Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 248 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

rudra uvāca |
atha kṛṣṇastu rāmeṇa rukmiṇyā dārukeṇa ca |
divyaṃ syaṃdanamāruhya yayau tūrṇaṃ svamālayam || 1 ||
[Analyze grammar]

tataḥ praviśya nagarīṃ dvārakāṃ devakīsutaḥ |
śubhehri śubhalagne vai vedoktavidhinā hariḥ || 2 ||
[Analyze grammar]

upayeme nṛpasutāṃ rukmiṇīṃ rukmabhūṣitām |
tasminnudvāhasamaye devaduṃdubhayo divi || 3 ||
[Analyze grammar]

vineduḥ puṣpavarṣāṇi vavṛṣuḥ surasattamāḥ |
vasudevograsenau ca tathākrūro yadūttamaḥ || 4 ||
[Analyze grammar]

balabhadro mahātejā ye cānye yadupuṃgavāḥ |
cakruḥ kṛṣṇasya rukmiṇyā vivāhaṃ susukhaṃ yathā || 5 ||
[Analyze grammar]

naṃdagopotha gopālairgopavṛṃdaiḥ samāgataḥ |
svalaṃkṛtābhiryoṣābhiryaśodā ca samāgatā || 6 ||
[Analyze grammar]

vasudevastriyaḥ sarvā devakīpramukhāstathā |
revatī rohiṇī devī yāścānyāḥ purayoṣitaḥ || 7 ||
[Analyze grammar]

sarvāṇyudvāhakarmāṇi cakrurharṣasamanvitāḥ |
surāṇāmarcanaṃ prītyā karttavyaṃ tatra devakī || 8 ||
[Analyze grammar]

vṛddhābhirnṛpayoṣidbhiścakāra vidhinā tadā |
sarvamaudvāhikaṃ karma utsavaṃ hi dvijottamaiḥ || 9 ||
[Analyze grammar]

brāhmaṇānbhojayāmāsa vastrairābharaṇaiḥ śubhaiḥ |
ugrasenādayastatra rājānaśca supūjitāḥ || 10 ||
[Analyze grammar]

naṃdagopādayo gopā yaśodādyāśca yoṣitaḥ |
bahubhiḥ svarṇaratnādyairvāsobhiḥ savibhūṣaṇaiḥ || 11 ||
[Analyze grammar]

pūjitāḥ saṃprahṛṣṭāste tadvivāhamahotsave |
tau daṃpatī samāśliṣya praṇatau jātavedasam || 12 ||
[Analyze grammar]

vedavidbhirvipramukhyairāśīrbhirabhinaṃditau |
tasyāṃ vivāhavedyāṃ tu śuśubhāte vadhūvarau || 13 ||
[Analyze grammar]

brāhmaṇebhyo'tha vṛddhebhyo rājanyaḥ saha bhāryyayā |
vavaṃde devakīputro jyeṣṭhasya bhrātureva ca || 14 ||
[Analyze grammar]

evamaudvāhikaṃ sarvaṃ nirvartya madhusūdanaḥ |
vyasarjayannṛpānsarvānye ca tatra samāgatāḥ || 15 ||
[Analyze grammar]

prasthitā hariṇā tatra pūjitā nṛpapuṃgavāḥ |
brāhmaṇāḥ sumahātmāno niryayuḥ svakamālayam || 16 ||
[Analyze grammar]

rukmiṇyā saha dharmātmā devakīnaṃdano'vyayaḥ |
uvāsa susukhenaiva divyaharmyatale śubhe || 17 ||
[Analyze grammar]

tayā vai ramayāmāsa nārāyaṇa iva śriyā |
saṃstūyamāno munibhirdivi devagaṇairapi || 18 ||
[Analyze grammar]

ahanyahani hṛṣṭātmā sukhenaiva janārdanaḥ |
athovāsa suśobhāyāṃ dvāravatyāṃ sanātanaḥ || 19 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde śrīkṛṣṇacarite rukmiṇīvivāhakathanaṃnāma aṣṭācatvāriṃśadadhikadviśatatamo'dhyāyaḥ || 248 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 248

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: