Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 7 Chapter 4 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

jaiminiruvāca |
gaṅgādvārasya māhātmyaṃ tvatprasādācchrutaṃ mayā |
prayāgasya ca māhātmyamidānīṃ śrotumiṣyase || 1 ||
[Analyze grammar]

gaṅgābdhisaṅgamasyāpi māhātmyaṃ kathyatāṃ mune |
na samyakkathituṃ ko'pi śaknoti tvadṛte kṣitau || 2 ||
[Analyze grammar]

vyāsa uvāca |
prayāgasya phalaṃ vatsa gaṅgābdhisaṅgamasya ca |
samyagvaktuṃ na śaknomi saṃkṣepācchrūyatāṃ dvija || 3 ||
[Analyze grammar]

koṭibrahmāṇḍamadhyeṣu yāni tīrthāni vai mune |
prayāṃti tāni sarvāṇi prayāgapratimāṃ tu kim || 4 ||
[Analyze grammar]

gaṅgāyā yamunāyāśca sarasvatyāśca saṅgame |
praśaṃsaṃti surāḥ sarve brahmaviṣṇuśivādayaḥ || 5 ||
[Analyze grammar]

makarasthe ravau māghe snānaṃ ye tatra kurvate |
teṣāmāgamanaṃ nāsti viṣṇulokātkadācana || 6 ||
[Analyze grammar]

gavāṃ koṭisahasrāṇi vājimedhamukhādhvarāḥ |
merutulyasuvarṇāni dānānyanyāni ca dvija || 7 ||
[Analyze grammar]

kurukṣetre puṣkare ca prabhāse ca gayāsu ca |
hutvā datvā ca viprebhyo yatphalaṃ prāpyate budhaiḥ || 8 ||
[Analyze grammar]

māghe snātvā prayāge tu tasmātkoṭiguṇaṃ bhavet |
tasmātsamastatīrthānāṃ prayāgaḥ paramaḥ smṛtaḥ || 9 ||
[Analyze grammar]

siṃharāśisthite sūrye godāvaryāṃ dvijottama |
ciramugratapastaptvā snānadānavratādibhiḥ || 10 ||
[Analyze grammar]

vedāgamapurāṇoktaṃ yatpuṇyamakṣayaṃ bhavet |
māghe snātvā prayāge tu tatpuṇyaṃ nātra saṃśayaḥ || 11 ||
[Analyze grammar]

phālgune kṛṣṇapakṣe tu caturdaśyāmupoṣitaḥ |
kāśyāṃ yatphalamāpnoti tanme nigadataḥ śṛṇu || 12 ||
[Analyze grammar]

koṭijanmārjitaiḥ pāpairvimuktaḥ sarvarūpadhṛk |
uddhṛtya koṭipuruṣāñchivena saha modate || 13 ||
[Analyze grammar]

māghemāse prayāge tu snātvā sakṛdapi dvijaḥ |
kalpakoṭiśataṃ viṣṇuṃ saṃpūjyānyatra yatphalam || 14 ||
[Analyze grammar]

ekāhamapi saṃpūjya makarasthe divākare |
satyaṃ satyamahaṃ vacmi sarvamevākṣayaṃ bhavet || 15 ||
[Analyze grammar]

yāvaddinaṃ māghamāse tatra tiṣṭhati mānavaḥ |
tāvatkalpaśataṃ vipra modate viṣṇunā saha || 16 ||
[Analyze grammar]

gaṅgāyamunayostoye snānaṃ yena kṛtaṃ sakṛt |
sadyastaddarśanātpāpairmucyate sarvapātakaiḥ || 17 ||
[Analyze grammar]

tartuṃ yadīcchaṃti janāḥ saṃsārābdhiṃ sudustaram |
gaṅgāyamunayoḥ snātvā bhaktyā paśyaṃtu mādhavam || 18 ||
[Analyze grammar]

yajaṃti mānavāstatra yadyadiṣṭvā kalevaram |
sadyo labhaṃte viprarṣe tattadeva na saṃśayaḥ || 19 ||
[Analyze grammar]

itihāsamihaivāhaṃ kathayāmi niśāmaya |
yacchrutvā sarvapāpebhyo mukto bhavati mānavaḥ || 20 ||
[Analyze grammar]

praṇidhirnāma tatrāsīdvaiśya eko mahādhanī |
devatātithipūjāsu viprabhaktyekatatparaḥ || 21 ||
[Analyze grammar]

tasya padmāvatī nāma dharmapatnī pativratā |
cārvaṅgī śīlayuktā ca kulajā priyavādinī || 22 ||
[Analyze grammar]

strīṇāṃ yogyā guṇā ye ye sṛṣṭāḥ śrīparameṣṭhinā |
taccharīre guṇāste te nivasaṃti dvijottama || 23 ||
[Analyze grammar]

athāsaupraṇidhirvaiśyaḥ samādāyadhanaṃ bahu |
vāṇijyārthe gato vipra śubhe lagne śubhe tithau || 24 ||
[Analyze grammar]

dhanāddharmaḥ prabhavati dhanācca vipulaṃ yaśaḥ |
dhanātkulamavāpnoti bhavetkiṃ vā dhanādṛte || 25 ||
[Analyze grammar]

dhanahīnaṃ janaṃ dṛṣṭvā sakhāpi vā palāyate |
meghaḥśaradyaṃbuhīnaḥ khaṃḍaṃ khaṃḍaṃ nayenmahat || 26 ||
[Analyze grammar]

khādituṃ prāpyate yāvattāvadeva hi bāṃdhavāḥ |
dhanaṃ yasya kulaṃ tasya buddhistasya sa paṃḍitaḥ || 27 ||
[Analyze grammar]

arthairvihīnaḥ puruṣo jīvannapi mṛtopamaḥ |
dharmārthavidyārjanato matiryasya ni vartate || 28 ||
[Analyze grammar]

jñeyaḥ sa mūrkhaḥ sutarāmadhikasyādhikaṃ phalam |
karttavyaḥ satataṃ dharmaścārjitavyaṃ sadādhanam || 29 ||
[Analyze grammar]

śikṣitavyā sadā vidyā puṃbhireva vicakṣaṇaiḥ |
dānāddhanaṃ ca vidyā ca varddhate prativāsaram || 30 ||
[Analyze grammar]

dharmastu varddhate naiva rakṣatena vinā nṛṇām |
kāṣṭhaṃ tṛṇaṃ tuṣaṃ vāpi saṃprāpya na parityajet || 31 ||
[Analyze grammar]

pumānsaṃcayaśīlo'pi kadācinnāvasīdati |
tato'sau praṇidhirvaiśyo niyojya striyamālaye || 32 ||
[Analyze grammar]

gṛhavyāpāraniṣṇāto vāṇijyena jagāma ha |
athaikadā tasya patnī gṛhītvodvartanādikam || 33 ||
[Analyze grammar]

sakhībhiḥ saha viprarṣe jagāma snānahetave |
tato dhanurdhvajo nāma svayaṃ ca pātakāśrayaḥ || 34 ||
[Analyze grammar]

nijecchayā prakurvaṃtīṃ snānakarma dadarśa tām |
vikasatsvarṇapuṣpāḍhyāṃ praphullakamalānanām || 35 ||
[Analyze grammar]

mṛgaśāvadṛśaṃ cāru pīnonnatapayodharām |
tāṃ vaiśyapatnīmālokya śvapaco'sau smarāturaḥ || 36 ||
[Analyze grammar]

uvāca prahasanvāṇīṃ nijamūrtimaciṃtayan |
dhanurdhvaja uvāca |
kāsi kalyāṇi suśroṇi cāruhāsini sundari || 37 ||
[Analyze grammar]

mano harasi me kasmātsuyauvanarasaiḥ priye |
viśālajaghane tanvi mayā guṇavatā saha || 38 ||
[Analyze grammar]

guṇavatyā tvayā sarvaṃ sukhamatyanubhūyatām |
dhanurdhvajavacaḥ śrutvā tasyāḥ sakhyastato dvija || 39 ||
[Analyze grammar]

ūcurvākyaṃ tathā kruddhāḥ saṃdaṣṭadaśanacchadāḥ |
sakhya ūcuḥ |
are mūḍha durācāra durācārakulodbhava || 40 ||
[Analyze grammar]

pādaniṣprekṣaṇamapi naitasyāste pradīyate |
iyaṃ pativratā nārī dharmakarmaparāyaṇā || 41 ||
[Analyze grammar]

ātmānaṃ sukhamicchadbhiḥ pāpadṛṣṭyā na dṛśyate |
parastrīmukhasauṃdaryaṃ paradravyaṃ ca sarvadā || 42 ||
[Analyze grammar]

dṛṣṭvā kāmāgnisaṃkhinnā dahyaṃte mūḍhamānasāḥ |
yāhi pāpamate dūraṃ mā vadoktiṃ suduḥsahām || 43 ||
[Analyze grammar]

vayameva bhavaṃtaṃ na spṛśāmaścaraṇairapi |
dhanurdhvaja uvāca |
dhigastvamuṃ jātiśabdaṃ saṃjānannakhilaṃ guṇam || 44 ||
[Analyze grammar]

saṃbhāvito na yuṣmābhiḥ śvapacatve yato'dhunā |
kanakaṃ madirāpūrṇaṃ kalaśābhyaṃtarasthitam || 45 ||
[Analyze grammar]

saṃprāpya ko na gṛhṇāti tadguṇagrāmavitpumān |
ato'haṃ yuvatīmenāṃ yathā prāpnomi sāṃpratam || 46 ||
[Analyze grammar]

tathā kuruta he sakhyaḥ śaraṇaṃ bho gatosmi yat |
iti bruvaṃtaṃ taṃ mūḍhaṃ bhūyobhūyo dvijottama || 47 ||
[Analyze grammar]

ūcurvākyamidaṃ tāstu jātātyaṃtakutūhalāḥ |
sakhya ūcuḥ |
yadyetāṃ ramaṇīṃ nūnamicchasi tvaṃ sudurmmate || 48 ||
[Analyze grammar]

gaṅgāyamunayoḥ śīghraṃ śarīraṃ saṃgame tyaja |
mithaḥkṛtamukhālokā hasaṃtyastāstato dvija || 49 ||
[Analyze grammar]

tāṃ sādhupatnīmādāya yayurnijagṛhāṃtaram |
tato'sau śvapaco mohādbrahmahatyāsahasrakṛt || 50 ||
[Analyze grammar]

gaṃgāyamunayostoye tāmiṣṭvā paṃcatāṃ gataḥ |
tatsvāmisadṛśākāraḥ samastaguṇavānbalī || 51 ||
[Analyze grammar]

sa ca eva śvapāko'sau svavṛttāṃtaṃ smarannabhūt |
tato'sau praṇidhirvaiśyastasminneva dine śubhe || 52 ||
[Analyze grammar]

kṛtvā vāṇijyamāyātaḥ svakīyaṃ nilayaṃ prati |
śvapāko'pi tato viprastasyā vāsaṃ viveśa ha || 53 ||
[Analyze grammar]

praṇidheḥ sadṛśo rūpairvayobhiśca guṇairapi |
ekākārau samālokya puraḥsthau tau guṇākarau || 54 ||
[Analyze grammar]

kasyāhaṃ dayitā ko vā mama bharttetyaciṃtayat |
tataḥ sā vismitā sādhvī vilokya tatpatidvayam || 55 ||
[Analyze grammar]

tuṣṭāva mādhavaṃ devaṃ vacanaiḥ komalākṣaraiḥ || 56 ||
[Analyze grammar]

padmāvatyuvāca |
namāmi govindamanantamūrtiṃ śakrādidevārcitapādapadmam |
yogeśvaraṃ yogavidāṃ nirīhaṃ yogapradaṃ yogibhirarcanīyam || 57 ||
[Analyze grammar]

namo'stu te kaiṭabhamarddanāya namo madhudhvaṃsakarāya tubhyam |
namo'stu kaṃsāsuranāśanāya namo'stu cāṇūranipātanāya || 58 ||
[Analyze grammar]

namo'stu vedoddharaṇāgranityaṃ namo'stu bhūmyuddharaṇāya tubhyam |
namostu pṛthvīdharaṇakṣamāya namostu daityāṃtakarāya tubhyam || 59 ||
[Analyze grammar]

gaṅgāṃbudhau tāṃghriyugāya tubhyaṃ namostu rājanyakulāṃtakāya |
namostu te rāvaṇavaṃśahaṃtre alaṃ ca daityāṃtakarāya tubhyam || 60 ||
[Analyze grammar]

namostu te cādhvaraniṃdakāya namostu te mlecchakulāṃtakāya |
namo'stu te hṛtkamalāsanāya namo'stu te sarvaripudhvajāya || 61 ||
[Analyze grammar]

prasīda gopījanavallabha prabho dhṛtaikahastācaladevadeva |
prasīda lakṣmīmukhapadmabhṛṃga prasīda viṣṇo satataṃ namaste || 62 ||
[Analyze grammar]

prasīda padmekṣaṇacakrapāṇe kaumodakīhastagadādhara tvam |
prasīda viṣṇo dhṛtapāṃcajanya namostu te padmadharāya nityam || 63 ||
[Analyze grammar]

saṃsārakautuhalamaṃdire te mohāṃdhakāre ca vivekadīpe |
saṃmohitā keśava māyayā hi tvadīyayā nityamahaṃ bhramāmi || 64 ||
[Analyze grammar]

virañci sendrārkamukhāḥ surendrā māyāṃ na jānanti tavāsurāre |
mānuṣyahaṃ kiṃ tava vedmi māyāṃ purobhramaṃ me harasānukaṃpam || 65 ||
[Analyze grammar]

vyāsa uvāca |
tasyāḥ stavaṃ samākarṇya bhagavānmādhavaḥ prabhuḥ |
samālokya jagannāthaścaturvargaphalapradaḥ || 66 ||
[Analyze grammar]

āvirbabhūva sahasā sūryakoṭisamaprabhaḥ |
sā mūrdhnā bhūmimālokya vavaṃde tatpadadvayam || 67 ||
[Analyze grammar]

namaste kamalākānta bhuktimuktiphalaprada |
hara me jñānahīnāyāḥ svakīya mativibhramam || 68 ||
[Analyze grammar]

śrībhagavānuvāca |
bhramaṃ jahīhi cārvaṃgi dvāvetau hi patī tava |
ekabhāvena suśroṇi kuru sevāṃ tayoḥ sadā || 69 ||
[Analyze grammar]

yaśca te praṇidhiḥ svāmī madbhaktastaruṇaḥ sudhīḥ |
bhoktuṃ sukhaphalaṃ sādhvi so'bhavaddvividhaḥ svayam || 70 ||
[Analyze grammar]

anantarūpiṇī lakṣmīryathā krīḍe mayā saha |
tathā tvamapi suśroṇi bhuṃkṣva tābhyāṃ sukhaṃ sadā || 71 ||
[Analyze grammar]

padmāvatyuvāca |
ekasyā dvau patī deva na praśaṃsanti mānavāḥ |
magnāṃ lajjābdhikallole māmuddhara dayāmaya || 72 ||
[Analyze grammar]

śrībhagavānuvāca |
yadāpakīrtitaḥ sādhvi bibheṣi tvaṃ dhruvaṃ bhuvi |
tadā matpuramāgaccha tābhyāṃ saha varānane || 73 ||
[Analyze grammar]

vimānamāgataṃ sadyastato bhagavadājñayā |
tau samādāya vaikuṇṭhaṃ sā gaṃtumupacakrame || 74 ||
[Analyze grammar]

atha sā pathigacchantī bhartṛbhyāṃ saha jaimine |
dadarśaikaṃ mahātmānaṃ rathasthaṃ strīsamanvitam || 75 ||
[Analyze grammar]

dhṛtaṃ kamalapatrākṣairatasīkusumaprabhaiḥ |
caturbhujairdūtagaṇairāsīnairgaruḍopari || 76 ||
[Analyze grammar]

viṣṇudūtāṃstatastāṃstu viṣṇurūpānvarāṃganā |
ko'yaṃ rathasthaḥ puruṣa iti papraccha sā satī || 77 ||
[Analyze grammar]

ke vā yūyaṃ mahātmānaḥ puṇḍarīkanibhekṣaṇāḥ |
sarvepi viṣṇusadṛśāḥ śaṅkhacakrādipāṇayaḥ || 78 ||
[Analyze grammar]

tataste bhagavaddūtā viṣṇutulyaparākramāḥ |
vihasyocurmuhuḥ sarve paramāmodasaṃyutāḥ || 79 ||
[Analyze grammar]

viṣṇudūtā ūcuḥ |
viṣṇudūtā vayaṃ sādhvi puṇyātmānamimaṃjanam |
samādāya padaṃ yāma udāraṃ lokamuttamam || 80 ||
[Analyze grammar]

padmāvatyuvāca |
kena puṇyaprabhāvena gato'yamīdṛśīṃ gatim |
viṣṇudūtā mahātmānaḥ kathyatāmityaho mama || 81 ||
[Analyze grammar]

viṣṇudūtā ūcuḥ |
ayaṃ bṛhaddhvajo nāma rākṣaso lokaśokakṛt |
araṇyādinivāsī ca mahābalaparākramaḥ || 82 ||
[Analyze grammar]

paradāraparadravyahārako ripukodyataḥ |
gomāṃsāśī niṣṭhuroktibhāṣī ca devanindakaḥ || 83 ||
[Analyze grammar]

yadyatpāparataṃ karmma tadanena kṛtaṃ sadā |
svapne'pi na kṛtaṃ karma śubhaṃ na ca pativrate || 84 ||
[Analyze grammar]

ayaṃ rathaṃ samāruhya satataṃ kāmapīḍitaḥ |
parastrīharaṇārthāya suśroṇi nabhasi bhraman || 85 ||
[Analyze grammar]

yāṃ yāṃ suyauvanāṃ nārīṃ yatra yatrāyamīkṣate |
balāccāliṅgitastāṃ tu tatra tatra smarāturaḥ || 86 ||
[Analyze grammar]

athaikadā bhīmakeśa nāmno narapateḥ priyām |
dadarśa krīḍāmadhyasthāṃ suṃdarīṃ navayauvanām || 87 ||
[Analyze grammar]

athāsau tāṃ samālokya suvarṇakusumaprabhām |
ityuvāca vacaḥ premṇā kā tvamatra karoṣi kim || 88 ||
[Analyze grammar]

saivovāca tataḥ kāṃtā bhīmakeśasya bhūpateḥ |
ahaṃ surataśāstrajñā keśinī nāma bhūṣitā || 89 ||
[Analyze grammar]

ayi sarvaguṇajñāṃ māṃ premahṛṣṭāṃ na bhūpatiḥ |
svavaṃśajāṃ doṣahīnāṃ paśyati kṣaṇamapyasau || 90 ||
[Analyze grammar]

sthīyate nityamatraiva bhartrākhaṃḍitacarcayā |
mayā svakarmaśocaṃtyā virahānalataptayā || 91 ||
[Analyze grammar]

kastvaṃ kathamidaṃ prāptamudyānaṃ pratisattama |
samāyāto'si tatsarvaṃ prasanno vaktumarhasi || 92 ||
[Analyze grammar]

athāyamityāha vacaḥ pūrṇacandra nibhānane |
māyāvī rākṣaso'haṃ tvāmāliṅgitumihāgataḥ || 93 ||
[Analyze grammar]

jahīhi ruṣṭabhartāraṃ sarvadā doṣadarśinam |
tanvi māṃ bhaja sarvaṃ te dāsyāmi sukhamuttamam || 94 ||
[Analyze grammar]

tato vihasya sādhvīyaṃ rākṣasendramimaṃ mudā |
babaṃdha bāhulatayā vinyasya vadane mukham || 95 ||
[Analyze grammar]

sa tāmāliṃgya yuvatīṃ vivekodvegavihvalām |
anayā saha suśroṇi divyamārūḍhavānratham || 96 ||
[Analyze grammar]

daṃpatībhāvamāśritya tau jātāvatikautukam |
vāyuvegarathārūḍhau yātau gaganavartmani || 97 ||
[Analyze grammar]

athaināmayamityāha paśyatanvivarānane |
tvadbhartṛdeśādāyātau gaṅgāsāgarasaṅgame || 98 ||
[Analyze grammar]

tato rathasthanārīyamadhigaṅgābdhisaṅgamam |
jagāma paṃcatāṃ sadyaḥ saṃdṛśyātyaṃtasādhvasaiḥ || 99 ||
[Analyze grammar]

vilapya bahudhā sādhvīṃ tatrāyamapi rākṣasaḥ |
gataprāṇāṃ samālokya sadyo mṛtyuṃ jagāma ha || 100 ||
[Analyze grammar]

vainateyadhvajādeśādimau galitakalmaṣau |
nayāmaḥ puṇyakarmāṇau vaikuṇṭhaṃ prati saṃprati || 101 ||
[Analyze grammar]

jalesthale cāṃtarikṣe gaṅgāsāgarasaṅgame |
dehaṃ saṃtyajya gacchanti pāpino hi parāṃ gatim || 102 ||
[Analyze grammar]

trailokyadurlabhaṃ tīrthaṃ gaṅgāsāgarasaṃgame |
māghe tapasi śuklāyāmekādaśyāmupoṣitaḥ || 103 ||
[Analyze grammar]

tatra śuddhimavāpnoti brahmahāpi na saṃśayaḥ |
gaṅgābdhisaṅgame snātvā hariṃ dṛṣṭvā ca mādhavam || 104 ||
[Analyze grammar]

kārtikeyamukhaṃ dṛṣṭvā punarjanma na vidyate |
kārtikeyo hariḥ sākṣādityabhedaḥ kṛtaḥ sadā || 105 ||
[Analyze grammar]

ye kārtiṃkeyaṃ paśyaṃti te sarve mokṣagāminaḥ |
sarvatīrthādhikaṃ tīrthaṃ gaṅgābdhisaṅgamaṃ śṛṇu || 106 ||
[Analyze grammar]

jale sthale cāṃtarikṣe mṛto mokṣamavāpnuyāt |
vyāsa uvāca |
ityuktvā viṣṇudūtāste tau samādāya jaimine || 107 ||
[Analyze grammar]

jagmurviṣṇugṛhaṃ sarve saha sākāśavartmani |
yā ca padmāvatī sādhvī bhartṛdvayasamanvitā || 108 ||
[Analyze grammar]

gatā sārūpyatāṃ viṣṇoścaturvargapradāyinaḥ |
tatra bhuktvākhilānbhogāndurllabhāndvijasattama || 109 ||
[Analyze grammar]

paramaṃ jñānamāsādya yayuḥ sārūpyatāṃ hareḥ |
sarvatīrthamayī gaṅgā sarvatīrthamayo hariḥ || 110 ||
[Analyze grammar]

gaṅgāyāśca hareścaiva tasmādbhaktirvidhīyate |
gaṅgābdhisaṃgame pūrvaṃ mādhavo nāma bhūbhujaḥ || 111 ||
[Analyze grammar]

taptvā tapaściraṃ tatra sadāro mokṣamāptavān || 112 ||
[Analyze grammar]

jaiminiruvāca |
tvayokto mādhavaḥ ko'sau kiṃ karma sa cakāra ha |
kathaṃ tepe tapastanme sarvaṃ kathaya sattama || 113 ||
[Analyze grammar]

vyāsa uvāca |
caritaṃ tasya viprarṣe mādhavasya mahātmanaḥ |
ākarṇaya pravakṣyāmi samāsena mahāmate || 114 ||
[Analyze grammar]

iti śrīpadmapurāṇe kriyāyogasāre vyāsajaiminisaṃvāde prayāgavarṇanaṃnāma caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 4

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: