Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 7 Chapter 2 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
sṛṣṭerādau mahāviṣṇuḥ sisṛkṣuḥ sakalaṃ jagat |
sraṣṭā pātā ca saṃhartā trimūrtirabhavatsvayam || 1 ||
[Analyze grammar]

sṛṣṭyarthamasya jagataḥ sasarja brahmasaṃjñakam |
dakṣiṇāṃ gataātmānamātmanā śreṣṭhapūruṣaḥ || 2 ||
[Analyze grammar]

tatastu pālanārthāya jagato jagatīpatiḥ |
viṣṇuṃ sasarja vāmāṃśānnijāṃśaṃ keśavaṃ mune || 3 ||
[Analyze grammar]

atha saṃharaṇārthāya jagato rudramavyayam |
mune sasarja madhyāṃgātkṛtapadmālayaḥ prabhuḥ || 4 ||
[Analyze grammar]

rajaḥ satvaṃ tamaśceti puruṣaṃ triguṇātmakam |
vadaṃti kecidbrahmāṇaṃ viṣṇuṃ kecicca śaṃkaram || 5 ||
[Analyze grammar]

eko viṣṇustridhā bhūtvā sṛjatyatti ca pāti ca |
tasmādbhedo na karttavyastriṣu lokeṣu sattamaiḥ || 6 ||
[Analyze grammar]

ādyā prakṛtiretasya mahāviṣṇoḥ parātmanaḥ |
nidānaṃbhūtaviśvasya vidyā vidyeti gīyate || 7 ||
[Analyze grammar]

bhāvābhāvasvarūpā sā jagaddhetuḥ sanātanī |
brāhmī lakṣmīrambiketi trimūrtiḥ sahasā'bhavat || 8 ||
[Analyze grammar]

sṛṣṭisthitivināśeṣu yāṃ niyojya tato mune |
ādyāṃ caivādyapuruṣastatraivāṃtaradhīyata || 9 ||
[Analyze grammar]

yasyājñayā tato brahmā mahābhūtānsasarja ha |
pṛthivyākāśavāyvaṃbu vahnīnpañcasamādhinā || 10 ||
[Analyze grammar]

bhūrbhuvaḥ svastathā caiva mahaścaiva janastathā |
tapaśca satyamityādīnsṛṣṭavānkamalāsanaḥ || 11 ||
[Analyze grammar]

atalaṃ sṛṣṭavānbrahmā tato'dhovitalaṃ dvija |
tato'dhaḥsutalaṃ caiva tato'dhaśca talātalam || 12 ||
[Analyze grammar]

mahātalamadhastasmāttato'dhaśca rasātalam |
tasmādadhaśca pātālaṃ lokānevaṃ yathākramam || 13 ||
[Analyze grammar]

devatānāṃnivāsārthaṃ ratnasānuṃ mahāgirim |
sṛṣṭavānpṛthivīmadhye jāmbūnadasamujjvalam || 14 ||
[Analyze grammar]

maṃdaraṃ caramaṃ caiva trikūṭamudayācalam |
anyāṃśca parvatāṃścaiva sṛṣṭavānvividhānapi || 15 ||
[Analyze grammar]

lokālokastataścaiva tanmadhye saptasāgarāḥ |
saptadvīpāśca viprendra parameśa svayaṃbhuvā || 16 ||
[Analyze grammar]

jambudvīpo dvijaśreṣṭha dvīpaśca plakṣasaṃjñitaḥ |
vijñeyo dviguṇastasmācchālmalo dviguṇastataḥ || 17 ||
[Analyze grammar]

te ca plakṣādayo dvīpāḥ sarvabhāga samanvitāḥ |
samastaguṇasaṃyuktā devadevarṣimūrtayaḥ || 18 ||
[Analyze grammar]

saptadvīpā ime vipra saptasāgaraveṣṭitāḥ |
teṣāṃ nāmāni vakṣyāmi sāgarāṇāṃ niśāmaya || 19 ||
[Analyze grammar]

lavaṇekṣu surā sarpirdadhidugdhajalāṃtakāḥ |
ete samudrā devarṣe pūrvasmācca paraḥ parāḥ || 20 ||
[Analyze grammar]

vijñeyā dviguṇāḥ sarva ālokālokaparvatāḥ |
dvīpedvīpe tato brahmā vṛkṣagulmalatādikān || 21 ||
[Analyze grammar]

tiryagyonigatāñjantūnsṛṣṭavāndvijasattama |
atha devānmanuṣyāṃśca nāgānvidyādharāṃstathā || 22 ||
[Analyze grammar]

kramātsasarja putrāṃśca tato dakṣādikānmunīn |
brahmakṣattriyaviṭśūdrānanyāṃścaivāṃtyajāṃstathā || 23 ||
[Analyze grammar]

teṣāṃ ca vartanādīni sṛṣṭavānsa prajāpatiḥ |
hemādri dakṣiṇaṃ yadvai viṃdhyādreruttaraṃ tathā || 24 ||
[Analyze grammar]

āhustadbhārataṃ varṣaṃ śubhāśubhaphalapradam |
āsādya bhārate varṣe ye janmani narottamāḥ || 25 ||
[Analyze grammar]

dharmakarmāṇi kurvaṃti te sarve keśavopamāḥ |
karmabhūmau kṛtaṃ karma śubhaṃ vāśubhameva vā || 26 ||
[Analyze grammar]

tatphalaṃ bhuṃjate loko bhogabhūmiṣu sattama |
karmabhūmiṃ samāgatya yo dharmakarmasūdyataḥ || 27 ||
[Analyze grammar]

na ca tena samaḥ ko'pi triṣulokeṣu vidyate |
tasya syātsaphalaṃ janma jīvitaṃ ca sujīvitam || 28 ||
[Analyze grammar]

śrīnārāyaṇasevāyāṃ matiryasya na vidyate |
janmakoṭyarjitaiḥ puṇyaiḥ saṃsāraikādhināyake || 29 ||
[Analyze grammar]

nārāyaṇe devadeve bhaktiḥ syātsudṛḍhā nṛṇām |
samastasukhadaścāpi sa ślāghyo nirbhayo'pi ca || 30 ||
[Analyze grammar]

tyājyaḥ sa deśaḥ sahasā nātiṣṭhedyatra vaiṣṇavaḥ |
janmāṃtarārjitaṃ pāpaṃ svalpaṃ vā yadi vā bahu || 31 ||
[Analyze grammar]

tatkṣaṇātkṣayamāpnoti bhagavadbhaktadarśanāt |
vaiṣṇavāṃghrijalaṃ yastu samastapātakāpaham || 32 ||
[Analyze grammar]

vahetsvaśirasā bhaktyā gaṅgāsnānena tasya kim |
muhūrtamapi yaḥ kuryātsaḍgaṃ bhāgavataiḥ saha || 33 ||
[Analyze grammar]

sa mucyate sarvapāpairbrahmahatyāmukhairapi |
dharmakarmāṇi viprendra kriyaṃte yāni kāni ca || 34 ||
[Analyze grammar]

bhagavadbhaktapuratastāni syurakṣayāṇi ca |
muhūrttaṃ vā muhūrtārddhaṃ yatra tiṣṭhaṃti vaiṣṇavāḥ || 35 ||
[Analyze grammar]

satyaṃ satyaṃ punaḥ satyaṃ tattīrthaṃ tattapovanam |
annaṃ vā salilaṃ vāpi phalaṃ vā vaiṣṇavāya ca || 36 ||
[Analyze grammar]

yatkiṃciddīyate vipra taddānamakṣayaṃ bhavet |
samastadevatārūpo vaiṣṇavaḥ parikīrtitaḥ || 37 ||
[Analyze grammar]

sa cetsaṃtoṣito yena toṣitāḥ sarvadevatāḥ |
saṃsāre'sminmahāghore nānāduḥkhasamanvite || 38 ||
[Analyze grammar]

bhagavadbhaktapuruṣaḥ kadācinnāvasīdati |
tasmāttvamapi viprendra kriyāyogena keśavam || 39 ||
[Analyze grammar]

samārādhya sadā bhaktyā vraja viṣṇoḥ padaṃ param |
sūta uvāca |
tadetadvacanaṃ śrutvā kānīnasya mahātmanaḥ || 40 ||
[Analyze grammar]

śirasāṃjalimādāya jaiminiḥ paryapṛcchata |
jaiminiruvāca |
bhagavadbhaktamāhātmyaṃ tvayā proktaṃ punaḥ punaḥ || 41 ||
[Analyze grammar]

guro kiṃ lakṣaṇaṃ teṣāṃ tatsarvaṃ brūhi sāṃpratam |
kathaṃ vā vaiṣṇavā lokā jñātavyā munisattama || 42 ||
[Analyze grammar]

ādito brūhi tatsarvaṃ yadi te mayyanugrahaḥ |
vyāsa uvāca |
madhukaiṭabhayoḥ pūrvaṃ hatayorvedhasā svayam || 43 ||
[Analyze grammar]

pṛṣṭo yadāha bhagavāṃstanniśāmaya vedmyaham |
kalpāṃte rudrarūpeṇa saṃhārya sakalaṃ jagat || 44 ||
[Analyze grammar]

svayamekaśca bhagavānsuṣvāpa yogamāyayā |
supte tasminbhagavati yoganidrā vimohite |
abhavatpṛthivī sarvā salilaugha pariplutā || 45 ||
[Analyze grammar]

ato brahmā jagatsraṣṭā tannābhikamalopari |
tamādipuruṣaṃ dhyātvā tasthau tadgatamānasaḥ || 46 ||
[Analyze grammar]

tasminkāle mahāghore viṣṇoḥ karṇamalāddvija |
jātau mahāsurau ghorau madhukaiṭabhasaṃjñitau || 47 ||
[Analyze grammar]

aṃtarikṣe bhramaṃtau tau dānavāvatidāruṇau |
śrīviṣṇornābhikamale brahmāṇaṃ tāvapaśyatām || 48 ||
[Analyze grammar]

taṃ haṃtumatha daityau tau mahābalaparākramau |
udyamaṃ cakraturvipra krodhasaṃraktalocanau || 49 ||
[Analyze grammar]

tato brahmā jagatsraṣṭā viciṃtya tadvadhaṃ hṛdā |
yoganidrāṃ bhagavatīṃ tuṣṭāva ślakṣṇayā girā || 50 ||
[Analyze grammar]

tasya stavaṃ samākarṇya brahmaṇaḥ parameṣṭhinaḥ |
uvāceti vacaḥ prītyā kiṃ te'bhimatamucyatām || 51 ||
[Analyze grammar]

brahmovāca |
atyugradānavāvetau haṃtuṃ māṃ kṛtaniścayau |
māyayā mohaya kṣipraṃ trātāramacyutaṃ tyaja || 52 ||
[Analyze grammar]

tato bhāgavatī nidrā mahāviṣṇuṃ tamatyajat |
dānavābhyāṃ tatastābhyāmaṃtarikṣe kṛpāmayaḥ || 53 ||
[Analyze grammar]

yuyudhe bāhuyuddhena śaraṇāgatavatsalaḥ |
pañcavarṣasahasrāṇi kṛtvā yuddhaṃ sudāruṇam || 54 ||
[Analyze grammar]

vijayaṃ nāgamatko'pi na ca ko'pi parābhavam |
atha tau dānavau tatra mahāmāyāvimohitau || 55 ||
[Analyze grammar]

varaṃ vṛṇviti cāsmatto'gadatāṃ keśavaṃ prati |
tataḥ prahasya deveśa uvāceti vaco dvija || 56 ||
[Analyze grammar]

yadi tuṣṭau ca vāṃ daityau madvadhyau bhavataṃ drutau |
tatastau dānavau ghorau bhagavaṃtaṃ janārdanam || 57 ||
[Analyze grammar]

ityūcaturmahāmāyau mahāmāyāvimohitau |
ayameva varo datto bhavate nātra saṃśayaḥ || 58 ||
[Analyze grammar]

mārayāvāṃ vinā vāri mahī yatra janārddana |
mahāsurau tatastau tu ānīya jaghanaṃ prati || 59 ||
[Analyze grammar]

nihatau sahasā vipra citrayā cakradhārayā |
cakriṇā nihatau dṛṣṭvā dānavau madhukaiṭabhau |
tuṣṭāva devadeveśaṃ brahmā vigatasādhvasaḥ || 60 ||
[Analyze grammar]

brahmovāca |
namo namaste parameśvarāya prapannasarvārtivināśanāya |
namo namaste triguṇātmakāya nārāyaṇāyāmitavikramāya || 61 ||
[Analyze grammar]

tvatpādapāthojayugaṃ prapannā janāḥ kvacinno vipadaṃ manuṣyāḥ |
etanmayā jñātamanaṃtakīrte sadyo hṛteyaṃ mahatī mamāpat || 62 ||
[Analyze grammar]

yogeśvaro'si sadayo'si jagattrayeśa tvaṃ devadevaśaraṇāgatapālakeśa |
tvaṃ nirddayo'rinikarasya vināśaneṣu yadrakṣito'hamasurau nihatau tvayaitau || 63 ||
[Analyze grammar]

yadyapyatyaṃtakaṭhinau madhukaiṭabhau tau manye tathāpi svajanāviha cetasāham |
yasmātsvajīvanavināśa varapradānaiḥ saṃtoṣito'khilaśubhaprada īśvarastvam || 64 ||
[Analyze grammar]

ramyaṃ jagattrayamidaṃ puruṣasya tasya naśyaṃti sarvaripavaḥ svakulaiḥ sametāḥ |
vṛddhiṃ vrajaṃti suhṛdo'khilabāṃdhavāśca yaṃ paśyasi tvamamareśa dayābhiratra || 65 ||
[Analyze grammar]

lakṣmīmukhāṃbuja madhuvrata devadeva saṃsāralokabhayaśokavināśakārin |
tvaccārupādakamaladvayamāśrayaṃtaṃ māṃ pāhi nātha kṛpayā satataṃ namaste || 66 ||
[Analyze grammar]

prasīda puṇḍarīkākṣa prasīda kamaleśvara |
prasīda sarvabhūteśa viśvaṃbhara namostu te || 67 ||
[Analyze grammar]

namaste bhaktatuṣṭāya namaste bhaktidāyine |
namaste jñānarūpāya śaraṇaṃ me bhavānagha || 68 ||
[Analyze grammar]

namastubhyaṃ namastubhyaṃ namastubhyaṃ namonamaḥ |
paritrāhi paritrāhi paritrāhi jaganmaya || 69 ||
[Analyze grammar]

vyāsa uvāca |
etairanyairapi stotrairbrahmaṇā lokakāriṇā |
stutaḥ sa devo bhagavānparamāṃ prītimāyayau || 70 ||
[Analyze grammar]

śrībhagavānuvāca |
stotreṇānena te bhaktyā tuṣṭo'smi kamalāsana |
kimastyabhimataṃ brūhi tatte dāsyāmyahaṃ bhuvi || 71 ||
[Analyze grammar]

brahmovāca |
yadi tuṣṭo'si deveśa karuṇābdhe jaganmaya |
nāpadastava bhaktānāṃ bhavaṃtviti varo mama || 72 ||
[Analyze grammar]

śrībhagavānuvāca |
evamastu suraśreṣṭha datto'yaṃ te mayā varaḥ |
madbhaktasya kadāpyāpanna bhavetkṣitimaṇḍale || 73 ||
[Analyze grammar]

vaiṣṇavānāṃ śarīreṣu satataṃ nivasāmyaham |
labhaṃte nāpadastasmātkadācidvaiṣṇavā narāḥ || 74 ||
[Analyze grammar]

brahmovāca |
sarvameva jagannātha tvayā dattaṃ na saṃśayaḥ |
yadyetau ca mahādaityau saṃgrāme vinipātitau || 75 ||
[Analyze grammar]

kiyatkālaṃ samāsādya stotreṇānena vai prabho |
stauti tvāṃ parayā bhaktyā tasya trātā bhaviṣyasi || 76 ||
[Analyze grammar]

aho dhyānairapi dhyātuṃ devaistvaṃ na hi śakyase |
sa tvaṃ vaiṣṇavadeheṣu bhramasītyadbhutaṃ mahat || 77 ||
[Analyze grammar]

kṣaṇamātramapi svāmiṃstvayi tuṣṭena kiṃ bhavet |
sa tvaṃ vaiṣṇavasaṃgena bhramasītyadbhutaṃ mahat || 78 ||
[Analyze grammar]

ke vaiṣṇavāḥ kaiṭabhāre kiṃ vā teṣāṃ ca lakṣaṇam |
kathaṃ jñeyāstu te sarve tanme kathaya keśava || 79 ||
[Analyze grammar]

śrībhagavānuvāca |
vaiṣṇavānāṃ lakṣaṇāni kalpakoṭiśatairapi |
samyagvaktuṃ na śakto'smi saṃkṣepācchṛṇu sattama || 80 ||
[Analyze grammar]

saṃsāro vaiṣṇavādhīno devā vaiṣṇavapālitāḥ |
ahaṃ ca vaiṣṇavādhīnastasmācchreṣṭhāśca vaiṣṇavāḥ || 81 ||
[Analyze grammar]

kṣaṇamātramapi brahmanvihāya vaiṣṇavaṃ janam |
tiṣṭhāmi nāhamanyatra vaiṣṇavā mama bāṃdhavāḥ || 82 ||
[Analyze grammar]

kāmakrodhavihīnā ye hiṃsādaṃbhavivarjitāḥ |
lobhamohavihīnāśca jñeyāste vaiṣṇavā janāḥ || 83 ||
[Analyze grammar]

amatsarā dayāyuktāḥ sarvabhūtahitaiṣiṇaḥ |
satyoktibhāṣiṇaścaiva vijñeyāste ca vaiṣṇavāḥ || 84 ||
[Analyze grammar]

dharmopadeśinaścaiva dharmācāradharāstathā |
guruśuśrūṣiṇaścaiva vijñeyāste ca vaiṣṇavāḥ || 85 ||
[Analyze grammar]

samānaṃ ye ca paśyanti tvāṃ ca māṃ ca maheśvaram |
kurvanti pūjāmatitherjñeyāste vaiṣṇavā janāḥ || 86 ||
[Analyze grammar]

vedavidyāniruktā ye vipra bhaktiratāḥ sadā |
napuṃsakāḥ parastrīṣu jñeyāste vaiṣṇavā janāḥ || 87 ||
[Analyze grammar]

ekādaśīvrataṃ ye ca bhaktibhāvena kurvate |
gāyaṃti mama nāmāni jñeyāste vaiṣṇavā janāḥ || 88 ||
[Analyze grammar]

devāyatanakartārastulasīmālyadhārakāḥ |
padmākṣadhāriṇo ye ca jñeyāste vaiṣṇavā janāḥ || 89 ||
[Analyze grammar]

śaṅkhacakragadāpadmairaṅkitāni mamāyudhaiḥ |
brahmanyeṣāṃ śarīrāṇi jñeyāste vaiṣṇavā janāḥ || 90 ||
[Analyze grammar]

dhātrīphalasrajo yeṣāṃ galeṣu kamalāsana |
māṃ pūjayaṃti tatpatrairjñeyāste vaiṣṇavā janāḥ || 91 ||
[Analyze grammar]

tulasīmūlamṛdbhiśca tilakāni nayaṃti ye |
tulasīkāṣṭhapaṃkaiśca jñeyāste vaiṣṇavā janāḥ || 92 ||
[Analyze grammar]

gaṅgāsnānaratā ye ca gaṅgānāmaparāyaṇāḥ |
gaṅgāmāhātmyavaktāro jñeyāste vaiṣṇavā janāḥ || 93 ||
[Analyze grammar]

śālagrāmaśilā yeṣāṃ gṛhe vasati sarvadā |
śāstraṃ bhāgavataṃ caiva jñeyāste vaiṣṇavā janāḥ || 94 ||
[Analyze grammar]

saṃmārjayaṃti ye nityaṃ mama sthānāni sattama |
dīpaṃ yacchaṃti tatraiva jñeyāste vaiṣṇavā janāḥ || 95 ||
[Analyze grammar]

śīrṇaṃ manmaṃdiraṃ ye ca kurvanti nūtanaṃ punaḥ |
tatrāyatanaśobhāṃ ca jñeyāste vaiṣṇavā janāḥ || 96 ||
[Analyze grammar]

abhayaṃ ye ca yacchanti bhīrubhyaścaturānana |
vidyādānaṃ ca viprebhyo jñeyāste vaiṣṇavā janāḥ || 97 ||
[Analyze grammar]

matpādasalilairyeṣāṃ siktāni mastakāni ca |
mama naivedyamaśnanti jñeyāste vaiṣṇavā janāḥ || 98 ||
[Analyze grammar]

kṣuttṛṭprapīḍitebhyaśca ye yacchaṃtyannamaṃbu ca |
kuryurye yogaśuśrūṣāṃ jñeyāste vaiṣṇavā janāḥ || 99 ||
[Analyze grammar]

ārāmakāriṇo ye ca pippalārohiṇo'pi ca |
gosevāṃ ye ca kurvanti jñeyāste vaiṣṇavā janāḥ || 100 ||
[Analyze grammar]

atyantabhaktā ye brahmanpitṛyajñaṃ prakurvate |
kurvanti dīnaśuśrūṣāṃ jñaiyāste vaiṣṇavā janāḥ || 101 ||
[Analyze grammar]

taḍāgagrāmakartāraḥ kanyādānaratāśca ye |
sevaṃte śvaśurau ye ca jñeyāste vaiṣṇavā janāḥ || 102 ||
[Analyze grammar]

sevaṃte jyeṣṭhabhaginīṃ jyeṣṭhabhrātarameva ca |
paraniṃdāṃ na kurvaṃti jñeyāste vaiṣṇavā janāḥ || 103 ||
[Analyze grammar]

vaiṣṇaveṣu guṇāḥ sarve doṣaleśo na vidyate |
tasmāccaturmukha tvaṃ ca vaiṣṇavo bhava sāṃpratam || 104 ||
[Analyze grammar]

samārādhaya māṃ nityaṃ kriyāyogaiḥ prajāpate |
sarvamevāśu bhadraṃ te bhaviṣyati na saṃśayaḥ || 105 ||
[Analyze grammar]

devasvaṃ brāhmaṇadravyaṃ parasvaṃ ca caturmukha |
paśyanti viṣavadye ca jñeyāste vaiṣṇavā janāḥ || 106 ||
[Analyze grammar]

pākhaṃḍabhaktirahitāḥ śivabhaktiparāyaṇāḥ |
caturddaśīvrataratā jñeyāste vaiṣṇavā janāḥ || 107 ||
[Analyze grammar]

bahunātra kimuktena bhāṣitena punaḥ punaḥ |
mamārcāṃ ye ca kurvaṃti vijñeyāste ca vaiṣṇavāḥ || 108 ||
[Analyze grammar]

bhūyaḥ pūrvasthitamiva sṛjyatāṃ sakalaṃ jagat |
ityuktvāṃtarddadhe devastatraiva parameśvaraḥ || 109 ||
[Analyze grammar]

tatastu pūrvavadbrahmā sṛṣṭavānsakalaṃ jagat |
kriyāyogairhariṃ ceṣṭvā jagāma paramaṃ padam || 110 ||
[Analyze grammar]

ye paṭhaṃtī mamadhyāyaṃ bhaktyā nārāyaṇāgrataḥ |
sarvapāpavinirmuktā ante yānti harergṛham || 111 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe kriyāyogasāre dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 2

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: