃto dhāma paraṃ yayau || 253 ||
[Analyze grammar]

so'pi bhadratanurvipro haribhaktiparāyaṇaḥ |
āyuṣoṃte yayau mokṣaṃ devānāmapi durllabham || 254 ||
[Analyze grammar]

ekāhamapi yo bhaktyā pūjayetparameśvaram |
bahujanmakṛtaṃ pāpaṃ prītiḥ saṃvarddhate harau || 255 ||
[Analyze grammar]

adyāpi tridaśāḥ sarve brahmādyā api jaimine |
prabhāvaṃ na hi jānaṃti haribhaktasya bhūtale || 256 ||
[Analyze grammar]

karmabhūmiriyaṃ vipra svargādapi ca durllabhā |
yatra viṣṇuṃ samabhyarcya martyāḥ syuḥ suravaṃditāḥ || 257 ||
[Analyze grammar]

śakrādyāstridaśāḥ sarve supuṇyakṣayabhīravaḥ |
anyonyamapi jalpaṃto'niśaṃ ca dvijasattama || 258 ||
[Analyze grammar]

bhūya eva gamiṣyāmaḥ karmabhūmiṃ kadā vayam |
kadā tatra kariṣyāmaḥ pūjāṃ śrīkamalāpateḥ || 259 ||
[Analyze grammar]

atidhanyā ime lokā asmatto'pi mahattarāḥ |
durllabhe bhārate varṣe pūjayaṃti hariṃ prabhum || 260 ||
[Analyze grammar]

aho bhāratavarṣasya kaḥ śakto guṇabhāṣaṇe |
yatrārādhya hariṃ pūrvaṃ vayaṃ devatvamāgatāḥ || 261 ||
[Analyze grammar]

itthaṃ devagaṇāḥ sarve vāsavādyā dvijottama |
nityaṃ bhāratabhūbhāgaṃ praśaṃsaṃti śubhapradam || 262 ||
[Analyze grammar]

tatra janma samāsādya yena nārādhito hariḥ |
tattulyaḥ ko'pi saṃsāre ko'pi dṛṣṭaḥ śruto na ca || 263 ||
[Analyze grammar]

satyaṃ satyaṃ punarapi gadyate satyameva tat |
viśvātmānaṃ sakṛdapi mānavā ye'rcayaṃti ca || 264 ||
[Analyze grammar]

apyaśrāṃtaṃ dvija sudṛḍhayā karmabhūmau ca bhaktyā |
muktāḥ pāpaiḥ sukararacitairyāṃti kaivalyamāśu || 265 ||
[Analyze grammar]

iti śrīpadmapurāṇe kriyāyogasāre puruṣottamakṣetre bhadratanuvarapradānaṃ |
nāma saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 17

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: