Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 7 Chapter 10 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

jaiminiruvāca |
māhātmyametadgaṅgāyāstvatprasādācchrutaṃ mayā |
idānīṃ śrotumicchāmi viṣṇupūjāphalaṃ guro || 1 ||
[Analyze grammar]

vyāsa uvāca |
śṛṇu lakṣmīpatervatsa saparyā phalamuttamam |
yacchrutvā mānavāḥ sarve labhaṃte jñānamuttamam || 2 ||
[Analyze grammar]

vipra dvādaśamāseṣu māghādiṣu sanātanaḥ |
pūjitavyo vidhānairyaiḥ śṛṇu tāni vadāmyaham || 3 ||
[Analyze grammar]

māghemāsi samāyāte sarvamāsottame śubhe |
āmiṣaṃ maithunaṃ caiva tyājayedvaiṣṇavottamaḥ || 4 ||
[Analyze grammar]

prātaḥsnāyī bhavennityaṃ tailānyapi ca varjayet |
dvirbhojanaṃ parānnaṃ ca māghemāsi parityajet || 5 ||
[Analyze grammar]

prātaḥ śuklāṃbaradharaḥ kṛtapaṃca mahādhvaraḥ |
saparyāmārabhedviṣṇoḥ sthiracitto hi mānavaḥ || 6 ||
[Analyze grammar]

īṣaduṣṇajalaiḥ śuddhaiḥ snāpayedviṣṇumavyayam |
atiślathaiścaṃdanaiśca viṣṇoraṅgāni lepayet || 7 ||
[Analyze grammar]

pūjayejjagadīśasya devadevasya cakriṇaḥ |
prakṣālitāni pātrāṇi jalahīnāni kārayet || 8 ||
[Analyze grammar]

snāpayitvā jagannāthamīṣaduṣṇena vāriṇā |
prokṣitavyaṃ taccharīraṃ divyavastreṇa yatnataḥ || 9 ||
[Analyze grammar]

salilairīṣaduṣṇaiśca prasnāpayati keśavam |
māghemāsi dvijaśreṣṭha phalaṃ tasya mayocyate || 10 ||
[Analyze grammar]

vimuktaḥ pātakaiḥ sarvairjanmajanmāṃtarārjitaiḥ |
iha bhuṃkte sukhaṃ sarvaṃ śeṣe yāti harergṛham || 11 ||
[Analyze grammar]

yatnātprakṣālya pātrāṇi kṛtvāśuddhānivāribhiḥ |
yaḥ pūjayejjagannāthaṃ tasya puṇyaṃ niśāmaya || 12 ||
[Analyze grammar]

iha bhuktvākhilānkāmānsarvavyādhivivarjitaḥ |
aṃte yugasahasrāṇi tiṣṭhetkeśavamaṃdiram || 13 ||
[Analyze grammar]

prabhāte viśvasaṃdhyāyāṃ purataścakrapāṇinaḥ |
jvalaṃtaṃ sthāpayedvahniṃ nirddhūmaṃ vaiṣṇavo janaḥ || 14 ||
[Analyze grammar]

śītasya vāraṇārthāya sāyaṃprātaśca vaiṣṇavaḥ |
māghe viṣṇvagrato vahniṃ jvālayettatphalaṃśṛṇu || 15 ||
[Analyze grammar]

iha bhuktvākhilānkāmānputrapautrasamanvitaḥ |
aṃte viṣṇupuraṃ yāti daivatairapi durllabham || 16 ||
[Analyze grammar]

yathaivātmā tathā viṣṇuḥ saṃdehonātra vidyate |
svapaṃtaṃ devadeveśaṃ paryaṃkopari keśavam || 17 ||
[Analyze grammar]

ātmanaḥ kurute martyo yathā śītanivāraṇam |
kṣīreṇa snāpayedyastu māghe māsi janārdanam |
tasmai devottamo viṣṇuḥ saṃtuṣṭo na dadāti kim || 18 ||
[Analyze grammar]

tathā śītakṣayaṃ kuryāddivyavastreṇa cakriṇaḥ || 19 ||
[Analyze grammar]

yaḥ pūjayetsakṛnmāghe snāpayitvā caturbhujam |
nālikerodakairdugdhaiḥ phalaṃ tasya vadāmyaham || 20 ||
[Analyze grammar]

narakābdhau majjamānāndustare svena karmaṇā |
uddhṛtya koṭipuruṣānsa yāti cakriṇaḥ padam || 21 ||
[Analyze grammar]

māghe māse ca śuklāyāṃ paṃcamyāṃ dvijasattama |
ekādaśyāṃ ca paṃcamyāṃ haripūjā viśeṣataḥ || 22 ||
[Analyze grammar]

dātavyo devadevāya sapadmāya murāraye |
pāyaso dhūpasahito māghemāsi dine dine || 23 ||
[Analyze grammar]

sadhūpapāyasaṃ yastu māghe yacchati cakriṇe |
tasya puṇyaphalaṃ vacmi śṛṇu vaiṣṇava jaimine || 24 ||
[Analyze grammar]

aṃte viṣṇupuraṃ gatvā manvaṃtaracatuṣṭayam |
bhuṃkte manoramānbhogānprasādāccakrapāṇinaḥ || 25 ||
[Analyze grammar]

punarāgatya dharaṇīṃ cakravartī nṛpo bhavet |
bhuṃkte ca bhogaṃ suciraṃ mṛto yāti harergṛham || 26 ||
[Analyze grammar]

paṃcamyāṃ vāpi saptamyāmekādaśyāṃ ca jaimine |
aśakto vaiṣṇavo dadyātparamānnaṃ murāraye || 27 ||
[Analyze grammar]

kṛṣṇapakṣāddivajaśreṣṭha śuklapakṣe viśeṣataḥ |
śuklapakṣe tithiṣveṣu dadyādannaṃ murāraye || 28 ||
[Analyze grammar]

ekāhamapi yo māghe viṣṇave daityajiṣṇave |
sapūpaṃpāyasaṃ dadyānna tasya durllabho hariḥ || 29 ||
[Analyze grammar]

yatkicciddivajatuṣṭyarthaṃ māghemāsi pradīyate |
tadakṣayaṃ bhavetpuṃsaḥ ko'pi nāstyatra saṃśayaḥ || 30 ||
[Analyze grammar]

māghe māsi kṛtaṃ karma śubhaṃ vāśubhameva vā |
tasya nāsti kṣayaṃ vipra manvaṃtaraśatairapi || 31 ||
[Analyze grammar]

māghe caṃpakapuṣpeṇa yo'rcayetkamalāpatim |
sa gacchetparamaṃ dhāma vimuktaḥ sarvapātakaiḥ || 32 ||
[Analyze grammar]

yāvaṃti svarṇapuṣpāṇi dīyaṃte cakrapāṇaye |
tāvadyugasahasrāṇi sthīyate viṣṇumaṃdiram || 33 ||
[Analyze grammar]

merutulyasuvarṇāni datvā bhavati yatphalam |
ekena svarṇapuṣpeṇa hariṃ saṃpūjya tatphalam || 34 ||
[Analyze grammar]

suvarṇapuṣpaṃ viprendra sarvadā keśavapriyam |
māghemāsi viśeṣeṇa pavitraṃ keśavapriyam || 35 ||
[Analyze grammar]

suvarṇakusumairdivyairyena nārādhito hariḥ |
ratnairhīnaḥ suvarṇādyaiḥ sa bhavejjanmajanmani || 36 ||
[Analyze grammar]

phalaṃ caṃpakapuṣpasya bravīmyahaṃ viśeṣataḥ |
ākarṇaya dvijaśreṣṭha setihāsamanuttamam || 37 ||
[Analyze grammar]

suvarṇo nāma bhūpālo balavānsarvaśāstravit |
āryāvarteṣu sarveṣu babhūva vipravarcasā || 38 ||
[Analyze grammar]

rājaśriyā vidyayā ca vayasā ca sa bhūpatiḥ |
atipramatto viprarṣe sadā pāparato'bhavat || 39 ||
[Analyze grammar]

pākhaṃḍamaṃtriṇāṃ vākyairvinādoṣairapi dvija |
dhanalobhāttena rājñā daṃḍyaṃte sādhavo janāḥ || 40 ||
[Analyze grammar]

anyāyopārjitaṃ vittaṃ gītavādyādibhirvṛtaḥ |
samastaṃ nāśayāmāsa yajñadānavivarjitaḥ || 41 ||
[Analyze grammar]

na jñātipoṣaṇaṃ cakre na devadvijabhojanam |
na ca yācakasaṃtuṣṭiṃ sarvadā pāpamohitaḥ || 42 ||
[Analyze grammar]

na cakārātitheḥ pūjāṃ sadā pāpaparāyaṇaḥ |
yayau ca maṃdirānnityaṃ sa bhūpaḥ pāpamaṃdiraḥ || 43 ||
[Analyze grammar]

kṛtāni tena pāpāni yānyanyānyavivekinām |
api varṣaśataiḥ śaktaḥ saṃkhyātuṃ janitāni kim || 44 ||
[Analyze grammar]

ekadā sa mahīpālaḥ kāmena parimohitaḥ |
jagāma veśyānilayaṃ niśīthe duritāśayaḥ || 45 ||
[Analyze grammar]

tamāyāṃtaṃ tato dṛṣṭvā bhūpālamujjvalāhvayā |
sahasotthāya paryaṃke cakre tatpādavaṃdanam || 46 ||
[Analyze grammar]

prakṣālya tatpādayugaṃ bhṛṃgārasalilaiśca sā |
maṃce niveśayāmāsa dorbhyāmāliṅgya taṃ nṛpam || 47 ||
[Analyze grammar]

tatpremāmṛtadhārābhiḥ sikto'sau pṛthivīpatiḥ |
tasminnuvāsa paryaṃke tayā saha kutūhalī || 48 ||
[Analyze grammar]

tataḥ sā gaṇikā prītyā hasaṃtī navayauvanā |
dadau caṃpakapuṣpāṇāṃ tasmai bhūmibhuje svayam || 49 ||
[Analyze grammar]

puṣpamālā puṣpamekaṃ tasmādbhūpati hastataḥ |
papāta dharaṇīpṛṣṭhe gandhavyāptadigaṃtaram || 50 ||
[Analyze grammar]

taccyutaṃ kusumaṃ dṛṣṭvā sa rājā'tyatasaṃbhramāt |
namonārāyaṇāyeti jagādoṅkārapūrvakam || 51 ||
[Analyze grammar]

nārāyaṇāyeti vākyātsarvāṇi pātakāni ca |
svarṇapuṣpapradānena tasya naṣṭāni bhūbhujaḥ || 52 ||
[Analyze grammar]

grāmīṇā atha sarve'pi samāgatyātidurjaye |
tasyāmeva niśāyāṃ taṃ jaghnurveśyāgṛhe sthitam || 53 ||
[Analyze grammar]

netuṃ tamatha bhūpālaṃ sarvapātakināṃ varam |
kiṃkarānpreṣayāmāsa kruddho vaivasvato bhṛśam || 54 ||
[Analyze grammar]

tenājñaptāstato dūtāḥ pāśamudgarapāṇayaḥ |
ativegātsamāyātāḥ krodhasaṃraktalocanāḥ || 55 ||
[Analyze grammar]

udyamaṃ cakrire netuṃ yamadūtāḥ svamālayam |
tato nārāyaṇapreṣyāḥ śaṅkhacakragadādharāḥ || 56 ||
[Analyze grammar]

āyātā garuḍārūḍhāstaṃ netuṃ pṛthivīpatim |
pāśe niyaṃtritaṃ dṛṣṭvā taṃ bhūpaṃ viṣṇukiṃkarāḥ || 57 ||
[Analyze grammar]

jaghnuścakrairgadābhiśca yamadūtānmahābalāḥ |
samāropya rathe divye śaṃkhāndadhmuranuttamān || 58 ||
[Analyze grammar]

tathā rājā rathārūḍhastulasīmālyabhūṣitaḥ |
pītakauśeyavāsāśca svarṇālaṃkārabhūṣitaḥ || 59 ||
[Analyze grammar]

stūyamāno munigarṇairvedavedāṅgapāragaiḥ |
viṣṇudūtaiḥ parivṛto hareḥ sālokyamāyayau || 60 ||
[Analyze grammar]

athotthāya svayaṃ viṣṇuścaturbhirdīrghabāhubhiḥ |
tamāliṃgitavānbhūpaṃ proktavāṃśca dvijottama || 61 ||
[Analyze grammar]

śrībhagavānuvāca |
nṛpate kuśalaṃ brūhi sarvapuṇyātmanāṃ vara |
kimasti sādhyaṃ bhavatastadājñāpaya saṃprati || 62 ||
[Analyze grammar]

namonārāyaṇāyeti vāraikamapi yo vadet |
nityaṃ tasyānupālyo'haṃ sa me bhrātā sa me pitā || 63 ||
[Analyze grammar]

nārāyaṇeti mannāma kadācidyaḥ smerannaraḥ |
sādhayāmyakhilaṃ tasya pituḥ putra ivepsitam || 64 ||
[Analyze grammar]

bhakto'si nṛpatiśreṣṭha tasmānnijamanoratham |
prakāśayādbhutaṃ tāta kiṃ te dāsyāmi cādhunā || 65 ||
[Analyze grammar]

rājovāca |
sarvameva dayāsindho tvayā dattaṃ na saṃśayaḥ |
pāpināpi mayā prāptaṃ tava sthānaṃ sudurllabham || 66 ||
[Analyze grammar]

tasyānena tu vākyena prasannaḥ kamalāpatiḥ |
snehānniveśayāmāsa bhūpālaṃ tanniśāmaya || 67 ||
[Analyze grammar]

tataḥ suvarṇālaṃkārairviśvakarmavinirmitaiḥ |
cakāra maṇḍalaṃ tasya svayameva dayāmayā || 68 ||
[Analyze grammar]

atha nānāvidhairbhakṣyairdivyairapi sudurllabhaiḥ |
toṣitaḥ sa mahīpālo viṣṇunāti sahiṣṇunā || 69 ||
[Analyze grammar]

evaṃ pratidinaṃ tasthau sa rājā viṣṇumaṃdiram |
manvantarasahasrāṇi nava varṣa śatāni ca || 70 ||
[Analyze grammar]

prajānāṃ pālanaṃ cakre sa rājā dharmatatparaḥ |
pūjayāmāsa satataṃ bhaktyā paramayā hariḥ || 71 ||
[Analyze grammar]

cāru caṃpakapuṣpaiśca naivedyairvividhaiśca saḥ |
āyuḥśeṣe sa bhūpālo maraṇaṃ jāhnavī jale || 72 ||
[Analyze grammar]

samāsādya yayau mokṣaṃ prasādāccakrapāṇinaḥ |
vyāsa uvāca |
vipra caṃpakapuṣpasya prabhāvo'yaṃ prakīrtitaḥ || 73 ||
[Analyze grammar]

capaṃkairharimabhyarcya muktāḥ syuḥ pāpino janāḥ |
sphuṭacaṃpakapuṣpeṇa pūjito bhagavānhariḥ || 74 ||
[Analyze grammar]

acireṇaiva viprarṣe dadāti paramaṃ padam |
ye yajaṃti parātmānamicchayā vāpyanicchayā || 75 ||
[Analyze grammar]

te'pi yāṃti paraṃ dhāma vimuktāḥ sarvapātakaiḥ || 76 ||
[Analyze grammar]

harau prasanne duritāniko'pi yataḥ sa rājā kṛtapātako'pi |
jagāma mokṣaṃ kṛpayāmurārerviśvārṇavaṃ nimnamimaṃ vitīrya || 77 ||
[Analyze grammar]

divyaiḥ sugandhaiḥ kanakaprasūnairnārāyaṇaṃ padmadalāyatākṣam |
bhaktyā yajedyaḥ paramādareṇa martyo vrajettattu vihāya pāpam || 78 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 10

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: