Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 221 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
ityuktā sā kalā rājaṃstayā nṛpatibhāryayā |
svakośātsvarṇamaṃjūṣāmānāyya vidadhe puraḥ || 1 ||
[Analyze grammar]

uvāca ca mahārāja bhārye'syāmahadadbhutam |
pustakaṃ vartate devi tatra citrāṇi saṃti vai || 2 ||
[Analyze grammar]

uddhāṭya dṛśyatāṃ kiṃcitkiṃ kimastyatra pustake |
raṃsyate te mano nūnaṃ tatrasthā lekhyadarśane || 3 ||
[Analyze grammar]

ityuktvā bhūpapatnī sā dāsyā tāmudaghāṭayat |
maṃjūṣāṃ tatra saṃsthaṃ ca pustakaṃ pāṇinā'grahīt || 4 ||
[Analyze grammar]

tatrāvalokayāmāsa sāvatārānsamāsataḥ |
pūrvaṃ tatastu bhūgolaṃ paṃcāśatkoṭiyojanam || 5 ||
[Analyze grammar]

tatrāṃdhakārasaṃyuktā bhūmirdṛṣṭātha kāṃcanī |
etayoraṃtare rājaṃllokālokaśca parvataḥ || 6 ||
[Analyze grammar]

saptadvīpāstato dṛṣṭvā samudraiḥ saptabhirvṛtāḥ |
eteṣu nadyaḥ śailāśca khaṃḍāni tu mahāmate || 7 ||
[Analyze grammar]

etadbhāratakhaṃḍaṃ sā paśyaṃtī bhūpatipriyā |
yamunājāhnavī mukhyā saritaḥ samavaikṣata || 8 ||
[Analyze grammar]

yamunātīragaṃ rājanniṃdraprasthamidaṃ śubham |
dadarśa sā mahābhāgā tīrthaṃ vrajayutaṃ nṛpa || 9 ||
[Analyze grammar]

atra tīrthamidaṃ dṛṣṭvā prayāgaṃ brahmanirmitam |
pūrvajanmakṛtaṃ karma sā sasmāra manasvinī || 10 ||
[Analyze grammar]

tatastūṣṇīṃ samutthāya tūrṇaṃ sā svagṛhaṃ yayau |
niścityeti na bhokṣyāmi tataḥ prasthāya tīrthakam || 11 ||
[Analyze grammar]

tadaiva sā tu hemāṃgī sahagaṃtumasupriyam |
vīravarmāṇamāhedaṃ tīrtharājaṃ priyā satī || 12 ||
[Analyze grammar]

hemāṃgyuvāca |
bho bho prāṇapate vākyaṃ madīyaṃ śṛṇu dharmadam |
vidhehi ca mahābhāga tūrṇaṃ pūrṇo bhaviṣyati || 13 ||
[Analyze grammar]

purāhaṃ mohinī nāma veśyā ca bahupāpakṛt |
yauvane vārddhake kiṃciddharme jātā matirmama || 14 ||
[Analyze grammar]

pāpenopārjitāṃ vittaṃ dharmeṇa vyayitaṃ mayā |
nirddhanāhaṃ yadā rājannirgatā nijapattanāt || 15 ||
[Analyze grammar]

tadā māṃ nirjane'raṇye yāṃtī jaghnustu taskarāḥ |
vṛthā dāridryasaṃtaptā pāpā dhanajighṛkṣayā || 16 ||
[Analyze grammar]

śitaśastrakṣatāṃgīṃ māṃ śvasaṃtīṃ gatacetanām |
visṛjya taskarāstatra gatā hatamanorathāḥ || 17 ||
[Analyze grammar]

tato vaikhānaso hyekaḥ prayāgasya jalaṃ vahan |
iṃdraprasthagatasyaiva vane tatra samāgataḥ || 18 ||
[Analyze grammar]

tatra māṃ patitāṃ dṛṣṭvā tadavasthāṃ sa tāpasaḥ |
kā tvaṃ kutaḥ kimarthaṃ vā hatā keneti pṛṣṭavān || 19 ||
[Analyze grammar]

tadā kimapi noktaṃ me prārthitaṃ puṇyamaṃbu tat |
tena tanme mukhe kṣiptaṃ tato'haṃ dehamatyajam || 20 ||
[Analyze grammar]

prāṇaprayāṇakāle tu vāritatsarvakāmadam |
śrutveti vāṃcchitavatī mahiṣī syāmiti prabho || 21 ||
[Analyze grammar]

tasya tīrthāṃbhaso rājanprasādātte gṛheśvarī |
jātāhaṃ satkulācārā śīlayā parayo nidheḥ || 22 ||
[Analyze grammar]

sāṃprataṃ draṣṭumicchāmi śakraprasthagataṃ nṛpa |
prayāgaṃ tīrtharājaṃ taṃ bhavatā saha kāmadam || 23 ||
[Analyze grammar]

prasthāsyehaṃ yadā rājan tīrtharājaṃ prati prabho |
tadāhamannaṃ bhokṣyāmi mayeti vihitaḥ paṇaḥ || 24 ||
[Analyze grammar]

rājovāca |
kathametadvijānīyāṃ tvaduktaṃ calalocane |
pratītaṃ kuru me bhadre tvaduktaṃ karavāṇyaham || 25 ||
[Analyze grammar]

nārada uvāca |
ityukte tena bhūpena khe vāgityabhavattadā |
ākāśavāguvāca |
satyamuktaṃ vaco rājannanayā tava bhāryayā || 26 ||
[Analyze grammar]

iṃdraprasthe gate puṇye prayāge tīrthapuṃgave |
tatra gatvā kuru snānaṃ lapsyase yadyadicchasi || 27 ||
[Analyze grammar]

nārada uvāca |
niśamyeti tato vāṇīṃ nṛpo gaganasaṃbhavām |
daṃḍavatpatito bhūmau tadvaktāraṃ namāmyaham || 28 ||
[Analyze grammar]

atha maṃtriṇamāhūya rājyamāropya tatra vai |
tayā saha samāruhya rathaṃ tīrthavaraṃ yayau || 29 ||
[Analyze grammar]

katibhirvāsarairatra hemāṃgyā saha āyayau |
upajahṛ tīrtharāje kṣīraṃ bhāryāyuto nṛpaḥ || 30 ||
[Analyze grammar]

sasnatustau śive tīrthe daṃpatī tatra kāmade |
prayāge tena vapuṣā vaikuṃṭhaprāptirastu me || 31 ||
[Analyze grammar]

pratīcchayā snānamātre mithune tatra bhūpate |
āgatau suraśārdūlau haṃsapakṣīṃdravāhanau || 32 ||
[Analyze grammar]

āgatau tau samālokya vīravarmā sa bhūpatiḥ |
praṇamya śirasā devau tuṣṭāvaikāgramānasaḥ || 33 ||
[Analyze grammar]

rājovāca |
namo vāṃ suraśārdūlau bibhradbhyāmasitāruṇe |
vapuṣī kṣaumavāsāṃsi hemasiṃdūrabhāni ca || 34 ||
[Analyze grammar]

vaṃde yuvāṃ satvarajaḥ pradhānau carācarasya sthitisargahetū |
vaikuṃṭhasatyādbhutalokanāthau caturdvibāhū khagarājavāhau || 35 ||
[Analyze grammar]

vairāgyasaṃrāgavatāṃ janānāṃ sanmuktibhuktipratipādikau ca |
vṛṃdārake vaṃditapādapadmau sadbhāvanamreṇa namāmi mūrdhnā || 36 ||
[Analyze grammar]

goviṃdavṛṃdārakavaṃdyapāda na ko'pi jānāti tava svarūpam |
yataḥ parastvaṃ prakṛteśca puṃso manovacobhyāmapi dūravartī || 37 ||
[Analyze grammar]

dhanyaḥ saloke puruṣaḥ parātmanyo viśvametatkṣaṇikaṃ viciṃtya |
ananyacetā bhajati tvadīya pādāraviṃdaṃ munivṛṃdavaṃdyam || 38 ||
[Analyze grammar]

tvatpādasevanaṃnāma tīrthametacca durlabham |
janānāṃ bhajamānānāṃ vāṃchitārthaphalapradam || 39 ||
[Analyze grammar]

tathāpyetaddvayaṃ sevyaṃ muktaye nānyalabdhaye |
anyakāmanayā yastu sevate sa tu vaṃcitaḥ || 40 ||
[Analyze grammar]

saṃto bhavaṃtamāsevya tīrthametacca muktidam |
nānyamicchaṃtyatikramya sarvalokānjijīṣavaḥ || 41 ||
[Analyze grammar]

nārada uvāca |
ityabhiṣṭūya deveśaṃ lokeśaṃ sa ca bhūpatiḥ |
tasthau yadā tadā rājanhemāṃgī sā jagāda ha || 42 ||
[Analyze grammar]

padmāpate padmapalāśalocana brahmankarālāsana bhāratī guro |
namo yuvābhyāṃ yadi dīnacetase prasīdatāṃ tārayatāṃ bhavābdheḥ || 43 ||
[Analyze grammar]

tīrthasyāsya prasādena jātāhaṃ mahiṣī prabho |
yuvayordarśanaṃ jātaṃ devānāmapi durlabham || 44 ||
[Analyze grammar]

yuvāmakhilacittajñau dattaṃ nau mānasepsitam |
snānakāle yadāvābhyāṃ vihitaṃ pāramārthikam || 45 ||
[Analyze grammar]

evaṃ tābhyāmubhābhyāṃ tau saṃstutau devapuṃgavau |
prasannavadanau bhūtvā procaturdaṃpatī prati || 46 ||
[Analyze grammar]

haribrahmāṇāvūcatuḥ |
dhanyā tvamasi hemāṃgi yato'yaṃ tāritaḥ patiḥ |
tvayā rājyasukhāsakta cittopyetatsamāgamāt || 47 ||
[Analyze grammar]

rājñāṃ viṣayasaktānāṃ durlabhā muktirīdṛśī |
tvadbharturyādṛśī jātā tīrthasyāsya prasādataḥ || 48 ||
[Analyze grammar]

nārada uvāca |
ityuktvā tau samālokya garuḍaṃ pakṣipuṃgavam |
jagmatustau suraśreṣṭhau satyalokaṃ nareśvara || 49 ||
[Analyze grammar]

tatra te brahmaṇā sarve pūjitā vidhivannṛpa |
tasya cittānurodhena tasthurekaṃ muhūrtakam || 50 ||
[Analyze grammar]

atha tābhyāmubhābhyāṃ sa daṃpatībhyāṃ samaṃ hariḥ |
āruhya garuḍaṃ śrīmadvaikuṃṭhamagamannṛpa || 51 ||
[Analyze grammar]

ityetatkathitaṃ tubhyaṃ tīrtharājasya vaibhavam |
puṇyaṃ samastapāpaghnaṃ yaśasyaṃ sutadaṃ nṛpa || 52 ||
[Analyze grammar]

ya etacchṛṇuyānnityaṃ paṭhedapi ca mānavaḥ |
sa gacchedvāṃchitaṃ sthānaṃ satyametanmayoditam || 53 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe iṃdraprasthamāhātmye prayāgavarṇanaṃnāmaikaviṃśatyadhikadviśatatamo'dhyāyaḥ || 221 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 221

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: