Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 228 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīmahādeva uvāca |
tripādvibhūterlokāstu asaṃkhyātāḥ prakīrtitāḥ |
śuddhasatvamayāḥ sarve brahmānaṃdasukhāhvayāḥ || 1 ||
[Analyze grammar]

sarve nityā nirvikārā heyarāgādivarjitāḥ |
sarve hiraṇmayāśśuddhāḥ koṭisūryyasamaprabhāḥ || 2 ||
[Analyze grammar]

sarve vedamayārdivyāḥ kāma krodhavivarjitāḥ |
nārāyaṇapadāṃbhoja bhaktyekarasasevitāḥ || 3 ||
[Analyze grammar]

niraṃtaraṃ sāmagānaparipūrṇasukhaṃ śritāḥ |
sarve paṃcopaniṣada svarūpā vedavarcasaḥ || 4 ||
[Analyze grammar]

sarve vedamayairdivyaiḥpuruṣaiḥ strībhirāvṛtāḥ |
vedaikarasatoyāḍhyaissarobhirupaśobhitāḥ || 5 ||
[Analyze grammar]

śrutismṛtipurāṇādi rūpasthāvarasaṃyutāḥ |
sarvaṃ varṇayituṃ śakyaṃ na mayā lokavistṛtam || 6 ||
[Analyze grammar]

virajā paramavyomnoraṃtaraṃkevalaṃ smṛtam |
tatsthānamupabhoktavyamavyaktabrahmasevinām || 7 ||
[Analyze grammar]

svātmānubhavajānaṃdasukhadaṃ kevalaṃ padam |
niḥśreyasaṃ ca nirvāṇaṃ kaivalyaṃ mokṣa ucyate || 8 ||
[Analyze grammar]

śrīśāṃghribhaktisevaikarasabhogavivardhitāḥ tam |
tadicchantyalpamatayo mokṣaṃ sukhavivarjitam |
mahātmāno mahābhāgā bhagavatpādasevakāḥ || 9 ||
[Analyze grammar]

tadviṣṇoḥ paramaṃ dhāma yāṃti brahmasukhapradam |
nānājanapadākīrṇaṃ vaikuṃṭhaṃ taddhareḥ padam || 10 ||
[Analyze grammar]

prākāraiśca vimānaiśca saudhairatnamayairvṛtam |
tanmadhye nagarī divyā sā'yodhyeti prakīrtitā || 11 ||
[Analyze grammar]

maṇikāṃcanacitrāḍhya prākāraistoraṇairvṛtā |
caturdvārasamāyuktā ratnagopurasaṃvṛtā || 12 ||
[Analyze grammar]

caṃḍādidvārapālaiśca kumudādyaiśca rakṣitā |
caṃḍapracaṃḍau prāgdvāra yāmye bhadrasubhadrakau || 13 ||
[Analyze grammar]

vāruṇyāṃ jayavijayau saumye dhātṛvidhātarau |
kumudaḥ kumudākṣaśca puṃḍarīko'tha vāmanaḥ || 14 ||
[Analyze grammar]

śaṃkukarṇaḥ sarvanetraḥ sumukhaḥ supratiṣṭhitaḥ |
ete dikpatayaḥ proktāḥ puryyāmatra śubhānane || 15 ||
[Analyze grammar]

koṭivaiśvānaraprakhya gṛhapaṃktibhirāvṛtā |
ārūḍhayauvanairnityairdivyanārīnarairyutā || 16 ||
[Analyze grammar]

antaḥpuraṃ tu devasya madhye puryāmmanoharam |
maṇiprākārasaṃyuktaṃ ratnatoraṇaśobhitam || 17 ||
[Analyze grammar]

vimānairgṛhamukhyaiśca prāsādairbahubhiryutam |
divyāpsarogaṇaiḥ strībhissarvatassamalaṃkṛtam || 18 ||
[Analyze grammar]

madhye tu maṃḍapaṃ divyaṃ rājasthānaṃ mahocchrayam |
māṇikyastaṃbhasāhasrajuṣṭaṃ ratnamayaṃ śubham || 19 ||
[Analyze grammar]

divyairmuktaiḥ samākīrṇaṃ sāmagānopaśobhitam |
madhye siṃhāsanaṃ ramyaṃ sarvavedamayaṃ śubham || 20 ||
[Analyze grammar]

dharmādidaivatairnityairvṛṃtavaidamayātmakaiḥ |
dharmmajñānamahaiśvaryavairāgyaiḥ pādavigrahaiḥ || 21 ||
[Analyze grammar]

ṛgyajuḥsāmacātharvairūpairnityaṃ vṛtaṃ kramāt |
śaktirādhāraśaktiśca cicchaktiśca sadāśivā || 22 ||
[Analyze grammar]

dharmādidevatānāṃ ca śaktayaḥ parikīrtitāḥ |
vasaṃti madhyame tatra vahnisūryasudhāṃśavaḥ || 23 ||
[Analyze grammar]

kūrmaśca nāgarājaśca vainateyastrayīśvaraḥ |
chaṃdāsi sarvamaṃtrāśca pīṭharūpatvamāsthitāḥ || 24 ||
[Analyze grammar]

sarvākṣaramayaṃ divyaṃ yogapīṭhamiti smṛtam |
tanmadhye'ṣṭadalaṃ padmamudayārkasamaprabham || 25 ||
[Analyze grammar]

tanmadhye karṇikāyāṃ tu sāvitryāṃ śubhadarśane |
īśvaryyā saha deveśastatrāsīnaḥ paraḥ pumān || 26 ||
[Analyze grammar]

iṃdīvaradalaśyāmaḥ koṭisūryaprakāśavān |
yuvākumāraḥ snigdhaśca komalāvayavairvṛtaḥ || 27 ||
[Analyze grammar]

phullaraktāṃbujanibhaḥ komalāṃghrisarojavān |
prabuddhaḥ puṃḍarīkākṣaḥ subhrū latāyugāṅkitaḥ || 28 ||
[Analyze grammar]

sunāsassukapolāḍhyassuśrotramukhapaṃkajaḥ |
muktāphalābhadantāḍhyaḥ sasmitādharavidrumaḥ || 29 ||
[Analyze grammar]

paripūrṇedusaṃkāśaḥ susmitānanapaṃkajaḥ |
taruṇādityavarṇābhyāṃ kuṃḍalābhyāṃ virājitaḥ || 30 ||
[Analyze grammar]

sasnigdhanīlakuṭilakuntalairupaśobhitaḥ |
mandārapārijātāḍhya kabarīkṛtakeśavān || 31 ||
[Analyze grammar]

prātarudyatsahasrāṃśunibhakaustubhaśobhitaḥ |
hārasvarṇasragāsakta kambugrīvo virājitaḥ || 32 ||
[Analyze grammar]

siṃhaskaṃdhanibhaiḥ proccaiḥ pīnairaṃsairvirājitaḥ |
pīnavṛttāyatabhujaiścaturbhirupaśobhitaḥ || 33 ||
[Analyze grammar]

aṅgulīyaiśca kaṭakaiḥ keyūraiḥ parimaṇḍitaḥ |
bālārkakoṭisaṃkāśaiḥ kaustubhādyaiḥ subhūṣaṇaiḥ || 34 ||
[Analyze grammar]

virājitamahāvakṣo vanamālāvibhūṣitaḥ |
vidhātṛjananasthāna nābhipaṅkajaśobhitaḥ || 35 ||
[Analyze grammar]

bālātapanibhaślakṣṇa pītavastrasamanvitaḥ |
nānāratnavicitrāṃghriḥ kaṭakābhyāṃ virājitaḥ || 36 ||
[Analyze grammar]

sajyotsnacaṃdrapratima nakhapaṃktisamanvitaḥ |
koṭikaṃdarpalāvaṇya sauṃdaryyanidhiracyutaḥ || 37 ||
[Analyze grammar]

divyacaṃdanaliptāṃgo divyamālāvibhūṣitaḥ |
gṛhītaśaṃkhacakrābhyāmudbāhubhyāṃ virājitaḥ || 38 ||
[Analyze grammar]

varadābhayahastābhyāmitarābhyāṃ tathaiva ca |
vāmāṅke saṃsthitā devī mahālakṣmīrmaheśvarī || 39 ||
[Analyze grammar]

hiraṇyavarṇā hariṇī suvarṇarajatasrajā |
sarvalakṣaṇasaṃpannā yauvanāraṃbhavigrahā || 40 ||
[Analyze grammar]

ratnakuṃḍalasaṃyuktā nīlā kuṃcitaśīrṣajā |
divyacaṃdanaliptāṃgī divyapuṣpopaśobhitā || 41 ||
[Analyze grammar]

maṃdāraketakī jātī puṣpāñcitasukuṃtalā |
subhrūssunāsā suśroṇī pīnonnatapayodharā || 42 ||
[Analyze grammar]

paripūṃrṇeṃdusaṃkāśā susmitānanapaṃkajā |
taruṇādityavarṇābhyāṃ kuṃḍalābhyāṃ virājitā || 43 ||
[Analyze grammar]

taptakāṃcanavarṇābhā taptakāṃcanabhūṣaṇā |
hastaiścaturbhiḥ saṃyuktā kanakāṃbujabhūṣitā || 44 ||
[Analyze grammar]

nānāvicitraratnāḍhyā kanakāṃbujamālayā |
hārakeyūrakaṭakairaṃgulīyaiśca śobhitā || 45 ||
[Analyze grammar]

bhujadvayaghṛtodagra padmayugmopaśobhitā |
gṛhītamātuluṃgākhya jāṃbūnadakarāñcitā || 46 ||
[Analyze grammar]

evaṃ nityānapāyinyā mahālakṣmyā maheśvaraḥ |
modate parame vyomni śāśvate sarvadā prabhuḥ || 47 ||
[Analyze grammar]

pārśvayordharaṇī nīle samāsīne śubhāsane |
aṣṭadikṣu dalāgreṣu vimalādyāśca śaktayaḥ || 48 ||
[Analyze grammar]

vimalotkarṣiṇī jñānākriyāyogā tathaiva ca |
prahvī satyā tatheśānā śaktayaḥ paramātmanaḥ || 49 ||
[Analyze grammar]

gṛhītvā cāmarāndivyānsudhākarasamaprabhān |
sarvalakṣaṇasaṃpannā modaṃte patimacyutam || 50 ||
[Analyze grammar]

divyāpsarogaṇāḥ paṃca śatasaṃkhyāśca yoṣitaḥ |
aṃtaḥpuranivāsinyaḥ sarvābharaṇabhūṣitāḥ || 51 ||
[Analyze grammar]

padmahastāśca tāḥ sarvāḥ koṭivaiśvānaraprabhāḥ |
sarvalakṣaṇasaṃpannāḥ śītāṃśusadṛśānanāḥ || 52 ||
[Analyze grammar]

tābhiḥ parivṛto rājā śuśubhe paramaḥ pumān |
anaṃtavihagādhīśa senānyādyaissureśvare || 53 ||
[Analyze grammar]

anyaiḥ parijanairnityairmuktaiśca parisaṃvṛtaḥ |
modate ramayā sārddhaṃ bhogaiśvaryarataḥ pumān || 54 ||
[Analyze grammar]

evaṃ vaikuṃṭhanātho'sau rājate parame pade |
tadvyūhabhedāṃllokāṃśca vakṣyāmi girije śubhe || 55 ||
[Analyze grammar]

prācyāṃ vaikuṃṭhalokasya vāsudevasya maṃdiram |
āgneyyāṃ lakṣmyālokastu yāmyāṃ saṃkarṣaṇālayaḥ || 56 ||
[Analyze grammar]

sārasvatastu nairṛtyā prādyumnaḥ paścime tathā |
ratilokastu vāyavyāmudīcyāmaniruddhabhūḥ || 57 ||
[Analyze grammar]

aiśānyāṃ śāṃtilokaḥ syātprathamāvaraṇaṃ smṛtam |
keśavādicaturviṃśatyamī lokāstataḥ kramāt || 58 ||
[Analyze grammar]

dvitīyāvaraṇaṃ proktaṃ vaikuṃṭhasya śubhāhvayam |
matsyakūrmādilokāstu tṛtīyāvaraṇaṃ śubham || 59 ||
[Analyze grammar]

satyācyutānaṃta durgā viṣvaksena gajānanāḥ |
śaṃkhapadmanidhīlokāścaturthāvaraṇaṃ śubham || 60 ||
[Analyze grammar]

ṛgyajuḥ sāmātharvāṇo lokā dikṣu mahatsu ca |
sāvitryā vihageśasya dharmasya ca makhasya ca || 61 ||
[Analyze grammar]

paṃcamāvaraṇaṃ proktamakṣayaṃ sarvavāṅmayam |
śaṃkhacakragadāpadmakhaḍgaśārṅgahalaṃ tathā || 62 ||
[Analyze grammar]

mauśalaṃ ca tathā lokāḥ sarvaśastrāstrasaṃyutāḥ |
ṣaṣṭhamāvaraṇaṃ proktaṃ maṃtrāstramayamakṣaram || 63 ||
[Analyze grammar]

aiṃdra pāvakayāmyāni nairṛtaṃ vāruṇaṃ tathā |
vāyavyaṃ saumyamaiśānaṃ saptamaṃ munibhiḥ smṛtam || 64 ||
[Analyze grammar]

sādhyā marudgaṇāścaiva viśvedevāstathaiva ca |
nityāḥ sarve pare dhāmni ye cānye ca divaukasaḥ || 65 ||
[Analyze grammar]

te vai prākṛtalokesminna nityāstridaśeśvarāḥ |
te ha nākaṃ mahimānaḥ sacaṃta iti vai śrutiḥ || 66 ||
[Analyze grammar]

evaṃ paraṃ padaṃ nityairmuktairbhogaparāyaṇaiḥ |
divyābhirmahiṣībhiśca rājate vibhurīśvaraḥ || 67 ||
[Analyze grammar]

na tadbhāsayate sūryo na śaṃśāṃko na pāvakaḥ |
yadgatvā na nivarttaṃte yoginaḥ saṃśitavratāḥ || 68 ||
[Analyze grammar]

dvayaikamaṃtraniṣṭhā ye te vai yāṃti tadavyayam |
na vedayajñādhyayanairna dānairna vrataiḥ śubhaiḥ || 69 ||
[Analyze grammar]

na tapobhirnirāhārairna ca sādhanakarmabhiḥ |
ekena dvayamaṃtreṇa tathā bhaktyā tvananyathā || 70 ||
[Analyze grammar]

tadgamyaṃ śāśvataṃ sthānaṃ prapattyā vai sanātanam |
pārvatyuvāca |
sādhūktaṃ paramaṃ svargasvarūpaṃ bhavatā prabho || 71 ||
[Analyze grammar]

paravyomni sthito nityaṃ kathaṃ prakṛtimaṇḍale |
sthitavānkiṃ nimittena līlayā kiṃ prayojanam || 72 ||
[Analyze grammar]

śuddhasatvamaye loke saṃsthitaḥ parameśvaraḥ |
kathaṃ rajastamomiśra vibhūtyā sthivānprabhuḥ || 73 ||
[Analyze grammar]

rudra uvāca |
tripādvibhūtau bhagavānīśvaryyā parameśvaraḥ |
nityamuktyaikabhogyo'sau modate satataṃ vibhuḥ || 74 ||
[Analyze grammar]

tamīśvaraṃ mahāmāyā prakṛtirjagadāśrayā |
kṛtāṃjalipuṭā bhūtvā tuṣṭāva parameśvaram || 75 ||
[Analyze grammar]

mahāmāyovāca |
namaste trijagaddhāmne namaste viśvarūpiṇe |
purāṇāya namastubhyaṃ jagadutpattihetave || 76 ||
[Analyze grammar]

śrībhūlīlādhipataye namo nārāyaṇāya ca |
namo bhagavate tubhyaṃ vāsudevāya śārṅgiṇe || 77 ||
[Analyze grammar]

sarvadevasvarūpāya viṣṇave jiṣṇave namaḥ |
sahasramūrtaye tubhyamanaṃtāya namostu te || 78 ||
[Analyze grammar]

acyutāya vikārāya śuddhasattvasvarūpiṇe |
adimadhyāṃtarahita svarūpāya namo namaḥ || 79 ||
[Analyze grammar]

namo hiraṇyagarbhāya jñānāya paramātmane |
sarvabhūtātmane tubhyaṃ sarvabhūtāśrayāya ca || 80 ||
[Analyze grammar]

brahmaṇe jyotiṣe tubhyaṃ namaste viśvarūpiṇe |
namaḥ śuciṣade tubhyaṃ haṃsāya paramāya ca || 81 ||
[Analyze grammar]

saṃkarṣaṇāya rudrāya sarvabhūtadharāya ca |
hayagrīvāya dīptāya kālāya haraye namaḥ |
namaste yajñapuruṣa havyakavyasvarūpiṇe || 82 ||
[Analyze grammar]

namaḥ prajāpataye tasmai sūryāya śubhavarcase |
agnaye havyabhoktre ca tasmai yajñātmane namaḥ || 83 ||
[Analyze grammar]

namaste prasavitre ca sargasthityaṃtahetave |
namo vedāṃtavedyāya caturātmasvarūpiṇe || 84 ||
[Analyze grammar]

brahmaṇe viṣṇave tubhyaṃ namaste śaṃkārāya ca |
triguṇāya namastubhyaṃ sargasthityaṃtahetave || 85 ||
[Analyze grammar]

nirguṇāya namastubhyaṃ sarvātmāntaravartine |
avyaktāya namastasmai viṣṇave lokasākṣiṇe || 86 ||
[Analyze grammar]

nārāyaṇāya śrīśāya pūrṇaṣāḍguṇyamūrttaye |
anaṃtaguṇapūrṇāya namaḥ sarvārthadāyine || 87 ||
[Analyze grammar]

namaste vāsudevāya paṃcāvasthasvarūpiṇe |
namaḥ paṃcanavavyūha bhedarūpāya te namaḥ || 88 ||
[Analyze grammar]

namo yajñavarāhāya goviṃdāya namo namaḥ |
avikārāya śuddhāya heyapratibhaṭāya ca || 89 ||
[Analyze grammar]

namo rāmāya kṛṣṇāya narasiṃhāya te namaḥ |
keśavāya namastubhyaṃ jagatāṃ kleśahāriṇe || 90 ||
[Analyze grammar]

tvameva sarvalokānāmāśrayaḥ puruṣottamaḥ |
prasīda devadeveśa sarvalokahitāya vai || 91 ||
[Analyze grammar]

matsaṃsthāścetanāssarve nirādhārā nirāśrayāḥ |
hīnadehā nirākārāḥ sarvendriyavivarjitāḥ || 92 ||
[Analyze grammar]

sarvānuṣṭhānarahitāḥ satataṃ duḥkhabhoginaḥ |
teṣāṃ lokāṃśca dehāṃśca dātumarhasi keśava || 93 ||
[Analyze grammar]

līlāvibhūtiṃ sarvajña yathāpūrvaṃ prakalpaya |
cetanācetanaṃ kṛtsnaṃ jagatsthāvarajaṃgamam || 94 ||
[Analyze grammar]

mayā saṃmohitaṃ paśya līlārthaṃparameśvara |
prākṛtāṇḍaṃ mayā sārdhaṃ sṛjasva puruṣottama || 95 ||
[Analyze grammar]

dharmmādharmmau sukhaṃ duḥkhaṃ tasminnikṣipya saṃsṛtau |
māmadhiṣṭhāya līlāṃ vai kartumarhasi mā ciram || 96 ||
[Analyze grammar]

śrīmahādeva uvāca |
evamuktastayā devyā māyayā parameśvaraḥ |
tasyāṃ niveśya māyāyāṃ jagatsraṣṭuṃ pracakrame || 97 ||
[Analyze grammar]

yo'sau prakṛtipuruṣaḥ procyate sa ihācyutaḥ |
sa eva bhagavānviṣṇuḥ prakṛtyāṃ praviveśa ha || 98 ||
[Analyze grammar]

asṛjatprakṛtau brahmabhūtādimahadāśrayam |
mahataḥ puruṣādasmādahaṃkāro'bhyajāyata || 99 ||
[Analyze grammar]

ahaṃkārāttu vai tasmādguṇatrayamajāyata |
tribhyo guṇebhyastanmātrāmasṛjadviśvabhāvanaḥ || 100 ||
[Analyze grammar]

tanmātrebhyobhyajāyaṃta mahābhūtāni tatkṣaṇāt |
oṃkāraḥ prathamaṃ jāto brahmaṇastriguṇātmanaḥ || 101 ||
[Analyze grammar]

ākāśādabhavadvāyurvāyoragnirajāyata |
agnerāpaḥ samudbhūtā adbhyaśca pṛthivī matā || 102 ||
[Analyze grammar]

ākāśādīni bhūtāni sṛṣṭānyekottarāṇi vai |
śabdasparśaśca rūpaṃ ca raso gaṃdhaśca tadguṇāḥ || 103 ||
[Analyze grammar]

ekottaraguṇānsṛṣṭvā tānādāya mahāprabhuḥ |
teṣāṃ vimiśraṇaṃ kṛtvā jagadaṃḍaṃ mahattaram |
asṛjattatralānvai saṃkhyayā ye caturdaśa || 104 ||
[Analyze grammar]

brahmāditridaśāṃstasminnasṛjatpuruṣottamaḥ |
daivatiryyaktathā martyaṃ sthāvaraṃ ca caturvvidham || 105 ||
[Analyze grammar]

tathā sṛṣṭo mahāsargantena vai jalajekṣaṇe |
tatra karmānurūpeṇa tridaśādiṣu yoniṣu || 106 ||
[Analyze grammar]

saṃsthitāḥ prakṛtau pūrva ātmanaḥ prabhavaṃti hi || 107 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe paramavyomādivarṇanaṃnāma aṣṭāviṃśatyadhikadviśatatamo'dhyāyaḥ || 228 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 228

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: