Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 227 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pārvatyuvāca |
vistareṇa mayācakṣva maṃtrārthapadagauravam |
īśvarasya svarūpaṃ ca tadvibhūtiguṇāṃstathā || 1 ||
[Analyze grammar]

tadviṣṇoḥ paramaṃ dhāmavyūhabhedāṃstathā hareḥ |
sarvamākhyāhi tattvena mama sarvasureśvara || 2 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi pravakṣyāmi svarūpaṃ paramātmanaḥ |
vibhūtiguṇasaṃghātaṃ tadavasthātmakaṃ hareḥ || 3 ||
[Analyze grammar]

yaḥ paraḥ puruṣo viṣṇurnārāyaṇa udāhṛtaḥ |
sa īśvaraśca jagatāṃ paramātmā sanātanaḥ || 4 ||
[Analyze grammar]

viśvataḥ pāṇipādaśca cakṣuṣmānviśvataḥ prabhuḥ |
viśvāni bhuvanānyasmindhāmāni paramāṇi vai || 5 ||
[Analyze grammar]

dhārayanso'pyatyatiṣṭhenmanāṃsi ca manīṣiṇām |
evaṃ bahusvarūpaḥ sañchrīpatiḥ puruṣottamaḥ |
īśvararyyā sahabhogārthaṃ divyamaṃgalarūpavān || 6 ||
[Analyze grammar]

bṛhaccharīro'gnisamānarūpo yuvā kumāratvamupeyivānhariḥ |
reme śriyāsau jagatāṃ jananyā svajyotsnayā caṃdraivāmṛtāṃśuḥ || 7 ||
[Analyze grammar]

ayaṃ ca jagadīśvaryyā kumāro nityayauvanaḥ |
kaṃdarppakoṭilāvaṇyaḥ sa tasthe parame pade || 8 ||
[Analyze grammar]

bhogārthaṃ paramaṃ vyoma līlārthamakhilaṃ jagat |
bhogena krīḍayā viṣṇorvibhūtidvayasaṃsthitiḥ || 9 ||
[Analyze grammar]

bhoge nityasthitistasya līlāṃ saṃharate kadā |
bhogo līlā ubhaustasya dhāryyete śaktimattayā || 10 ||
[Analyze grammar]

tripādvyāptiḥ pare dhāmni pādosyehābhavatpunaḥ |
tripādvibhūtirnityā syādanityaṃ pādamaiśvaram || 11 ||
[Analyze grammar]

nityaṃ tadrūpamīśasya pare dhāmni sthitaṃ śubham |
acyutaṃ śāśvataṃ divyaṃ sadā yauvanamāśritam || 12 ||
[Analyze grammar]

nityaṃ saṃbhogamīśvaryā śriyā bhūmyā ca saṃvṛtam |
nityaiveṣā jaganmātā viṣṇoḥ śrīranapāyinī || 13 ||
[Analyze grammar]

yathā sarvagato viṣṇustathā lakṣmīśśubhānane |
īśānā sarvajagato viṣṇupatnī sadā śivā || 14 ||
[Analyze grammar]

sarvataḥ pāṇipādāṃtā sarvato'kṣiśiromukhī |
nārāyaṇī jaganmātā samastajagadāśrayā || 15 ||
[Analyze grammar]

yadapāṅgāśritaṃ sarvaṃ jagatsthāvarajaṅgamam |
jagatsthitilayau yasyā unmīlananimīlanāt || 16 ||
[Analyze grammar]

sarvasyādyā mahālakṣmīstriguṇā parameśvarī |
lakṣyālakṣyasvarūpā sā vyāpya kṛtsnaṃ vyavasthitā || 17 ||
[Analyze grammar]

śūnyaṃ tadakhilaṃ viśvaṃ vilokya parameśvarī |
śūnyaṃ tadakhilaṃ svena pūrayāmāsa tejasā || 18 ||
[Analyze grammar]

sā lakṣmīrdharaṇī caiva nīlādevīti viśrutā |
ādhārabhūtā jagataḥ pṛthivīrūpamāśritā || 19 ||
[Analyze grammar]

toyādirasarūpeṇa saiva nīlāvapurbhavet |
lakṣmīrūpatvamāpannā dhanavāgrūpiṇī hi sā || 20 ||
[Analyze grammar]

evaṃ devīsvarūpā sā jagataḥ śrīḥ śrītāharim |
samastavidyābhedā syurlakṣmīrūpā varānane || 21 ||
[Analyze grammar]

śrīrūpamakhilaṃ sarvaṃ tasyā hi vapurucyate |
sauṃdaryaṃ śīlavṛttaṃ ca saubhāgyaṃ strīṣu saṃsthitam |
tasyā rūpaṃ ca girije sarvāsāṃ mūrdhni yoṣitām || 22 ||
[Analyze grammar]

yasyāḥ kaṭākṣāya tamogradṛṣṭyā brahmāśivassvargapatirmaheṃdraḥ |
caṃdraśca sūryo dhanadopamogniḥ prabhūtamaiśvaryamavāpnuvaṃti || 23 ||
[Analyze grammar]

lakṣmīḥ śrīḥ kamalā vidyā mātā viṣṇupriyā satī |
padmālayā padmahastā padmākṣī lokasuṃdarī || 24 ||
[Analyze grammar]

bhūtānāmīśvarī nityā sahyā sarvagatā śubhā |
viṣṇupatnī mahādevī kṣīrodatanayā ramā || 25 ||
[Analyze grammar]

anaṃtā lokamātā bhūrnīlā sarvasukhapradā |
rukmiṇī ca tathā sītā sarvavedavatī śubhā || 26 ||
[Analyze grammar]

satī sarasvatī gaurī śāṃtiḥ svāhā svadhā ratiḥ |
nārāyaṇī varārohā viṣṇornityānapāyinī || 27 ||
[Analyze grammar]

etāni puṇyanāmāni prātarutthāya yaḥ paṭhet |
sa mahāśriyamāpnoti dhanadhānyamakalmaṣam || 28 ||
[Analyze grammar]

hiraṇyavarṇāṃ hariṇīṃ suvarṇarajataḥ srajām |
caṃdrāṃ hiraṇmayīṃ lakṣmīṃ viṣṇoranapagāminīm || 29 ||
[Analyze grammar]

gandhadvārāṃ durādharṣāṃ nityapuṣṭāṃ karīṣiṇīm |
īśvarīṃ sarvabhūtānāṃ tāmihopahvaye śriyam || 30 ||
[Analyze grammar]

evaṃ ṛksaṃhitāyāṃ tu stūyamānā maheśvarī |
sarvaiśvaryasukhaṃ prādācchivādīnāṃ divaukasām || 31 ||
[Analyze grammar]

asyeśānā hi jagato viṣṇupatnī sanātanī |
yadapāṅgāśritaṃ sarvaṃ jagatsthāvarajaṃgamam || 32 ||
[Analyze grammar]

yasya vakṣasi sā devī prabhāgnāviva tiṣṭhati |
sa vai sarveśvaraḥ sākṣādakṣaraḥ puruṣo'vyayaḥ || 33 ||
[Analyze grammar]

sa vai nārāyaṇaḥ śrīmānvātsalyaguṇasāgaraḥ |
svāmī suśīlaḥ subhagaḥ sarvajñaḥ sarvaśaktimān || 34 ||
[Analyze grammar]

nityaṃ saṃpūrṇakāmaśca naisargikasuhṛtsakhā |
kṛpāpīyūṣajaladhiḥ śaraṇaṃ sarvadehinām || 35 ||
[Analyze grammar]

svargāpavargasukhado bhaktānāṃ karuṇākaraḥ |
śrīmate viṣṇave tasmai dāsyaṃ sarvaṃ karomyaham || 36 ||
[Analyze grammar]

deśakālādyavasthā tu sarvāsu kamalāpateḥ |
iti svarūpaṃ saṃsiddhaṃ sukhaṃ dāsyamavāpnuyāt || 37 ||
[Analyze grammar]

evaṃ viditvā maṃtrārthaṃ tadbhaktiṃ samyagācaret |
dāsabhūtamidaṃ tasya jagatsthāvarajaṃgamam || 38 ||
[Analyze grammar]

śrīmannārāyaṇaḥ svāmī jagatāṃ prabhurīśvaraḥ |
mātā pitā suto baṃdhurnivāsaḥ śaraṇaṃ gatiḥ || 39 ||
[Analyze grammar]

kalyāṇaguṇavānśrīśaḥ sarvakāmaphalapradaḥ |
yo'sau nirguṇa ityuktaḥ śāstreṣu jagadīśvaraḥ || 40 ||
[Analyze grammar]

prākṛtairheyasaṃyuktairguṇairhīnatvamucyate |
yatra mithyā prapañcatvaṃ vākyairvedāṃtagocaraiḥ || 41 ||
[Analyze grammar]

dṛśyamānamidaṃ sarvamanityamiti cocyate |
atrāpi prākṛtaṃ rūpamaṇḍasyaiva vināśanam || 42 ||
[Analyze grammar]

prākṛtānāṃ hi rūpāṇāmanityatvaṃ tathocyate |
imamarthaṃ mahādevi prakṛterudbhavaṃ hareḥ || 43 ||
[Analyze grammar]

krīḍārthaṃ devadevasya viṣṇorlīlādhikāriṇaḥ |
lokaiścaturbhirdaśabhiḥ sāgarairdvīpasaṃyutaiḥ || 44 ||
[Analyze grammar]

bhūtaiścaturvidhaiścāpi bhūdharaiśca mahocchrayaiḥ |
paripūrṇamidaṃ ramyamaṃḍaṃ prakṛtisaṃbhavam || 45 ||
[Analyze grammar]

daśottaraguṇopetaṃ saptāvaraṇasaṃvṛtam |
kalākāṣṭhādirūpeṇa yaḥ kālaṃ parivartate || 46 ||
[Analyze grammar]

kālenaiva jagatsargasthitisaṃharaṇaṃ bhavet |
caturyugasahasraṃ vai brahmaṇo divaso bhavet || 47 ||
[Analyze grammar]

tāvaṃti rātrivarṣāṇi brahmaṇo'vyaktajanmanaḥ |
kṣaye tu brahmaṇaḥ prāpte sarvasaṃhārako bhavet || 48 ||
[Analyze grammar]

aṃḍamaṃḍagatā lokā dahyaṃte kālavahninā |
sarvātmānastathā viṣṇoḥ prakṛtau viniveśitāḥ || 49 ||
[Analyze grammar]

aṃḍāvaraṇabhūtāni prakṛtau layamāpnuyuḥ |
sā sarvajagadādhārā prakṛtirharisaṃśritā || 50 ||
[Analyze grammar]

tayā jagatsargalayau karoti bhagavānsadā |
krīḍārthaṃ devadevena sṛṣṭā māyā jaganmayī || 51 ||
[Analyze grammar]

avidyā prakṛtirmāyā guṇatrayamayī sadā |
sargasthitilayānāṃ sā hetubhūtā sanātanī || 52 ||
[Analyze grammar]

yoganidrā mahāmāyā prakṛtistriguṇānvitā |
avyaktā ca pradhānaṃ ca viṣṇorlīlāvikāriṇaḥ || 53 ||
[Analyze grammar]

jagatsargalayau syātāṃ prakṛtereva sarvadā |
asaṃkhyaprakṛteḥ sthānaṃ nibiḍadhvāntamavyayam || 54 ||
[Analyze grammar]

ūrdhvaṃ tu sīmni virajā nissīmādhassanātanī |
tayādṛtaṃ jagatsarvaṃ sthūlasūkṣmādyavasthayā || 55 ||
[Analyze grammar]

vikāsasaṃkocāvasthe tasyāṃ sargalayau smṛtau |
evaṃ sarvāṇi bhūtāni prakṛtyaṃtargatāni vai || 56 ||
[Analyze grammar]

tataḥ śūnyamidaṃ sarvaṃ prakṛtyaṃtargataṃ mahat |
evaṃ prakṛtirūpāyā vibhūte rūpamuttamam || 57 ||
[Analyze grammar]

tripādvibhūtirūpaṃ tu śṛṇu bhūdharanaṃdini |
pradhāna paramavyomnoraṃtare virajā nadī || 58 ||
[Analyze grammar]

vedāṃgasvedajanitatoyaiḥ prasrāvitā śubhā |
tasyāḥ pāre pare vyomni tripādbhūtissanātanī || 59 ||
[Analyze grammar]

amṛtaṃ śāśvataṃ nityamanantaṃ paramaṃ padam |
śuddhaṃ satvamayaṃ divyamakṣaraṃ brahmaṇaḥ padam || 60 ||
[Analyze grammar]

anekakoṭisūryāgni tulya varcasamavyayam |
sarvavedamayaṃ śuddhaṃ sargapralayavarjitam || 61 ||
[Analyze grammar]

asaṃkhyamajaraṃ nityaṃ jāgratsvapnādivarjitam |
hiraṇmayaṃ mokṣapadaṃ brahmānaṃdasukhāvaham || 62 ||
[Analyze grammar]

samānādhikyarahitamādyaṃtarahitaṃ śubham |
tejasātyadbhutaṃ ramyaṃ nityamānaṃdasāgaram || 63 ||
[Analyze grammar]

evamādiguṇopetaṃ tadviṣṇoḥ paramaṃ padam |
na tadbhāsayate sūryo na śaśāṃko na pāvakaḥ || 64 ||
[Analyze grammar]

yadgatvā na nivartaṃte taddhāma paramaṃ hareḥ |
tadviṣṇoḥ paramaṃ dhāma śāśvataṃ nityamacyutam |
na hi varṇayituṃ śakyaṃ kalpakoṭiśatairapi || 65 ||
[Analyze grammar]

hareḥ padaṃ varṇayituṃ na śakyaṃ mayā ca dhātrā ca munīṃdrasaṅghaiḥ |
yasminpade hyacyuta īśvaro yaḥ so aṅga veda yadi vā na veda || 66 ||
[Analyze grammar]

yadakṣaraṃ vedaguhyaṃ yasmindevā adhi viśve niṣeduḥ |
yastanno veda kimṛcā kariṣyati ye tadvidusta ime samāsate || 67 ||
[Analyze grammar]

tadviṣṇoḥ paramaṃ dhāma sadā paśyaṃti sūrayaḥ |
akṣaraṃ śāśvataṃ divyaṃ devi cakṣurivātatam || 68 ||
[Analyze grammar]

tatpraveṣṭumaśakyaṃ ca brahmarudrādidaivataiḥ |
jñānena śāstramārgeṇa vīkṣyate yogipuṃgavaiḥ || 69 ||
[Analyze grammar]

ahaṃ brahmā ca devāśca na jānaṃti maharṣayaḥ |
sarvopaniṣadāmarthaṃ dṛṣṭvā vakṣyāmi suvrate || 70 ||
[Analyze grammar]

viṣṇoḥ pade hi parame pade tatsaśubhāhvayeḥ |
yatra gāvo bhūriśṛṃgā āsate susukhāḥ prajāḥ || 71 ||
[Analyze grammar]

atrāha tatparaṃ dhāma gopaveṣasya śārṅgiṇaḥ |
tadbhāti paramaṃ dhāma gobhirgopaissukhāhvayaiḥ || 72 ||
[Analyze grammar]

ādityavarṇaṃ tamasaḥ parastājjyotiracyutam |
ādhāro brahmaṇo lokaśśuddhasattvassanātanaḥ || 73 ||
[Analyze grammar]

sāmānyā vibhite bhūminte'sminśāśvate pade |
tasthaturjāgarūkesminyuvānau śrīsanātanau || 74 ||
[Analyze grammar]

yataḥ svasārau yuvatī bhūnīle viṣṇuvallabhe |
atra pūrve ye ca sādhyā viśvedevāssanātanāḥ || 75 ||
[Analyze grammar]

te ha nākaṃ mahimānassacante śubhadarśanāḥ |
tatra vijñānino viprā jāgṛvāṃsassamindhate || 76 ||
[Analyze grammar]

tatpadaṃ jñānino viprā yāṃti saṃvāsamicchavaḥ |
tadviṣṇoḥ paramaṃ dhāma mokṣa ityabhidhīyate || 77 ||
[Analyze grammar]

tasminbaṃdhavinirmuktāḥ prāpnuvanti sukhaṃ padam |
tatprāpya na nivartaṃte tasmānmokṣa udāhṛtaḥ || 78 ||
[Analyze grammar]

mokṣaṃ paraṃ padaṃ divyamamṛtaṃ viṣṇumaṃdiram |
akṣaraṃ paramaṃ dhāma vaikuṇṭhaṃ śāśvataṃ padam || 79 ||
[Analyze grammar]

nityañca paramaṃ vyoma sarvotkṛṣṭaṃ sanātanam |
paryyāyavācakānyasya paradhāmnocyutasya ca |
tasya tripādvibhūtestu rūpaṃ vakṣyāmi vistarāt || 80 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde tripādvibhūtikathanaṃnāma saptaviṃśatyadhikadviśatatamo'dhyāyaḥ || 227 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 227

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: