Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 255 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

dilīpa uvāca |
kathitaṃ bhavatā brahmansarvadharmamaśeṣataḥ |
sāmānyaṃ ca viśiṣṭaṃ ca svarūpaṃ parajīvayoḥ || 1 ||
[Analyze grammar]

svargāpavargau kathitau sādhanaṃ ca tayorapi |
dhanyo'smyahaṃ dvijaśreṣṭha tvatprasādātsadāguro || 2 ||
[Analyze grammar]

ekamanyaṃ dvijaśreṣṭha pṛcchāmi tvāṃ kutūhalāt |
kathayasva yathātathyamapi vātsalyagauravāt || 3 ||
[Analyze grammar]

mahābhāgavataśreṣṭho rudrastripurahaṃtakaḥ |
kasmādvigarhitaṃ rūpaṃ prāptavānsaha bhāryyayā || 4 ||
[Analyze grammar]

yoniliṃgasvarūpaṃ ca kathaṃ syātsumahātmanaḥ |
paṃcavaktraścaturbāhuḥ śūlapāṇistrilocanaḥ || 5 ||
[Analyze grammar]

kathaṃ vigarhitaṃ rūpaṃ prāptavāndvijapuṃgava |
evaṃ sarvaṃ samācakṣva mitrāvaruṇanaṃdana || 6 ||
[Analyze grammar]

vasiṣṭha uvāca |
śṛṇu rājanpravakṣyāmi yanmāṃ pṛcchasi gauravāt |
viśuddhahṛdaye puṃsāṃ buddhiḥ śreyasi jāyate || 7 ||
[Analyze grammar]

svāyaṃbhuvo manuḥ pūrvaṃ maṃdare parvatottame |
jagāma munibhiḥ sārddhaṃ dīrghasatramanuttamam || 8 ||
[Analyze grammar]

tasminsamāgatāḥ sarve munayaḥ śaṃsitavratāḥ |
nānāśāstravidaḥ śreṣṭhā bālasūryyānalaprabhāḥ || 9 ||
[Analyze grammar]

sarvavedavido viprāḥ sarvadharmaparāyaṇāḥ |
vartamāne mahāsatre munayaḥ kṣīṇakalmaṣāḥ || 10 ||
[Analyze grammar]

anveṣṭuṃdevatātatvaṃmithaḥ procustapodhanāḥ |
viprāṇāṃ vedaviduṣāṃ kaḥ pūjyo devatā varaḥ || 11 ||
[Analyze grammar]

brahmaviṣṇumaheśānāṃ kaḥ stuto muktido nṛṇām |
kasyapādodakaṃ sevyaṃ bhuktocchiṣṭaṃ ca pāvanam || 12 ||
[Analyze grammar]

ko'vyayaḥ paramaṃ dhāma paramātmā sanātanaḥ |
kasya prasādaṃ tīrthaṃ ca pitṝṇāṃ tṛptidaṃ bhavet || 13 ||
[Analyze grammar]

teṣāṃ samupaviṣṭānāṃ iti vādo mahānabhūt |
rudramekamiti procuḥ kecidatra maharṣayaḥ || 14 ||
[Analyze grammar]

brahmaiva pūjya ityanye vadaṃti munisattamāḥ |
sūrya evātmanāṃ pūjya ityanye prāhuruttamāḥ || 15 ||
[Analyze grammar]

yo'so sarvagataḥ śrīmāñchrīpatiḥ puruṣottamaḥ |
avyayaḥ puṃḍarīkākṣo vāsudevaḥ parātparaḥ || 16 ||
[Analyze grammar]

anādinidhano viṣṇuḥ sa eva parameśvaraḥ |
saṃpūjyo devatāśreṣṭha ityanye cocire dvijāḥ || 17 ||
[Analyze grammar]

teṣāṃ vivadatāṃ tatra manuḥ svāyaṃbhuvo'bravīt |
śuddhasatvamayo yo'sau kalyāṇaguṇavānprabhuḥ || 18 ||
[Analyze grammar]

puṃḍarīkekṣaṇaḥ śrīmāñchrīpatiḥ puruṣottamaḥ |
viprāṇāṃ vedaviduṣāṃ eka evārcitaḥ prabhuḥ || 19 ||
[Analyze grammar]

viprāṇāṃ netare pūjyā rajastamavimiśritāḥ |
iti tasya vacaḥ śrutvā sarva eva maharṣayaḥ |
bhṛguṃ taponidhiṃ vipraṃ procuḥ prāṃjalayastathā || 20 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
asmākaṃ saṃśayaṃ chettuṃ tvaṃ samartho'si suvrata |
brahmaviṣṇumaheśānāmaṃtikaṃ vraja suvrata || 21 ||
[Analyze grammar]

gatvā teṣāṃ samīpaṃ tu tathā dṛṣṭvā tu vigrahān |
śuddhasatvaguṇaṃ teṣāṃ yasminsaṃvidyate mune || 22 ||
[Analyze grammar]

sa eva pūjyo viprāṇāṃ netarastu kadācana |
śuddhasatvamayaḥ sākṣādbrahmaṇyaḥ sa bhaviṣyati || 23 ||
[Analyze grammar]

tīrthaprasādavāṃlloke viprāṇāṃ sa bhaviṣyati |
devatānāṃ pitṝṇāṃ ca tasyocchiṣṭaṃ supāvanam || 24 ||
[Analyze grammar]

tasmādyāhi muniśreṣṭha vibudhānāṃ nivāsanam |
kṣipraṃ kuru muniśreṣṭha sarvalokahitaṃ prabho || 25 ||
[Analyze grammar]

evamuktastatastūrṇaṃ kailāsaṃ munisattamaḥ |
jagāma vāmadevena yatrāste vṛṣabhadhvajaḥ || 26 ||
[Analyze grammar]

gṛhadvāramupāgamya śaṃkarasya mahātmanaḥ |
śūlahastaṃ mahāraudraṃ naṃdiṃ ddaṣṭvābravīddivajaḥ || 27 ||
[Analyze grammar]

saṃprāpto'haṃ bhṛgurvipro haraṃ draṣṭuṃ surottamam |
nivedayasva māṃ śīghraṃ śaṃkarāya mahātmane || 28 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā naṃdī sarvagaṇeśvaraḥ |
uvāca paruṣaṃ vākyaṃ maharṣimamitaujasam || 29 ||
[Analyze grammar]

asāṃnidhyaṃ prabhostasya devyā krīḍati śaṃkaraḥ |
nivarttasva muniśreṣṭha yadi jīvitumicchasi || 30 ||
[Analyze grammar]

evaṃ nirākṛtastena tatrātiṣṭhanmahātapāḥ |
bahūni divasānyasmingṛhadvāri maheśituḥ || 31 ||
[Analyze grammar]

nārīsaṃgamamatto'sau yasmānmāmavamanyate |
yoniliṃgasvarūpaṃ vai tasmāttasya bhaviṣyati || 32 ||
[Analyze grammar]

brāhmaṇaṃ māvajānāti tamasā samupāgataḥ |
abrahmaṇyatvamāpanno hyapūjyo'sau dvijanmanām || 33 ||
[Analyze grammar]

tasmādannaṃ jalaṃ puṣpaṃ tasmai dattaṃ havistathā |
nirmālyamasya tatsarvaṃ bhaviṣyati na saṃśayaḥ || 34 ||
[Analyze grammar]

evaṃ śaptvā mahātejāḥ śaṃkaraṃ lokapūjitam |
uvāca gaṇamatyugraṃ naṃdiṃ śūladharaṃ nṛpa || 35 ||
[Analyze grammar]

rudra bhaktāśca ye loke bhasmaliṃgāsthidhāriṇaḥ |
te pākhaṃḍatvamāpannā vedabāhyā bhavaṃtu vai || 36 ||
[Analyze grammar]

evaṃ śaptvā munistatra rudraṃ tripurahaṃtakam |
jagāma brahmalokaṃ vai sarvalokanamaskṛtam || 37 ||
[Analyze grammar]

tatra daivaiḥ sahāsīnaṃ brahmāṇaṃ parameṣṭhinam |
dṛṣṭvā prāṃjalinā devaṃ praṇanāma mahāmatiḥ || 38 ||
[Analyze grammar]

praṇamya puratastasya tūṣṇīmāsa mahātapāḥ |
taṃ dṛṣṭvā muniśārdūlaṃ rajoguṇa samāvṛtaḥ || 39 ||
[Analyze grammar]

nārcayāmāsa dhātā'sau maharṣiṃ samupāgatam |
pratyutthānaṃ priyaṃ vākyaṃ na kṛtaṃ tasya vedhasā || 40 ||
[Analyze grammar]

aiśvaryeṇaiva mahatā tasthau tatrāṃbujāsanaḥ |
taṃ dṛṣṭvā rajasodriktaṃ maharṣiḥ paṃkajāsanam || 41 ||
[Analyze grammar]

vyājahāra mahātejā vākyaṃ lokapitāmahaḥ |
rajasā mahatodrikto yasmānmāmavamanyase || 42 ||
[Analyze grammar]

tasmāttvaṃ sarvalokānāmapūjyatvaṃ samāpnuhi |
evaṃ śaptvā mahātmānaṃ brahmāṇaṃ lokapūjitam || 43 ||
[Analyze grammar]

jagāma sahasā vipro bhagavanmaṃdiraṃ bhṛguḥ |
praviśya vaiṣṇavaṃ lokaṃ kṣīrābdheruttare taṭe || 44 ||
[Analyze grammar]

tatrasthitairmahābhāgaiḥ pūjyamāno yathārhataḥ |
tatrānivāryyamāṇastu praviṣṭoṃtaḥpuraṃ dvijaḥ || 45 ||
[Analyze grammar]

praviśya tasminvimale vimāne ravisannibhe |
śayānaṃ nāgaparyaṃke dadarśa kamalāpatim || 46 ||
[Analyze grammar]

lakṣmīkarasarojābhyāṃ mṛjyamānapadadvayam |
taṃ dṛṣṭvā muniśārdūlo bhṛguḥ kopasamanvitaḥ || 47 ||
[Analyze grammar]

savyaṃ pādaṃ pracikṣepa viṣṇorvakṣasi śobhane |
tūrṇamutthāya bhagavāndhanyosmīti vadanmudā || 48 ||
[Analyze grammar]

hastābhyāṃ caraṇaṃ tasya pīḍayāmāsa harṣitaḥ |
śanairmṛditvā tatpādaṃ madhuraṃ vākyamabravīt || 49 ||
[Analyze grammar]

dhanyosmyadyaiva viprarṣe kṛtakṛtyosmi sarvadā |
tvatpādasparśanāddehe maṃgalaṃ me bhaviṣyati || 50 ||
[Analyze grammar]

samastasaṃpatsamavāptihetavaḥ samutthitāpatkuladhūmaketavaḥ |
apārasaṃsārasamudra setavaḥ punaṃtu māṃ brāhmaṇapādapāṃsavaḥ || 51 ||
[Analyze grammar]

viprapādarajo yasya dehe tiṣṭhati sarvadā |
gaṃgādisarvatīrthāni tasya tiṣṭhaṃtyasaṃśayam || 52 ||
[Analyze grammar]

ityuktvā sahasotthāya devyā sārddhaṃ janārdanaḥ |
bhaktyā samarcayāmāsa divyasrakcaṃdanādibhiḥ || 53 ||
[Analyze grammar]

taṃ dṛṣṭvā muniśārdūlo harṣapūrṇo'śrulocanaḥ |
utthāyāsanamukhyāttaṃ praṇanāma dayānidhim |
kṛtāṃjalipuṭobhūtvā harṣātprāha mahātapāḥ || 54 ||
[Analyze grammar]

śrībhṛguruvāca |
ahorūpamahośāṃtirahojñānamaho dayā |
aho sunirmalā kṣāṃtiraho satvaguṇaṃ hareḥ || 55 ||
[Analyze grammar]

naisargikaṃ śubhaṃ satvaṃ tathaiva guṇavāridheḥ |
nānyeṣāṃ vidyate kiṃcitsarveṣāṃ tridivaukasām || 56 ||
[Analyze grammar]

brahmaṇyaśca śaraṇyaśca tvameva puruṣottamaḥ |
brāhmaṇānāṃ tvameveśo nānyaḥ pūjyaḥ suraḥ kvacit || 57 ||
[Analyze grammar]

ye'rcayaṃti surānanyāṃstvāṃ vinā puruṣottama |
te pākhaṃḍatvamāpannāḥ sarvalokavigarhitāḥ || 58 ||
[Analyze grammar]

viprāṇāṃ vedaviduṣāṃ tvamevejyo janārdanaḥ |
nānyaḥ kaścitsurāṇāṃ tu pūjanīyaḥ kadācana || 59 ||
[Analyze grammar]

anarcyābrahmarudrādyā rajastamovimiśritāḥ |
tvaṃ śuddhasatvaguṇavānpūjanīyo'grajanmanām || 60 ||
[Analyze grammar]

tvatpādasalilaṃ sevyaṃ pitṝṇāṃ ca divaukasām |
sarveṣāṃ bhūsurāṇāṃ ca muktidaṃ kalmaṣāpaham || 61 ||
[Analyze grammar]

tvadbhuktocchiṣṭaśeṣaṃ vai pitṝṇāṃ ca divaukasām |
bhūsurāṇāṃ ca sevyaṃ syānnānyeṣāṃ tu kadācana || 62 ||
[Analyze grammar]

itareṣāṃ tu devānāmannaṃ puṣpaṃ jalaṃ tathā |
aspṛśyaṃ tu bhavetsarvaṃ nirmālyaṃ surayāsamam || 63 ||
[Analyze grammar]

tasmādvai brāhmaṇo nityaṃ pūjayitvā sanātanam |
tvattīrthaṃ bhuktamannaṃ ca bhajetaivāniśaṃ budhaḥ || 64 ||
[Analyze grammar]

nānyaṃ devaṃ tu vīkṣeta brāhmaṇo na ca pūjayet |
nānyaprasādaṃ bhuṃjīta nānyadāyatanaṃ viśet || 65 ||
[Analyze grammar]

na dadātīha yo vipraḥ pitṝṇāṃ śrāddhakarmaṇi |
tvadbhuktamannaṃ tīrthaṃ ca tatsarvaṃ niṣphalaṃ bhavet || 66 ||
[Analyze grammar]

kalpakoṭisahasrāṇi kalpakoṭiśatāni ca |
pataṃti pitarastasya narake pūyaśoṇite || 67 ||
[Analyze grammar]

niveditaṃ tava vibho yo juhoti dadāti vā |
devatānāṃ pitṝṇāṃ ca tṛptirānaṃtyamaśnute || 68 ||
[Analyze grammar]

tasmāttvameva viprāṇāṃ pūjyo nānyosti kaścana |
mohādyaḥ pūjayedanyānsa pākhaṃḍī bhaviṣyati || 69 ||
[Analyze grammar]

tvaṃ hi nārāyaṇaḥ śrīmānvāsudevaḥ sanātanaḥ |
viṣṇuḥ sarvagato nityaḥ paramātmā maheśvaraḥ || 70 ||
[Analyze grammar]

tvameva sevyo viprāṇāṃ brahmaṇyaḥ śuddhasatvavān |
pūjyatvādbrāhmaṇānāṃ vai śuddhasatvaguṇādapi || 71 ||
[Analyze grammar]

sarveṣāmeva devānāṃ brāhmaṇatvamavāpnuhi |
tvāmeva hi sadā viprā bhajaṃti puruṣottamam || 72 ||
[Analyze grammar]

brāhmaṇāste babhūvustu nānyāstatra na saṃśayaḥ |
brahmaṇyo devakīputro brahmaṇyo madhusūdanaḥ || 73 ||
[Analyze grammar]

brahmaṇyaḥ puṃḍarīkākṣo brahmaṇyo viṣṇuracyutaḥ |
brahmaṇyo bhagavānkṛṣṇo vāsudevo'cyuto hariḥ || 74 ||
[Analyze grammar]

brahmaṇyo nārasiṃhaḥ syāttathā nārāyaṇo'vyayaḥ |
brahmaṇyaḥ śrīdharaḥ śrīśo goviṃdo vāmanastathā || 75 ||
[Analyze grammar]

brahmaṇyo yajñavārāhaḥ keśavaḥ puruṣottamaḥ |
brahmaṇyo rāghavaḥ śrīmānrāmo rājīvalocanaḥ || 76 ||
[Analyze grammar]

brahmaṇyaḥ padmanābhaḥ syāttathā dāmodaraḥ prabhuḥ |
brahmaṇyo mādhavo yajñastathā trivikramaḥ prabhuḥ || 77 ||
[Analyze grammar]

brahmaṇyaśca hṛṣīkeśaḥ pītavāsā janārdanaḥ |
namo brahmaṇyadevāya vāsudevāya śārṅgiṇe || 78 ||
[Analyze grammar]

nārāyaṇāya śrīśāya puṃḍarīkekṣaṇāya ca |
namo brahmaṇyadevāya vāsudevāya viṣṇave || 79 ||
[Analyze grammar]

kalyāṇaguṇapūrṇāya namaste paramātmane |
namo brahmaṇyadevāya sarvadevasvarūpiṇe || 80 ||
[Analyze grammar]

vārāhavapuṣe nityaṃ trayīnāthāya te namaḥ |
namo brahmaṇyadevāya nāgaparyyaṃkaśāyine || 81 ||
[Analyze grammar]

rājīvadalanetrāya rāghavāya namo namaḥ |
māyayā mohitāḥ sarve devāśca ṛṣayastava || 82 ||
[Analyze grammar]

na jānaṃti mahātmānaṃ sarvalokeśvaraṃ prabho |
tvāṃ na jānaṃti bhagavansarvavedavido'pi hi || 83 ||
[Analyze grammar]

nāmarūpaguṇaiḥ śrīśa cāritrairapi duṣkṛtaiḥ |
paratvasūcakaṃ satvaṃ tava veditumīśvaraḥ || 84 ||
[Analyze grammar]

maharṣibhiḥ preṣito'hamāgatosmi tavāṃtikam |
tava śīlaguṇāñjñātuṃ caraṇaṃ mama keśava || 85 ||
[Analyze grammar]

dattaṃ vakṣasi goviṃda tatkṣaṃtavyaṃ kṛpānidhe |
evamuktvā bhṛgurdevaṃ praṇamya ca muhurmuhuḥ || 86 ||
[Analyze grammar]

divyairmaharṣibhistatra pūjyamāno mahātmabhiḥ |
punarjagāma hṛṣṭātmā yajñabhūmiṃ śubhāhvayām || 87 ||
[Analyze grammar]

samāgataṃ mahātmānaṃ tatra dṛṣṭvā maharṣayaḥ |
pratyutthāya namaskṛtvā pūjāṃ cakrurvidhānataḥ || 88 ||
[Analyze grammar]

teṣāṃ vijñāpayāmāsa tatsarvaṃ munipuṃgavaḥ |
rajastamaguṇodrikto vidhīśānau surottamau || 89 ||
[Analyze grammar]

śaptau mayā na pūjyau tau viprāṇāmṛṣisattamāḥ |
abrahmaṇyatvamāpanno garhitaṃ rūpamāsthitaḥ || 90 ||
[Analyze grammar]

śaptaḥ kailāsaśikhare śaṃkarastamasāvṛtaḥ |
śuddhasatvamayo viṣṇuḥ kalyāṇaguṇasāgaraḥ || 91 ||
[Analyze grammar]

nārāyaṇaḥ paraṃ brahma viprāṇāṃ daivataṃ hariḥ |
brahmaṇyaḥ śrīpatirviṣṇurvāsudevo janārdanaḥ || 92 ||
[Analyze grammar]

brahmaṇyaḥ puṃḍarīkākṣo goviṃdo hariracyutaḥ |
sa eva pūjyo viprāṇāṃ netaraḥ puruṣarṣabhāḥ || 93 ||
[Analyze grammar]

mohādyaḥ pūjayedanyaṃ sa pākhaṃḍī bhaviṣyati |
smaraṇādeva kṛṣṇasya vimuktiḥ pāpināmapi || 94 ||
[Analyze grammar]

tasya pādodakaṃ sevyaṃ bhuktocchiṣṭaṃ ca pāvanam |
svargāpavargadaṃ nṝṇāṃ brāhmaṇānāṃ viśeṣataḥ || 95 ||
[Analyze grammar]

viṣṇorniveditaṃ nityaṃ devebhyo juhuyāddhaviḥ |
pitṛbhyaścaiva taddadyātsarvamānaṃtyamaśnute || 96 ||
[Analyze grammar]

yo na dadyāddharerbhuktaṃ pitṝṇāṃ śrāddhakarmaṇi |
aśnaṃti pitarastasya viṇmūtraṃ satataṃ dvijāḥ || 97 ||
[Analyze grammar]

tasmādviṣṇoḥ prasādo vai sevitavyo dvijanmanām |
itareṣāṃ tu devānāṃ nirmālyaṃ garhitaṃ bhavet || 98 ||
[Analyze grammar]

sakṛdeva hi yośnāti brāhmaṇo jñānadurbalaḥ |
nirmālyaṃ śaṃkarādīnāṃ sa cāṃḍālo bhaveddhruvam || 99 ||
[Analyze grammar]

kalpakoṭisahasrāṇi pacyate narakāgninā |
nirmālyaṃ bho dvijaśreṣṭhā rudrādīnāṃ divaukasām || 100 ||
[Analyze grammar]

rakṣoyakṣapiśācānnaṃ madyamāṃsasamaṃ smṛtam |
tadbrāhmaṇairna bhoktavyaṃ devānāṃ bhuṃjitaṃ haviḥ || 101 ||
[Analyze grammar]

tasmādanyaṃ parityajya viṣṇumeva sanātanam |
pūjayadhvaṃ dvijaśreṣṭhā yāvajjīvamataṃdritāḥ || 102 ||
[Analyze grammar]

tadviṣṇoḥ paramaṃ dhāmamanyaṃto gatasaṃśayāḥ |
tāpādipaṃcasaṃskārairanviṣṭāḥ śubhacetasaḥ || 103 ||
[Analyze grammar]

aprākṛtaṃ hariṃ samyagarcayadhvaṃ dvijarṣabhāḥ |
cakrāṃkitabhujā viprā bhavaṃtyaprākṛtāḥ śubhāḥ || 104 ||
[Analyze grammar]

cakralāṃchanahīnāstu prākṛtāstāmasā smṛtāḥ |
tasmātprākṛtasaṃsarga pāpaugha dahanaṃ hareḥ || 105 ||
[Analyze grammar]

prataptaṃ bibhṛyāccakraṃ śaṃkhaṃ ca bhujamūlayoḥ |
urddhvapuṃḍrāṇi cāṃgeṣu dhṛtvā śāstroktamārgataḥ || 106 ||
[Analyze grammar]

arcayenmaṃtraratnena vidhinā puruṣottamam |
tasya prasādasevāṃ ca kuryyānnityamataṃdritaḥ || 107 ||
[Analyze grammar]

tasyāvaraṇapūjāyāṃ tridaśānarcayetsadā |
tameva sarvayajñānāṃ bhoktāraṃ parameśvaram || 108 ||
[Analyze grammar]

jñātvā vai juhuyāddadyājjapedvai satataṃ dvijāḥ || 109 ||
[Analyze grammar]

vasiṣṭha uvāca |
evamuktāstu te sarve ṛṣayaḥ kṣīṇakalmaṣāḥ |
namaskṛtya bhṛguṃ samyagūcuḥ prāṃjalayastadā || 110 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
bhagavansaṃśayachettā tvameva dvijasattama |
tvaṃ vai lokagatirbrahmaṃstvameva paramā gatiḥ || 111 ||
[Analyze grammar]

tvameva paramodharmastvameva paramaṃ tapaḥ |
tvatprasādādvayaṃ vipra bhaviṣyāmo hi nānyathā || 112 ||
[Analyze grammar]

vasiṣṭha uvāca |
evaṃ stutvā bhṛguṃ vipraṃ sarva eva maharṣayaḥ |
tasmātsaṃprāptamaṃtrā vai pūjayāmāsuracyutam || 113 ||
[Analyze grammar]

etatte sarvamākhyātaṃ prasaṃgātpārthivottama |
rāmasya hastakamalasparśanādvai nṛpottama || 114 ||
[Analyze grammar]

bhaviṣyatyamalaṃ tacca rūpaṃ lokavigarhitam |
rāghavaḥ sarvadevānāṃ pāvanaḥ puruṣottamaḥ || 115 ||
[Analyze grammar]

spṛṣṭā dṛṣṭāśca tenaiva vimalāḥ śaṃkarādayaḥ |
sarveṣāmapi devānāṃ pitā mātā janārdanaḥ || 116 ||
[Analyze grammar]

trātā ca sarvalokānāṃ vātsalyaguṇasāgaraḥ |
tameva śaraṇaṃ gaccha yadīcchetparamaṃ padam || 117 ||
[Analyze grammar]

etatte sarvamākhyātaṃ purāṇaṃ vedasaṃmitam |
brahmaṇā kathitaṃ rājanmanu svāyaṃbhuvoṃtare || 118 ||
[Analyze grammar]

viṣṇubhaktivinītasya śuddhasatvasya nānyathā |
tasya saṃśrāvayennityaṃ vimuktā sā hareḥ kathā || 119 ||
[Analyze grammar]

śaṃkhacakrorddhvapuṃḍrādi vihito vācakaḥ pumān |
tanmukhācchrūyatāṃ nityaṃ putrī bhavasi nānyathā || 120 ||
[Analyze grammar]

yastvidaṃ śrāvayennityaṃ paṭhedvā susamāhitaḥ |
ananyabhaktiḥ śrīśasya jāyate tasya sarvadā || 121 ||
[Analyze grammar]

vidyārthī labhate vidyāṃ dharmārthī dharmamāpnuyāt |
mokṣārthī labhate mokṣaṃ kāmārthī labhate sukham || 122 ||
[Analyze grammar]

dvādaśyāṃ śravaṇārke ca saṃkrāṃtau grahaṇe tathā |
amāvasyāṃ paurṇamāsyāṃ paṭhedbhaktisamanvitaḥ || 123 ||
[Analyze grammar]

ślokārddhaṃ ślokapādaṃ vā paṭhedyastu samāhitaḥ |
aśvamedhasahasrasya phalaṃ prāpnotyasaṃśayaḥ || 124 ||
[Analyze grammar]

ityetatkathitaṃ guhyaṃ purāṇaṃ saṃhitātmakam |
arcayasva hṛṣīkeśaṃ yadīcchasi paramaṃ padam || 125 ||
[Analyze grammar]

sūta uvāca |
evamukto vasiṣṭhena guruṇā nṛpasattamaḥ |
praṇamya ca guruṃ rājā pūjayitvā yathārhataḥ || 126 ||
[Analyze grammar]

tasmātsaṃprāptamaṃtro'sau vidhinā dvijasattamāt |
arcayitvā hṛṣīkeśaṃ yāvajjīvamataṃdritaḥ |
kāle haripadaṃ prāpa yogigamyaṃ sanātanam || 127 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāṃ vaiyāsikyāmuttarakhaṃḍe bhṛguparīkṣākathanaṃnāma paṃcapaṃcāśadadhikadviśatatamo'dhyāyaḥ || 255 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 255

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: