Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 243 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śaṃkara uvāca |
atha tasmindine puṇye śubhalagne śubhānvite |
maṃgalasyābhiṣekārthaṃ maṃgalaṃ cakrire janāḥ || 1 ||
[Analyze grammar]

vasiṣṭho vāmadevaśca jābāliratha kaśyapaḥ |
mārkaṃḍeyaśca maudgalyaḥ parvato nāradastathā || 2 ||
[Analyze grammar]

ete maharṣayastatra japahomapurassaram |
abhiṣekaṃ śubhaṃ cakrurmunayo rājasattamam || 3 ||
[Analyze grammar]

nānāratnamaye divye hemapīṭhe śubhānvite |
niveśya sītayā sārddhaṃ śriyā iva janārdanam || 4 ||
[Analyze grammar]

sauvarṇakalaśairdivyairnānāratnamayaiḥ śubhaiḥ |
sarvatīrthodakaiḥ puṇyairmāṅgalyadravyasaṃyutaiḥ || 5 ||
[Analyze grammar]

dūrvāgratulasīpatrapuṣpagaṃdhasamanvitaiḥ |
maṃtrapūtajalaiḥ śuddhairmunayaḥ saṃśitavratāḥ || 6 ||
[Analyze grammar]

ajapanvaiṣṇavānsūktāncaturvedamayānśubhān |
abhiṣekaṃ śubhaṃ cakruḥ kākutsthaṃ jagataḥ patim || 7 ||
[Analyze grammar]

tasminśubhatame lagne devaduṃdubhayo divi |
vineduḥ puṣpavarṣāṇi vavṛṣuśca samaṃtataḥ || 8 ||
[Analyze grammar]

divyāṃbarairbhūṣaṇaiśca divyagaṃdhānulepanaiḥ |
puṣpairnānāvidhairdivyairdevyā saha raghūdvahaḥ || 9 ||
[Analyze grammar]

alaṃkṛtaśca śuśubhe munibhirvedapāragaiḥ |
chatraṃ ca cāmaraṃ divyaṃ dhṛtavānlakṣmaṇastadā || 10 ||
[Analyze grammar]

pārśve bharataśatrughnau tālavṛṃtau virejatuḥ |
darpaṇaṃ pradadau śrīmānrākṣaseṃdro vibhīṣaṇaḥ || 11 ||
[Analyze grammar]

dadhāra pūrṇakalaśaṃ sugrīvo vānareśvaraḥ |
jāmbavāṃśca mahātejāḥ puṣpamālāṃ manoharām || 12 ||
[Analyze grammar]

vāliputrastu tāṃbūlaṃ sakarpūraṃ dadau hareḥ |
hanumāndīpakāṃ divyāṃ suṣeṇaśca dhvajaṃ śubham || 13 ||
[Analyze grammar]

parivārya mahātmānaṃ maṃtriṇaḥ samupāsire |
sṛṣṭirjayaṃto vijayaḥ saurāṣṭro rāṣṭravarddhanaḥ || 14 ||
[Analyze grammar]

akopo dharmapālaśca sumaṃtro maṃtriṇaḥ smṛtāḥ |
rājānaśca naravyāghrā nānājanapadeśvarāḥ || 15 ||
[Analyze grammar]

paurāśca naigamā vṛddhā rājānaṃ paryupāsata |
ṛkṣaiśca vānareṃdraiśca maṃtribhiḥ pṛthivīśvaraiḥ || 16 ||
[Analyze grammar]

rākṣasairdvijamukhyaiśca kiṃkaraiśca samāvṛtaḥ |
pare vyomni yathā līno daivataiḥ kamalāpatiḥ || 17 ||
[Analyze grammar]

tathā nṛpavaraḥ śrīmānsākete śuśubhe tadā |
iṃdīvaradalaśyāmaṃ padmapatranibhekṣaṇam || 18 ||
[Analyze grammar]

ājānubāhuṃ kākutsthaṃ pītavastradharaṃ harim |
kaṃbugrīvaṃ mahoraskaṃ vicitrābharaṇairyutam || 19 ||
[Analyze grammar]

devyā saha samāsīnamabhiṣiktaṃ raghūttamam |
vimānasthāḥ suragaṇā harṣanirbharamānasāḥ || 20 ||
[Analyze grammar]

tuṣṭuvurjayaśabdena gaṃdharvāpsarasāṃ gaṇāḥ |
abhiṣiktastato rāmo vasiṣṭhādyairmaharṣibhiḥ || 21 ||
[Analyze grammar]

śuśubhe sītayā devyā nārāyaṇa iva śriyā |
atimartyatayābhīta upāsituṃ padāṃbujam || 22 ||
[Analyze grammar]

dṛṣṭvā tuṣṭāva hṛṣṭātmā śaṃkaro hṛṣṭamāgataḥ |
kṛtāṃjalipuṭo bhūtvā sānaṃdo gadgadākulaḥ |
harṣayansakalāndevānmunīnapi ca vānarān || 23 ||
[Analyze grammar]

mahādeva uvāca |
namo mūlaprakṛtaye nityāya paramātmane |
saccidānaṃdarūpāya viśvarūpāya vedhase || 24 ||
[Analyze grammar]

namo niraṃtarānaṃda kandamūlāya viṣṇave |
jagattrayakṛtānaṃda mūrttaye divyamūrttaye || 25 ||
[Analyze grammar]

namo brahmeṃdrapūjyāya śaṃkarābhayadāya ca |
namo viṣṇusvarūpāya sarvarūpanamonamaḥ || 26 ||
[Analyze grammar]

utpattisthitisaṃhārakāriṇe triguṇātmane |
namostu nirgatopādhisvarūpāya mahātmane || 27 ||
[Analyze grammar]

anayā vidyayā devyā sītayopādhikāriṇe |
namaḥ puṃprakṛtibhyāṃ ca yuvābhyāṃ jagatāṃ kṛte || 28 ||
[Analyze grammar]

jaganmātāpitṛbhyāṃ ca jananyai rāghavāya ca |
namaḥ prapaṃcarūpiṇyai niṣprapaṃcasvarūpiṇe || 29 ||
[Analyze grammar]

namo dhyānasvarūpiṇyai yogidhyeyātmamūrttaye |
pariṇāmāparīṇāmariktābhyāṃ ca namonamaḥ || 30 ||
[Analyze grammar]

kūṭasthabījarūpiṇyai sītāyai rāghavāya ca |
sītā lakṣmīrbhavānviṣṇuḥ sītā gaurī bhavānśivaḥ || 31 ||
[Analyze grammar]

sītā svayaṃ hi sāvitri bhavānbrahmā caturmukhaḥ |
sītā śacī bhavānśakraḥ sītā svāhānalo bhavān || 32 ||
[Analyze grammar]

sītā saṃhāriṇī devī yamarūpadharo bhavān |
sītā hi sarvasampattiḥ kuberastvaṃ raghūttama || 33 ||
[Analyze grammar]

sītā devī ca rudrāṇī bhavānrudro mahābalaḥ |
sītā tu rohiṇī devī caṃdrastvaṃ lokasaukhyadaḥ || 34 ||
[Analyze grammar]

sītā saṃjñā bhavānsūryaḥ sītā rātrirdivā bhavān |
sītādevī mahākālī mahākālo bhavānsadā || 35 ||
[Analyze grammar]

strīliṅgeṣu trilokeṣu yattatsarvaṃ hi jānakī |
punnāma lāṃchitaṃ yattu tatsarvaṃ hi bhavānprabho || 36 ||
[Analyze grammar]

sarvatra sarvadeveśa sītā sarvatra dhāriṇī |
tadātvamapicatrātuṃtacchaktirviśvadhāriṇī || 37 ||
[Analyze grammar]

tasmātkoṭiguṇaṃ puṇyaṃ yuvābhyāṃ paricihnitam |
cihnitaṃ śivaśaktibhyāṃ caritaṃ tava śāṃtidam || 38 ||
[Analyze grammar]

āvāṃ rāma jagatpūjyau mama pūjyau sadā yuvām |
tvannāmajāpinī gaurī tvanmaṃtrajapavānaham || 39 ||
[Analyze grammar]

mumūrṣormaṇikarṇyāṃ tu arddhodakanivāsinaḥ |
ahaṃ diśāmi te maṃtraṃ tārakaṃ brahmadāyakam || 40 ||
[Analyze grammar]

atastvaṃ jānakīnātha parabrahmāsi niścitam |
tvanmāyāmohitāssarve na tvāṃ jānaṃti tatvataḥ || 41 ||
[Analyze grammar]

īśvara uvāca |
ityuktaḥ śaṃbhunā rāmaḥ prasādapravaṇo'bhavat |
divyarūpadharaḥ śrīmānadbhutādbhutadarśanaḥ || 42 ||
[Analyze grammar]

tathā taṃ rūpamālokya naravānaradevatāḥ |
na draṣṭumapiśaktāste tejasaṃ mahadadbhutam || 43 ||
[Analyze grammar]

bhayādvai tridaśaśreṣṭhāḥ praṇemuścātibhaktitaḥ |
bhītā vijñāya rāmo'pi naravānaradevatāḥ |
māyāmānuṣatāṃ prāpya sa devānabravītpunaḥ || 44 ||
[Analyze grammar]

rāmacaṃdra uvāca |
śṛṇudhvaṃ devatā yo māṃ pratyahaṃ saṃstuviṣyati |
stavena śaṃbhunoktena devatulyo bhavennaraḥ || 45 ||
[Analyze grammar]

vimuktaḥ sarvapāpebhyo matsvarūpaṃ samaśnute |
raṇe jayamavāpnoti na kvacitpratihanyate || 46 ||
[Analyze grammar]

bhūtavetālakṛtyābhirgrahaiścāpi na bādhyate |
aputro labhate putraṃ patiṃ viṃdati kanyakā || 47 ||
[Analyze grammar]

daridraḥ śriyamāpnoti satvavāñśīlavānbhavet |
ātmatulyabalaḥ śrīmāñjāyate nātra saṃśayaḥ || 48 ||
[Analyze grammar]

nirvighnaṃ sarvakāryeṣu sarvāraṃbheṣu vai nṛṇām |
yaṃyaṃ kāmayate martyaḥ sudurlabhamanoratham || 49 ||
[Analyze grammar]

ṣaṇmāsātsiddhimāpnoti stavasyāsya prasādataḥ |
yatpuṇyaṃ sarvatīrtheṣu sarvayajñeṣu yatphalam |
tatphalaṃ koṭiguṇitaṃ stavenānena labhyate || 50 ||
[Analyze grammar]

īśvara uvāca |
ityuktvā rāmacaṃdro'sau visasarja maheśvaram |
brahmādi tridaśānsarvānvisasarja samāgatān || 51 ||
[Analyze grammar]

arcitā mānavāḥ sarve naravānaradevatāḥ |
visṛṣṭā rāmacaṃdreṇa prītyā paramayā yutāḥ || 52 ||
[Analyze grammar]

itthaṃ visṛṣṭāḥ khalu te ca sarve sukhaṃ tadā jagmuratīvahṛṣṭāḥ |
paraṃ paṭhaṃtaḥ stavamīśvaroktaṃ rāmaṃ smaraṃto varaviśvarūpam || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 243

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: