Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 222 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
ākarṇaya śibe rājanvarṇayāmi tavāgrataḥ |
puṇyaṃ yaśasyamāyuṣyaṃ kāśyā māhātmyamuttamam || 1 ||
[Analyze grammar]

iṃdraprasthataṭasthāyāṃ kāśyāmekastu pādapaḥ |
śiṃśapākhyobhavedrājan purā puṇyayuge kṛte || 2 ||
[Analyze grammar]

tatraiko vāyaso hyāsītkṛtanīḍo vanaspatau |
tasyādhastānmahāsarpaṃ koṭareva sati sma ha || 3 ||
[Analyze grammar]

ekadā tasya kākasya bhāryāṃḍadvayamālaye |
pratimucya gatā kvāpi na nīḍe sve samāgatā || 4 ||
[Analyze grammar]

svayameva sa kākastu pālayannaṃḍakadvayam |
tāmeva śiṃśapāmuccairadhyatiṣṭhanmahīpate || 5 ||
[Analyze grammar]

athaikadā niśīdhe tu mahāvātyā samāgatā |
abhanakśiṃśapāṃ rājanmūlādapi dṛḍhādapi || 6 ||
[Analyze grammar]

vātyayā pātyamānāyā śiṃśapāyāstadā tale |
cūrṇitau kākasarpau tau gataprāṇau babhūvatuḥ || 7 ||
[Analyze grammar]

divyāṃgāste trayo bhūtvā śiṃśapā vāyasādayaḥ |
vimānatrayamārūḍhā jagmuḥ śrīpatiketanam || 8 ||
[Analyze grammar]

śibiruvāca |
devarṣe kena puṇyena prāptā tairmuktidā purī |
āsaṃste ke trayaḥ pūrvaṃ sarvaṃ kathaya nārada || 9 ||
[Analyze grammar]

nārada uvāca |
kurujāṃgaladeśīyo brāhmaṇaḥ śravaṇābhidhaḥ |
tasya bhāryā kuḍā nāma bhrātābhūcca kuraṃṭakaḥ || 10 ||
[Analyze grammar]

asnātabhoktā nityaṃ sa kavalo miṣṭabhugrahaḥ |
śravaṇastena doṣeṇa babhūva grāmavāyasaḥ || 11 ||
[Analyze grammar]

kuraṃṭakastu tadbhrātā nāstiko'bhavadulbaṇaḥ |
śrutismṛtipathocchettā devatānāṃ ca niṃdakaḥ || 12 ||
[Analyze grammar]

tena doṣeṇa sa mṛto hyabhavatkālakuṃḍalī |
sā kuṃḍā śravaṇasya strī babhūvobhayadoṣabhāk || 13 ||
[Analyze grammar]

ataḥ sā sthāvaratvaṃ hi labdhvāsīdubhayāśrayā |
etatte kathitaṃ bhūpa tadvṛttaṃ pūrvajanmani || 14 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi teṣāṃ puṇyaṃ yatastrayaḥ |
prāpustena purīṃ ramyāṃ kāśīṃ vaiśveśvarīṃ nṛpa || 15 ||
[Analyze grammar]

grāmāṃtarādekadā tau pratyāyātau nijālayam |
kasyacitpathikasyātha kūpamagnāṃ payasvinīm || 16 ||
[Analyze grammar]

avalokya taduddhāraṃ cakratustena noditau |
tābhyāṃgaditamākarṇya kuṃḍā sādhvityabhāṣata || 17 ||
[Analyze grammar]

te trayastenapuṇyena maraṇaṃ prāpya durlabham |
iṃdraprasthataṭasthāyāṃ kāśyāṃ vaikuṃṭhamāruhan || 18 ||
[Analyze grammar]

iyaṃ kāśī maheśasya purī yadyapi bhūpate |
tathāpyasyāṃ mṛtaṃ jaṃturvaikuṃṭhe syātsukhī hareḥ || 19 ||
[Analyze grammar]

etatte kathitaṃ rājankāśyā māhātmyamuttamam |
kimanyacchrotumicchā te vidyate tadvadasva me || 20 ||
[Analyze grammar]

śibiruvāca |
mune tvayā maheśasya kṣetratrayamudīritam |
kāśī ca śivakāṃcī ca gokarṇaṃ ca tathāparam || 21 ||
[Analyze grammar]

ekasya mahimā prokto tvayā kāśyā mahāmune |
gokarṇaśivakāṃcyośca kathyatāṃ yadi vidyate || 22 ||
[Analyze grammar]

nārada uvāca |
gokarṇaṃ kevalaṃ śaivaṃ kṣetraṃ paramapāvanam |
tasminmṛto naro rājanśivaḥ syānnātra saṃśayaḥ || 23 ||
[Analyze grammar]

sthale jaleṃtarikṣe ca jaṃtustatra mṛyeta cet |
tadā kailāsaśikharo śivaḥ saṃbhūya dīvyati || 24 ||
[Analyze grammar]

atra gokarṇatīrthe syānmṛtasya na punarbhavaḥ |
śivena sa samaṃ rājanmuktiṃ yāsyati karhicit || 25 ||
[Analyze grammar]

asyāpi tava māhātmyaṃ gokarṇasya mahāmate |
varṇayāmi yadākarṇi mayā brahmamukhātprabho || 26 ||
[Analyze grammar]

prayāgādekagavyūtau gurutīrthasamīpagaḥ |
maryādāparvato yo'yaṃ dṛśyate puṇyadarśanaḥ || 27 ||
[Analyze grammar]

tatraikaḥ karkaṭo nāma bhilla āsītsudāruṇaḥ |
tasya bhāryā jarā nāma sā jaghne patipaṃcakam || 28 ||
[Analyze grammar]

sā jarā viṣasaṃyuktaṃ ṣaṣṭhaṃ karkaṭakaṃ tadā |
akaronmodakaṃ haṃtuṃ tadā tena svasuḥ śrutam || 29 ||
[Analyze grammar]

nijāyā mukhato rājanbhillena ca mahātmanā |
bālāṃ tāṃ haṃtumārebhe karkaṭo bhṛśadāruṇaḥ || 30 ||
[Analyze grammar]

khaṅgapāṇiryadā yāti tadvadhāya sa bhillapaḥ |
yāvattāvattu sā yāyājjñātvā nijavadhodyamam || 31 ||
[Analyze grammar]

vanamabhyadravadbhītā nijaprāṇaparīpsayā |
tāmanudravatā tena karkaṭena mahīpate || 32 ||
[Analyze grammar]

atra gokarṇatīrthe tu gṛhītā khaṅgapāṇinā |
śiraśchitvā tu khaṅgena pātayitvā jale vapuḥ || 33 ||
[Analyze grammar]

tasya gokarṇatīrthasya nijasthānamagācca saḥ |
sā jarā tatra gokarṇe pāpāpi nidhanaṃ gatā || 34 ||
[Analyze grammar]

kailāsaśikhare rājanpārvatyā abhavatsakhī |
ahaṃ kathitavānetattava gokarṇavaibhavam || 35 ||
[Analyze grammar]

śivakāṃcyāśca māhātmyaṃ pavitraṃ varṇayāmi te |
iṃdraprasthataṭasthāyāṃ śivakāṃcyāmapi prabho || 36 ||
[Analyze grammar]

gatiḥ sā paramā puṃsāṃ gokarṇe yā mayoditā |
atra śrīmanmahādevo viṣṇuṃ sarvasureśvaram || 37 ||
[Analyze grammar]

ārādhya bhaktarājatvaṃ lebhe jñānaṃ ca tātvikam |
ataḥ sarve vayaṃ putrā brahmaṇastaṃ maheśvaram || 38 ||
[Analyze grammar]

ārādhayāmaḥ satataṃ sadbhaktijñānalipsayā |
atra bāṇāsuro rājannārarādha maheśvaram || 39 ||
[Analyze grammar]

nirāhāro varṣaśataṃ tadguṇatvabubhūṣayā |
tasmai prasanno bhagavāngaṇatvaṃ dattavānnijam || 40 ||
[Analyze grammar]

svayaṃ ca sarvadā tasya purapālo babhūvaha |
iyaṃ purī purā rājannāsīdviṣṇormahātmanaḥ || 41 ||
[Analyze grammar]

dattā śivāya tuṣṭena tapasā tasya viṣṇunā |
asyāmekaṃ purāvṛttaṃ mahadāścaryakārakam || 42 ||
[Analyze grammar]

viprasya śivabhaktasya vaikuṃṭhāptiryathābhavat |
ekastu brāhmaṇo rājan heraṃbo nāma dhārmikaḥ || 43 ||
[Analyze grammar]

kāyena manasā vācā śivapūjārataḥ sadā |
ekadā sa mahābhāgaḥ śivatīrthāni paryaṭan || 44 ||
[Analyze grammar]

śivabhaktaḥ śive rājanśivakāṃcyāmihāgataḥ |
enāṃ manoharāṃ caiva na tatyāja sa buddhimān || 45 ||
[Analyze grammar]

paścāttatraiva tatyāja prāṇānasyā jalāṃtare |
tatraiva śrīmahādevagaṇāstaṃ brāhmaṇottamam || 46 ||
[Analyze grammar]

nītvā kailāsamacalaṃ celustadanuśāsanāt |
atha madhye samāyātā gaṇā vaikuṃṭhato hareḥ || 47 ||
[Analyze grammar]

tebhyo balātsamādātuṃ taṃ dvijaśreṣṭhamudyatāḥ |
āsītteṣāṃ mahayuddhaṃ gaṇānāṃ hariśarvayoḥ || 48 ||
[Analyze grammar]

tatra yuddhena vaikeṣāṃ vijayo na parājayaḥ |
tatra vaikuṃṭhato viṣṇurāgato garuḍāsanaḥ || 49 ||
[Analyze grammar]

kailāsādvṛṣabhārūḍho maheśaśca trilokadhṛk |
tāvanyonyaṃ mukhaṃ dṛṣṭvā vihasya jagadīśvarau || 50 ||
[Analyze grammar]

paśyatasma mahadyuddhaṃ nabhasyeva gaṇaiḥ kṛtam |
atha svīyāngaṇānviṣṇuḥ śaivāṃśca divi yuddhataḥ || 51 ||
[Analyze grammar]

nivārya taṃ dvijaṃ tārkṣyamāropyāgācchivālayam |
śivena tadgaṇaiścāpi svakīyairapi mādhavaḥ || 52 ||
[Analyze grammar]

vṛto gachanpathi śrīmānstutastridaśavaṃditaḥ |
gatvā viveśa taṃ cāgaṃ mahādevapuraḥsaraḥ || 53 ||
[Analyze grammar]

tasmai dvijāya vai tasya darśayanramaṇīyatām |
atha tasmāttu kailāsānmahādevena vaṃditaḥ || 54 ||
[Analyze grammar]

mādhavaḥ parayā bhaktyā vaikuṃṭhamagamattadā |
dvijaḥ so'pi mahābhāgastīrthasyāsya prasādataḥ || 55 ||
[Analyze grammar]

goviṃdadarśanaṃ prāpya mumude harasannidhau |
etatte kathitaṃ rājanśivakāṃcyāstu vaibhavam || 56 ||
[Analyze grammar]

tīrthasaptakanāmnastu śṛṇuṣva susamāhitaḥ |
tīrthametanmahārāja caturvargaphalapradam || 57 ||
[Analyze grammar]

darśanātsparśanāddhyānātsmaraṇādapi bhūpate |
vasiṣṭhādibhiretasminmaharṣibhiranuṣṭhitam || 58 ||
[Analyze grammar]

mahattapastu sṛṣṭyarthaṃ tatrāsaṃstu kṣamā nṛpa |
marīcirapi dharmātmā putrārthaṃ snānamācaran || 59 ||
[Analyze grammar]

atra lebhe mahābhāgaḥ kaśyapaṃ sutamuttamam |
atriratrāpi tapasā toṣayaddevapuṃgavān || 60 ||
[Analyze grammar]

somaṃ durvāsasaṃ dattaṃ tebhyo lebhe sutatrayam |
aṃgirā api dharmātmā tīrthasyāsya prasādataḥ || 61 ||
[Analyze grammar]

lebhe sutāṃstutadvaṃśyā jātā āṃgirasā dvijāḥ |
pulaho'pi sutaṃ lebhe daṃbholi guṇavattaram || 62 ||
[Analyze grammar]

yo'gastyobhūtpurā rājaṃstīrthe'traiva nimajjanāt |
pulastyasyātra tīrthe vai putro labdho tapasyataḥ || 63 ||
[Analyze grammar]

kuberobhūnmahābhāgo yaḥ sakhāsīdumāpateḥ |
kratorapi sutā jātā vālakhilyāḥ sahasraśaḥ || 64 ||
[Analyze grammar]

tīrthasyāsya prasādena te sarve hyūrdhvaretasaḥ |
rajaādīnsutāṃ lebhe vasiṣṭho'pi mahātapāḥ || 65 ||
[Analyze grammar]

saptaiva rājaśārdūla mahimā tasya varṇitaḥ |
anyānyapi ca tīrthāni saṃtyanekāni bhūpate || 66 ||
[Analyze grammar]

kapilāśramakedāraprabhāsādīni vai prabhau |
niyutairapi varṣāṇāṃ teṣāṃ ca mahimā nṛpa |
anaṃtenāpi no vaktuṃ śakyate kimu mādṛśaiḥ || 67 ||
[Analyze grammar]

saubhariruvāca |
evamuktvā muniśreṣṭho nārado munipuṃgavaḥ |
śivaṃ jagāma nabhaso nārāyaṇaguṇāngṛṇan || 68 ||
[Analyze grammar]

śibirauśīnaro rājā śakraprasthasya vaibhavam |
śrutvā munimukhādrājankṛtārthaṃ svamamanyata || 69 ||
[Analyze grammar]

tatra snātvā hi vidhivadiṃdraprasthe sa bhūpatiḥ |
vidhāya satkriyāḥ sarvā jagāma nijapattanam || 70 ||
[Analyze grammar]

iṃdraprasthasya māhātmyametattava mayā vibho |
yamunātīratīrthasya varṇitaṃ janapāvanam || 71 ||
[Analyze grammar]

nāsyādaraṃ kariṣyaṃti kalau śraddhāvivarjitāḥ |
iṃdraprasthasya rājeṃdra sarvatīrthaśiromaṇeḥ || 72 ||
[Analyze grammar]

aṣṭādaśapurāṇānāṃ śravaṇādbhāratasya ca |
yatphalaṃ tanmahimnasya śakraprasthasya jāyate || 73 ||
[Analyze grammar]

aruṇodayavelāyāṃ māghalakṣaikamajjanāt |
yatphalaṃ tanmahimnosya śravaṇācchraddhayā bhavet || 74 ||
[Analyze grammar]

śraddhayāsya tu māhātmyaṃ yaḥ śṛṇoti mahīpate |
tarpitāstena pitaro devāśca munayastathā || 75 ||
[Analyze grammar]

kṛcchrātikṛcchrapārāka cāṃdrāyaṇa vratādibhiḥ |
yatphalaṃ tanmahimno'sya śraddhayā śravaṇādbhavet || 76 ||
[Analyze grammar]

aśvamedhādiyajñānāṃ samastānāṃ mahīpate |
yatphalaṃ tanmahimno'sya śraddhayā śravaṇādbhavet || 77 ||
[Analyze grammar]

sūta uvāca |
evaṃ yudhiṣṭhiro rājā śrutvā śaunaka saubhareḥ |
iṃdraprasthasya māhātmyaṃ sa yayau hastinaṃ puram || 78 ||
[Analyze grammar]

tato vinīya sadbhrātṝnduryodhanapuraḥsarān |
iṃdraprasthamagātpuṇyaṃ rājasūyacikīrṣayā || 79 ||
[Analyze grammar]

dvārakāyāḥ samāgamya goviṃdaṃ kuladaivatam |
rājasūyena yajñena sa iyāja mahīpatiḥ || 80 ||
[Analyze grammar]

muktidaṃ tīrthametattu śapatosyāpyajāyata |
iti matvā haristatra śiśupālaṃ jaghāna ha || 81 ||
[Analyze grammar]

śiśupālo'pi tasyaiva tīrthasya maraṇādbhuvi |
sāyujyamagamatkṛṣṇe nikhilārthapradāyake || 82 ||
[Analyze grammar]

śiśupālo hato yatra vihito yatra cakratuḥ |
gadayā tatra bhīmena kṛtaṃ kuṃḍaṃ suvistaram || 83 ||
[Analyze grammar]

bhīmakuṃḍaṃ tu vijñātaṃ jātaṃ tadbhuvipāvanam |
kāliṃdyā dakṣiṇe bhāge gavyūtyardhaṃ mahītale || 84 ||
[Analyze grammar]

iṃdraprasthagatāyā yatkāliṃdyāḥ snānataḥ phalam |
tatphalaṃ tatra kuṃḍe tu jāyate nātra saṃśayaḥ || 85 ||
[Analyze grammar]

sūta uvāca |
yasminkṣetre sthito jaṃtustaṃ kṣetramanuvatsaram |
pradakṣiṇādibhirdharmaiḥ svāparādhānkṣamāpayatet || 86 ||
[Analyze grammar]

pratisaṃvatsaraṃ caiva parikrāmati yo naraḥ |
kṣetrāparādhadoṣaiśca na sa lipyettu pātakaiḥ || 87 ||
[Analyze grammar]

pradakṣiṇamakurvāṇaḥ kṣetrasiddhiṃ na viṃdati |
tasmātpradakṣiṇā tīrthe dātavyā ca phalārthibhiḥ || 88 ||
[Analyze grammar]

harernāma nisaṃjalpanprakaroti pradakṣiṇām |
padepade sa labhate kapilādānajaṃ phalam || 89 ||
[Analyze grammar]

caitrakṛṣṇacaturdaśyāṃ śakraprasthapradakṣiṇām |
yaḥ karoti naro dhanyaḥ sarvapāpaiḥ pramucyate || 90 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe kāliṃdī |
māhātmye iṃdraprasthagata kāśīgokarṇaśivakāṃcītīrthasaptaka bhīmakuṃḍavarṇanonāma dvā |
viṃśatyadhikadviśatatamo'dhyāyaḥ || 222 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 222

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: