Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 254 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vasiṣṭha uvāca |
evamuktā tu sā devi patinā śūlapāṇinā |
praṇipatya mahātmānamuvāca prāṃjalistadā || 1 ||
[Analyze grammar]

pārvatyuvāca |
sādhūktaṃ hi tvayā nātha vaiṣṇavaṃ dharmamuttamam |
guhyādguhyatamaṃ viṣṇoḥ svarūpaṃ paramātmanaḥ || 2 ||
[Analyze grammar]

dhanyāsmi kṛtakṛtyāsmi sarvadevanamaskṛta |
tava prasādāddeveśamarcayāmi sanātanam || 3 ||
[Analyze grammar]

vasiṣṭhauvāca |
tatastadvacanaṃ śrutvā sa bhavastripurāṃtakaḥ |
samāśliṣyāvadaddevīṃ prahṛṣṭenāṃtarātmanāḥ || 4 ||
[Analyze grammar]

rudra uvāca |
sādhusādhu mahādevi sādhusādhu varānane |
arcayasva hṛṣīkeśaṃ lakṣmībharttāramacyutam || 5 ||
[Analyze grammar]

kṛtakṛtyo'smyahaṃ bhadre vaiṣṇavyā bhāryayā tvayā |
guruṇā tava cārvaṃgi vāmadevena dhīmatā || 6 ||
[Analyze grammar]

anujñātārcayasveśaṃ purāṇaṃ puruṣottamam |
gurūpadeśamārgeṇa pūjayitvaiva keśavam |
prāpnoti vāchitaṃ sarvaṃ nānyathā bhūdharātmaje || 7 ||
[Analyze grammar]

vasiṣṭha uvāca |
evamuktā tadā devi vāmadevāṃtikaṃ nṛpa |
jagāma sahasā hṛṣṭā viṣṇupūjanalālasā || 8 ||
[Analyze grammar]

sametya taṃ guruṃ devi pūjayitvā praṇamya ca |
vinītā prāṃjalirbhūtvā uvāca munisattamam || 9 ||
[Analyze grammar]

pārvatyuvāca |
bhagavaṃstvatprasādena samyagārādhanaṃ hareḥ |
kariṣyāmi dvijaśreṣṭha tvamanujñātumarhasi || 10 ||
[Analyze grammar]

vasiṣṭha uvāca |
ityuktastu tayā devyā vāmadevo mahāmuniḥ |
tasyai maṃtravaraṃ śreṣṭhaṃ dadau sa vidhinā guruḥ || 11 ||
[Analyze grammar]

nāmnāṃ sahasraṃ viṣṇośca proktavānmunisattamaḥ |
nivedayitvā pūjāyā vidhānamapi deśikaḥ |
uvāca paramaprītyā pārvatīṃ saṃśitavratām || 12 ||
[Analyze grammar]

vāmadeva uvāca |
arcayitvā hṛṣīkeśaṃ prātarnityaṃ varānane |
sahasranāmapaṭhanaṃ kuruṣva tadanaṃtaram || 13 ||
[Analyze grammar]

vasiṣṭha uvāca |
dvatyuktā tena guruṇā prahṛṣṭenāṃtarātmanā |
pūjayitvā namaskṛtya punarāyātsvamālayam || 14 ||
[Analyze grammar]

śikṣitā guruṇā tena vāmadevena pārvatī |
tataḥ katipayāhastu dvādaśyāṃ vṛṣabhadhvajaḥ || 15 ||
[Analyze grammar]

kailāsaśikhare ramye viṣṇumārādhya śaṃkaraḥ |
upaviṣṭastato bhoktuṃ pārvatīṃ śaṃkaro'bravīt || 16 ||
[Analyze grammar]

śaṃkara uvāca |
pārvatye himayā sārddhaṃ bhoktuṃ bhuvanavaṃdite |
vasiṣṭha uvāca |
tamāha pārvatī devī japtvā nāmasahasrakam || 17 ||
[Analyze grammar]

tato bhokṣyāmyahaṃ deva bhujyatāṃ bhavatā prabho |
tatastāṃ pārvatīṃ prāha prahasanparameśvaraḥ || 18 ||
[Analyze grammar]

śaṃkara uvāca |
dhanyāsi kṛtakṛtyāsi viṣṇubhaktāsi pārvati |
durlabhā vaiṣṇavī bhaktirbhāgadheyaṃ vineśvari || 19 ||
[Analyze grammar]

rāmarāmeti rāmeti rame rāme manorame |
sahasranāmatattulyaṃ rāmanāma varānane || 20 ||
[Analyze grammar]

rakārādīni nāmāni śṛṇvato mama pārvati |
manaḥ prasannatāṃ yāti rāmanāmābhiśaṃkayā || 21 ||
[Analyze grammar]

rāmetyuktvā mahādevi bhuṃkṣva sārdhaṃ mayādhunā |
vasiṣṭha uvāca |
tato rāmeti nāmoktvā saha bhuṃktvā'tha pārvatī || 22 ||
[Analyze grammar]

rāmetyuktā mahādevī śaṃbhunā saha saṃsthitā |
papraccha śaṃkaraṃ devaṃ prītipraṇavamānasā || 23 ||
[Analyze grammar]

pārvatyuvāca |
sahasranāmabhistulyaṃ rāmanāma tvayoditam |
tasyāparāṇi nāmāni saṃti cedrāvaṇadviṣaḥ |
kathyatāṃ mama deveśa tatra me bhaktirutthitā || 24 ||
[Analyze grammar]

śrīmahādeva uvāca |
śṛṇu nāmāni vakṣyāmi rāmacaṃdrasya pārvati |
laukikā vaidikāḥ śabdāḥ ye kecitsaṃti pārvati || 25 ||
[Analyze grammar]

nāmāni rāmacaṃdrasya sahasraṃ teṣu cādhikam |
teṣu cātyaṃtamukhyaṃ hi nāmnāmaṣṭottaraṃ śatam || 26 ||
[Analyze grammar]

viṣṇorekaikanāmaiva sarvavedādhikaṃ matam |
tādṛṅnāmasahasrāṇi rāmanāmasamāni ca || 27 ||
[Analyze grammar]

yatphalaṃ sarvavedānāṃ maṃtrāṇāṃ japataḥ priye |
tatphalaṃ koṭiguṇitaṃ rāmanāmnaiva labhyate || 28 ||
[Analyze grammar]

nāmāni śṛṇu rāmasya mukhyāni śubhadarśane |
ṛṣibhiḥ parigītāni tāni vakṣyāmi te priye || 29 ||
[Analyze grammar]

oṃ śrīrāmo rāmacaṃdraśca rāmabhadraśca śāśvataḥ |
rājīvalocanaḥ śrīmānrājeṃdro raghupuṃgavaḥ || 30 ||
[Analyze grammar]

jānakīvallabho jaitro jitāmitro janārdanaḥ |
viśvāmitrapriyo dāṃtaḥ śaraṇya trāṇatatparaḥ || 31 ||
[Analyze grammar]

vālipramathano vāgmī satyavāksatyavikramaḥ |
satyavrato vrataphalaḥ sadā hanumadāśrayaḥ || 32 ||
[Analyze grammar]

kauśaleyaḥ kharadhvaṃsī virādhavadhapaṃḍitaḥ |
vibhīṣaṇaparitrātā daśagrīvaśiroharaḥ || 33 ||
[Analyze grammar]

saptatālaprabhettā ca harakodaṃḍa khaṃḍanaḥ |
jāmadagni mahādarppadalanastāḍakāṃtakṛt || 34 ||
[Analyze grammar]

vedāṃtapāro vedātmā bhavabaṃdhaikabheṣajam |
dūṣaṇatriśiroriśca trimūrttistriguṇastrayī || 35 ||
[Analyze grammar]

trivikramastrilokātmā puṇyacāritrakīrttanaḥ |
trilokarakṣako dhanvī daṃḍakāraṇyavāsakṛt || 36 ||
[Analyze grammar]

ahalyāpāvanaścaiva pitṛbhakto varapradaḥ |
jiteṃdriyo jitakrodho jitalobho jagadguruḥ || 37 ||
[Analyze grammar]

ṛkṣavānarasaṃghātī citrakūṭasamāśrayaḥ |
jayaṃtatrāṇavaradaḥ sumitrāputrasevitaḥ || 38 ||
[Analyze grammar]

sarvadevādhidevaśca mṛtavānarajīvanaḥ |
māyāmārīcahaṃtā ca mahābhāgo mahābhujaḥ || 39 ||
[Analyze grammar]

sarvadevastutaḥ saumyo brahmaṇyo munisattamaḥ |
mahāyogī mahodāraḥ sugrīvasthirarājyadaḥ || 40 ||
[Analyze grammar]

sarvapuṇyādhikaphalaḥ smṛtaḥ sarvāghanāśanaḥ |
ādipuruṣo mahāpuruṣaḥ paramaḥ puruṣastathā || 41 ||
[Analyze grammar]

puṇyodayo mahāsāraḥ purāṇapuruṣottamaḥ |
smitavaktro mitabhāṣī pūrvabhāṣī ca rāghavaḥ || 42 ||
[Analyze grammar]

anaṃtaguṇagaṃbhīro dhīro dāṃtaguṇottaraḥ |
māyāmānuṣacāritro mahādevādhipūjitaḥ || 43 ||
[Analyze grammar]

setukṛjjitavārīśaḥ sarvatīrthamayo hariḥ |
śyāmāṃgaḥ suṃdaraḥ śūraḥ pītavāsā dhanurddharaḥ || 44 ||
[Analyze grammar]

sarvayajñādhipo yajño jarāmaraṇavarjitaḥ |
śivaliṃgapratiṣṭhātā sarvādyaguṇavarjitaḥ || 45 ||
[Analyze grammar]

paramātmā parabrahma saccidānaṃdavigrahaḥ |
paraṃjyotiḥ paraṃdhāma parākāśaḥ parātparaḥ || 46 ||
[Analyze grammar]

pareśaḥ pāragaḥ pāraḥ sarvabhūtātmakaḥ śivaḥ |
iti śrīrāmacandrasya nāmnāmaṣṭottaraṃ śatam || 47 ||
[Analyze grammar]

guhyādguhyataraṃ devi tava snehātprakīrtitam |
yaḥ paṭhecchṛṇuyādvāpi bhaktiyuktena cetasā || 48 ||
[Analyze grammar]

sarvaiḥ pramucyate pāpaiḥ kalpakoṭiśatodbhavaiḥ |
jalāni sthalatāṃ yāṃti śatravo yāṃti mitratām || 49 ||
[Analyze grammar]

rājāno dāsatāṃ yāṃti vahnayo yāṃti saumyatām |
ānukūlyaṃ ca bhūtāni sthairyaṃ yāṃti calāḥ śriyaḥ || 50 ||
[Analyze grammar]

anugrahaṃ grahā yāṃti śāṃtimāyāṃtyupadravāḥ |
paṭhato bhaktibhāvena narasya girisaṃbhave || 51 ||
[Analyze grammar]

paṭhetparamayā bhaktyā tasya vaśyaṃ jagattrayam |
yaṃyaṃ kāmaṃ prakurute taṃtamāpnoti kīrttanāt || 52 ||
[Analyze grammar]

kalpakoṭisahasrāṇi kalpakoṭiśatāni ca |
vaikuṃṭhe modate nityaṃ daśapūrvairdaśāparaiḥ || 53 ||
[Analyze grammar]

rāmaṃ dūrvādalaśyāmaṃ padmākṣaṃ pītavāsasam |
stuvaṃti nāmabhirddivyairna te saṃsāriṇo janāḥ || 54 ||
[Analyze grammar]

rāmāya rāmabhadrāya rāmacaṃdrāya vedhase |
raghunāthāya nāthāya sītāyāḥ pataye namaḥ || 55 ||
[Analyze grammar]

imaṃ maṃtraṃ mahādevi japanneva divāniśam |
sarvapāpavinirmukto viṣṇusāyujyamāpnuyāt || 56 ||
[Analyze grammar]

iti te rāmacaṃdrasya māhātmyaṃ vedasaṃmitam |
kathitaṃ vai mayā subhrūstava prītyā śubhāhvayam || 57 ||
[Analyze grammar]

vasiṣṭha uvāca |
tacchratvā śaṃkareṇoktaṃ māhātmyaṃ paramātmanaḥ |
praharṣamatulaṃ lebhe ānaṃdāśrujalāplutā || 58 ||
[Analyze grammar]

praṇamya prāha deveśaṃ bhartāraṃ vṛṣabhadhvajam |
pārvatyuvāca |
aho māhātmyamatulaṃ rāmasya paramātmanaḥ |
śrotratṛptirhi me na syātkalpāyutaśatairapi || 59 ||
[Analyze grammar]

dhanyāhaṃ kṛtakṛtyāsmi sarvamuktaṃ tvayānagha |
tvatprasādāddharerbhaktirjanmajanmani cāstu me || 60 ||
[Analyze grammar]

vasiṣṭha uvāca |
evamuktvā svabhartāraṃ gaurī bhāgavatottamā |
rāmāya rāmabhadrāya rāmacaṃdrāya vedhase |
raghunāthāya nāthāya sītāyāḥ pataye namaḥ || 61 ||
[Analyze grammar]

imameva japanmaṃtraṃ sarvāvasthāsu pārvatī |
uvāsa ca sukhenaiva kailāse patinā saha || 62 ||
[Analyze grammar]

etatte sarvamākhyātaṃ guhyādguhyatamaṃ nṛpa |
rudraproktāni śāstrāṇi tāmasānyeva pārthiva || 63 ||
[Analyze grammar]

saṃmohanārthaṃ lokānāṃ proktavānvṛṣabhadhvajaḥ |
rahasi proktavāndevyā idamekaṃ haraḥ prabhuḥ || 64 ||
[Analyze grammar]

yathārthamarthaṃ guhyaṃ ca sāraṃ maṃtrasya bhūpate |
devyā prītyai mahādevaḥ kathayāmāsa tatparaḥ || 65 ||
[Analyze grammar]

umāmaheśvaraṃ rājansaṃvādamimamadbhutam |
yaḥ paṭhecchṛṇuyādvāpi bhaktiyuktena cetasā || 66 ||
[Analyze grammar]

sa sarvavaṃdyaḥ sarvajño mahābhāgavato bhavet |
sarvadharmavinirmuktaḥ prāpnoti paramaṃ padam || 67 ||
[Analyze grammar]

dhanyaḥ khalu bhavānloke pārthiveṃdra mahābala |
tvadanvaye hariḥ śrīmānpurāṇaḥ puruṣottamaḥ || 68 ||
[Analyze grammar]

utpatsyate dāśarathiḥ sarvalokahitāya vai |
tasmādikṣvākavaḥ pūjyāḥ surāṇāmapi pārthiva || 69 ||
[Analyze grammar]

yeṣāṃ jāto hi bhagavānrāmo rājīvalocanaḥ |
iti śrīpādme mahāpurāṇe paṃcapacāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde rāmacaṃdrāṣṭottaraśatanāmakathanaṃ nāma catuḥpaṃcāśadadhika dviśatatamo'dhyāyaḥ || 254 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 254

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: