Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 244 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śaṃkara uvāca |
atha rāmastu vaidehyā rājyabhogānmanoramān |
bubhuje varṣasāhasraṃ pālayansarvatodiśaḥ || 1 ||
[Analyze grammar]

aṃtaḥpurajanāssarve rākṣasasya gṛhe sthitām |
garhayaṃti sma vaidehīṃ tathā jānapadā janāḥ || 2 ||
[Analyze grammar]

lokāpavādabhītyā ca rāmaḥ śatrunivārakaḥ |
darśayanmānuṣaṃ dharmamaṃtarvatnīṃ nṛpātmajām || 3 ||
[Analyze grammar]

vālmīkerāśrame puṇye gaṃgātīre mahāvane |
visasarja mahātejā garbhiṇīṃ munisaṃsadi || 4 ||
[Analyze grammar]

sā bhartuḥ parataṃtrā hi uvāsa muniveśmani |
arcitā munipatnībhirvālmīkamuni rakṣitā || 5 ||
[Analyze grammar]

tatraivāsūta yamalau nāmnā kuśalavau sutau |
tau ca tatraiva muninā saṃskṛtau ca vavardhatuḥ || 6 ||
[Analyze grammar]

rāmo'pi bhrātṛbhissārddhaṃ pālayāmāsa medinīm |
yamādiguṇasampannassarvabhogavivarjitaḥ || 7 ||
[Analyze grammar]

arcayansatataṃ viṣṇumanādinidhanaṃ harim |
brahmacaryaparo nityaṃ śaśāsa pṛthivīṃ nṛpaḥ || 8 ||
[Analyze grammar]

śatrughno lavaṇaṃ hatvā mathurāṃ devanirmitām |
pālayāmāsa dharmātmā putrābhyāṃ saha rāghavaḥ || 9 ||
[Analyze grammar]

gaṃdharvānbharato hatvā siṃdhorubhayapārśvataḥ |
svātmajau sthāpayāmāsa tasmindeśe mahābalau || 10 ||
[Analyze grammar]

paścime madradeśe tu madrānhatvā ca lakṣmaṇaḥ |
svasutau ca mahāvīryau abhiṣicya mahābalaḥ || 11 ||
[Analyze grammar]

gatvā punarayodhyāṃ tu rāmapādāvupaspṛśat |
brāhmaṇasya mṛtaṃ bālaṃ kāladharmamupāgatam || 12 ||
[Analyze grammar]

jīvayāmāsa kākutsthaḥ śūdraṃ hatvā ca tāpasam |
tatastu gautamītīre naimiṣe janasaṃsadi || 13 ||
[Analyze grammar]

iyāja vājimedhaṃ ca rāghavaḥ paravīrahā |
kāṃcanīṃ jānakīṃ kṛtvā tayā sārddhaṃ mahābalaḥ || 14 ||
[Analyze grammar]

cakāra yajñānbahuśo rāghavaḥ paramārthavit |
ayutānyaśvamedhāni vājapeyāni ca prabhuḥ || 15 ||
[Analyze grammar]

agniṣṭomaṃ viśvajitaṃ gomedhaṃ ca śatakratum |
cakāra vividhānyajñānparipūrṇasadakṣiṇān || 16 ||
[Analyze grammar]

etasminnaṃtare tatra vālmīkiḥ sumahātapāḥ |
sītāmānīya kākutsthamidaṃ vacanamabravīt || 17 ||
[Analyze grammar]

vālmīkiruvāca |
apāpāṃ maithilīṃ rāma tyaktuṃ nārhasi suvrata |
iyaṃ tu virajā sādhvī bhāskarasya prabhā yathā |
ananyā tava kākutstha kasmāttyaktā tvayānagha || 18 ||
[Analyze grammar]

rāma uvāca |
apāpāṃ maithilīṃ brahmanjānāmi vacanāttava |
rāvaṇena hṛtā sādhvī daṇḍake vijane purā || 19 ||
[Analyze grammar]

taṃ hatvā samare sītāṃ śuddhāmagnimukhāgatām |
punaryātosmyayodhyāyāṃ sītāmādāya dharmataḥ || 20 ||
[Analyze grammar]

lokāpavādaḥ sumahānabhūtpaurajaneṣu ca |
tyaktā mayā śubhācārā tadbhayāttava sannidhau || 21 ||
[Analyze grammar]

tasmāllokasya saṃtuṣṭyai sītā mama parāyaṇā |
pārthivānāṃ maharṣīṇāṃ pratyayaṃ kartumarhati || 22 ||
[Analyze grammar]

maheśvara uvāca |
evamuktā tadā sītā munipārthivasaṃsadi |
cakārapratyayaṃ devī lokāścaryakaraṃ satī || 23 ||
[Analyze grammar]

darśayaṃstasya lokasya rāmasyānanyatāṃ satī |
abravītprāṃjaliḥ sītā sarveṣāṃ janasaṃsadi || 24 ||
[Analyze grammar]

sītovāca |
yathā'haṃ rāghavādanyaṃ manasāpi na ciṃtaye |
tathā me dharaṇī devī vivarandātumarhati || 25 ||
[Analyze grammar]

yathaiva satyamuktaṃ me vedmi rāmātparaṃ na ca |
tathā svaputryāṃ vaidehyāṃ dharaṇī sahasā iyāt || 26 ||
[Analyze grammar]

maheśvara uvāca |
tato ratnamayaṃ pīṭhaṃ pṛṣṭhe dhṛtvā khageśvaraḥ |
rasātalāttadā vīro vijñāya jananīṃ tadā || 27 ||
[Analyze grammar]

tatastu dharaṇīdevī hastābhyāṃ gṛhya maithilīm |
svāgatenābhinaṃdyaināmāsane saṃnyaveśayat || 28 ||
[Analyze grammar]

sītāṃ samāgatāṃ dṛṣṭvā divi devagaṇā bhṛśam |
puṣpavṛṣṭimavicchinnāṃ divyāṃ sītāmavākiran || 29 ||
[Analyze grammar]

sāpi divyāpsarobhistu pūjyamānā sanātanī |
vainateyaṃ samāruhya tasmānmārgāddivaṃ yayau || 30 ||
[Analyze grammar]

dāsīgaṇaiḥ pūrvabhāge saṃvṛtā jagadīśvarī |
saṃprāpya paramaṃ dhāma yogigamyaṃ sanātanam || 31 ||
[Analyze grammar]

rasātalapraviṣṭāṃ tu tāṃ dṛṣṭvā sarvamānuṣāḥ |
sādhusādhviti sīteyamuccaiḥ sarve pracukruśuḥ || 32 ||
[Analyze grammar]

rāmaḥ śokasamāviṣṭaḥ saṃgṛhya tanayāvubhau |
munibhiḥ pārthiveṃdraiśca sāketaṃ praviveśa ha || 33 ||
[Analyze grammar]

atha kālena mahatā mātaraḥ saṃśitavratāḥ |
kāladharmaṃ samāpannā bhartuḥ svargaṃ prapedire || 34 ||
[Analyze grammar]

daśavarṣasahasrāṇi daśavarṣaśatāni ca |
cakāra rājyaṃ dharmeṇa rāghavaḥ saṃśitavrataḥ || 35 ||
[Analyze grammar]

kasyacittvathakālasya rāghavasya niveśanam |
kālastāpasarūpeṇa saṃprāpto vākyamabravīt || 36 ||
[Analyze grammar]

kāla uvāca |
rāma rāma mahābāho dhātrā saṃpreṣito'smyaham |
yadbravīmi raghuśreṣṭha tacchṛṇuṣva mahāmate || 37 ||
[Analyze grammar]

dvandvameva hi kāryaṃ syādāvayoḥ paribhāṣitam |
tadaṃtare praviṣṭoyassa vaddhyo hi bhaviṣyati || 38 ||
[Analyze grammar]

maheśvara uvāca |
tatheti ca pratiśrutya rāmo rājīvalocanaḥ |
dvāsthaṃ kṛtvā tu saumitriṃ kālo vākyamabhāṣata |
vaivasvato'bravīdvākyaṃ rāmaṃ daśarathātmajam || 39 ||
[Analyze grammar]

kāla uvāca |
śṛṇu rāma yathāvṛttaṃ samāgamanakāraṇāt |
daśavarṣasahasrāṇi daśavarṣaśatāni ca || 40 ||
[Analyze grammar]

vasāmi mānuṣe loke hatvā rākṣasapuṃgavau |
evamuktaḥ suragaṇairavatīrṇosi bhūtale || 41 ||
[Analyze grammar]

tadayaṃ samayaḥ prāptaḥ svarlokaṃ gamituṃ tvayā |
sanāthā hi surāssarve bhavaṃtvadya tvayānagha || 42 ||
[Analyze grammar]

maheśvara uvāca |
evamastviti kākutstho rāmaḥ prāha mahāmunim |
etasminnaṃtare tatra durvāsāstu mahātapāḥ || 43 ||
[Analyze grammar]

rājadvāramupāgamya lakṣmaṇaṃ vākyamabravīt |
durvāsā uvāca |
māṃ nivedaya kākutsthaṃ śīghraṃ gatvā nṛpātmaja || 44 ||
[Analyze grammar]

maheśvara uvāca |
tamabravīllakṣmaṇastu asāṃnidhyamiti dvija |
tataḥ krodhasamāviṣṭaḥ prāha taṃ munisattamaḥ || 45 ||
[Analyze grammar]

durvāsā uvāca |
śāpaṃ dāsyāmi kākutsthaṃ rāmaṃ na yadi darśaye |
maheśvara uvāca |
tasmācchāpabhayādvipraṃ rāghavāya nyavedayat |
tatraivāṃtardadhe kālaḥ sarvabhūtabhayāvahaḥ || 46 ||
[Analyze grammar]

pūjayāmāsa taṃ prāptamṛṣiṃ durvāsasaṃ nṛpaḥ |
agrajasya pratijñā taṃ vijñāya raghusattamaḥ || 47 ||
[Analyze grammar]

tatyāja mānuṣaṃ rūpaṃ lakṣmaṇaḥ sarayūjale |
visṛjya mānuṣaṃ rūpaṃ praviveśa svakāṃ tanum || 48 ||
[Analyze grammar]

phaṇāsahasrasaṃyuktaḥ koṭīṃdusamavarcasaḥ |
divyamālyāṃbaradharo divyagaṃdhānulepanaḥ || 49 ||
[Analyze grammar]

nāgakanyāsahasraistu saṃvṛtaḥ samalaṃkṛtaḥ |
vimānaṃ divyamāruhya prayayau vaiṣṇavaṃ padam || 50 ||
[Analyze grammar]

lakṣmaṇasya gatiṃ sarvāṃ viditvā raghusattamaḥ |
svayamapyatha kākutsthaḥ svargaṃ gaṃtumabhīpsitaḥ || 51 ||
[Analyze grammar]

abhiṣicyātha kākutsthaḥ svātmajau ca kuśīlavau |
vibhajya rathanāgāśvaṃ sadhanaṃ pradadau tayoḥ || 52 ||
[Analyze grammar]

kuśavatyāṃ kuśaṃ taṃ ca śaravatyāṃ lavaṃ tathā |
sthāpayāmāsa dharmeṇa rājye sve raghusattamaḥ || 53 ||
[Analyze grammar]

abhiprāyaṃ tu vijñāya rāmasya viditātmanaḥ |
ājagmurvānarāḥ sarve rākṣasāḥ sumahābalāḥ || 54 ||
[Analyze grammar]

vibhīṣaṇo'tha sugrīvo jāmbavānmārutātmajaḥ |
nīlo nalaḥ suṣeṇaśca niṣādādhipatirguhaḥ || 55 ||
[Analyze grammar]

abhiṣicya sutau vīrau śatrughnaśca mahāmanāḥ |
sarva ete samājagmurayodhyāṃ rāmapālitām || 56 ||
[Analyze grammar]

te praṇamya mahātmānamūcuḥ prāṃjalayastathā |
vānaraprabhṛtaya ūcuḥ |
svarlokaṃ gaṃtumudyuktaṃ jñātvā tvāṃ raghusattama || 57 ||
[Analyze grammar]

āgatāḥ sma vayaṃ sarve tavānugamanaṃ prati |
na śaktāḥ sma kṣaṇaṃ rāma jīvituṃ tvāṃ vinā prabho |
tasmāttvayā viśālākṣa gacchāmastridaśālayam || 58 ||
[Analyze grammar]

maheśvara uvāca |
tairevamuktaḥ kākutstho bāḍhamityabravīttataḥ |
athovāca mahātejā rākṣaseṃdraṃ vibhīṣaṇam || 59 ||
[Analyze grammar]

rāma uvāca |
rājyaṃ praśāsa dharmeṇa mā pratijñāṃ vṛthā kṛthāḥ |
yāvaccaṃdraśca sūryaśca yāvattiṣṭhati medinī |
tāvadramasva suprīto kāle mama padaṃ vraja || 60 ||
[Analyze grammar]

maheśvara uvāca |
ityuktvātha sa kākutsthaḥ svāḍgaṃ viṣṇuṃ sanātanam |
śrīraṃgaśāyinaṃ saumyamikṣvākukuladaivatam || 61 ||
[Analyze grammar]

saṃprītyā pradadau tasmai rāmo rājīvalocanaḥ |
hanumaṃtamathovāca rāghavaḥ śatrusūdanaḥ || 62 ||
[Analyze grammar]

rāma uvāca |
matkathāḥ pracariṣyaṃti yāvalloke harīśvara |
tāvattvamāsa medinyāṃ kāle māṃ vraja suvrata || 63 ||
[Analyze grammar]

maheśvara uvāca |
tamevamuktvā kākutstho jāṃbavaṃtamathābravīt |
rāma uvāca |
dvāpare samanuprāpte yadūnāmanvaye punaḥ || 64 ||
[Analyze grammar]

bhūbhārasya vināśāya samutpatsyāmyahaṃ bhuvi |
kariṣye tatra saṃgrāmaṃ svayaṃ bhallūkasattama || 65 ||
[Analyze grammar]

maheśvara uvāca |
tamevamuktvā kākutsthaḥ sarvāṃstānṛkṣavānarān |
uvāca vācā gacchadhvamiti rāmo mahābalaḥ || 66 ||
[Analyze grammar]

maṃtriṇo naigamāścaiva bharataḥ kaikayīsutaḥ |
rāghavasyānugamane niścitāste samāyayuḥ || 67 ||
[Analyze grammar]

tataḥ śuklāṃbaradharo brahmacārī yayau param |
kuśāngṛhītvā pāṇibhyāṃ saṃsaktaḥ prayayau param || 68 ||
[Analyze grammar]

rāmasya dakṣiṇe pārśve padmahastā ramā gatā |
tathaiva dharaṇīdevī dakṣiṇetaragā tathā || 69 ||
[Analyze grammar]

vedāḥ sāṃgāḥ purāṇāni setihāsāni sarvataḥ |
oṃkāro'tha vaṣaṭkāraḥ sāvitrī lokapāvanī || 70 ||
[Analyze grammar]

astraśastrāṇi ca tadā dhanurādyāni pārvati |
anujagmustathā rāmaṃ sarve puruṣavigrahāḥ || 71 ||
[Analyze grammar]

bharataścaiva śatrughnaḥ sarve puranivāsinaḥ |
saputradārāḥ kākutsthamanujagmuḥ sahānugāḥ || 72 ||
[Analyze grammar]

maṃtriṇo bhṛtyavargāśca kiṃkarā naigamāstathā |
vānarāścaiva ṛkṣāśca sugrīvasahitāstadā || 73 ||
[Analyze grammar]

saputradārāḥ kākutsthamanvagacchanmahāmatim |
paśavaḥ pakṣiṇaścaiva sarve sthāvarajaṃgamāḥ || 74 ||
[Analyze grammar]

anujagmurmahātmānaṃ samīpasthā narottamāḥ |
ye ca paśyaṃti kākutsthaṃ svapathāṃtargataṃ prabhum || 75 ||
[Analyze grammar]

te tathānugatā rāmaṃ nivarttaṃte na kecana |
atha triyojanaṃ gatvā nadīṃ paścānmukhīṃ sthitām || 76 ||
[Analyze grammar]

sarayūṃ puṇyasalilāṃ praviveśa sahānugaḥ |
tataḥ pitāmaho brahmā sarvadevagaṇāvṛtaḥ || 77 ||
[Analyze grammar]

tuṣṭāva raghuśārdūlamṛṣibhiḥ sārddhamakṣaraiḥ |
abravīttatra kākutsthaṃ praviṣṭaṃ sarayūjale || 78 ||
[Analyze grammar]

brahmovāca |
āgaccha viṣṇo bhadraṃ te diṣṭyā prāpto'si mānada |
bhrātṛbhissahadevābhaiḥ praviśasva nijāṃ tanum || 79 ||
[Analyze grammar]

vaiṣṇavīṃ tāṃ mahātejāṃ devākārāṃ sanātanīm |
tvaṃ hi lokagatirdeva na tvāṃ kecittu jānate || 80 ||
[Analyze grammar]

tvāmaciṃtyaṃ mahātmānamakṣaraṃ sarvasaṃgraham |
yamicchasi mahātejastāṃ tanuṃ praviśasva bhoḥ || 81 ||
[Analyze grammar]

maheśvara uvāca |
tasminsūryakarākīrṇe puṣpavṛṣṭinipātite |
utsṛjya mānuṣaṃ rūpaṃ svāṃ tanuṃ praviveśa ha || 82 ||
[Analyze grammar]

aṃśābhyāṃ śaṃkhacakrābhyāṃ śatrughnabharatāvubhau |
tadā tena mahātmānau divyatejassamanvitau || 83 ||
[Analyze grammar]

śaṃkhacakragadāśārṅgapadmahastaścaturbhujaḥ |
divyābharaṇasampanno divyagaṃdhānulepanaḥ || 84 ||
[Analyze grammar]

divyapītāṃbaradharaḥ padmapatranibhekṣaṇaḥ |
yuvā kumāraḥ saumyāṃgaḥ komalāvayavojjvalaḥ || 85 ||
[Analyze grammar]

susnigdhanīlakuṭilakuṃtalaḥ śubhalakṣaṇaḥ |
navadūrvāṃkuraḥ śyāmaḥ pūrṇacaṃdra nibhānanaḥ || 86 ||
[Analyze grammar]

devībhyāṃ sahitaḥ śrīmānvimānamadhiruhya ca |
tasminsiṃhāsane divye mūle kalpataroḥ prabhuḥ || 87 ||
[Analyze grammar]

niṣasāda mahātejāḥ sarvadevairabhiṣṭutaḥ |
rāghavānugatā ye ca ṛkṣavānaramānuṣāḥ || 88 ||
[Analyze grammar]

spṛṣṭvaiva sarayūtoyaṃ sukhena tyaktajīvitāḥ |
rāmaprasādātte sarve divyarūpadharāḥ śubhāḥ || 89 ||
[Analyze grammar]

divyamālyāṃbaradharā divyamaṃgalavarcasaḥ |
āruroha vimānaṃ tadasaṃkhyāstatra dehinaḥ || 90 ||
[Analyze grammar]

sarvaiḥ parivṛtaḥ śrīmānrāmo rājīvalocanaḥ |
pūjitaḥ surasiddhaughairmunibhistu mahātmabhiḥ || 91 ||
[Analyze grammar]

āyayau śāśvataṃ divyamakṣaraṃ svapadaṃ vibhuḥ |
yaḥ paṭhedrāmacaritaṃ ślokaṃ ślokārdhameva vā || 92 ||
[Analyze grammar]

śṛṇuyādvā tathā bhaktyā smaredvā śubhadarśane |
koṭijanmārjitātpāpājjñānato'jñānataḥ kṛtāt || 93 ||
[Analyze grammar]

vimukto vaiṣṇavaṃ lokaṃ putradārasabāṃdhavaiḥ |
samāpnuyādyogagamyamanāyāsena vai naraḥ || 94 ||
[Analyze grammar]

etatte kathitaṃ devi rāmasya caritaṃ mahat |
dhanyo'smyahaṃ tvayā devi rāmacaṃdrasya kīrttanāt |
kimanyacchrotukāmāsi tadbravīmi varānane || 95 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde śrīrāmacaritakathanaṃnāma catuścatvāriṃśadadhikadviśatatamo'dhyāyaḥ || 244 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 244

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: