Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 215 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

saubhariruvāca |
yudhiṣṭhiredamākarṇya nāradasya vacaḥ śubham |
śibirauśīnaro rājā vinītastamuvāca ha || 1 ||
[Analyze grammar]

śibiruvāca |
mune mayā tu māhātmyaṃ śrutaṃ madhuvanasya vai |
tvanmukhātkiṃtu saṃdeho hyekosti mama mānase || 2 ||
[Analyze grammar]

yena dharmātmanā sarve tāritā nijabāṃdhavāḥ |
janmadvayakṛtā hyāsītsa kathaṃ svairiṇīsutaḥ || 3 ||
[Analyze grammar]

etadācakṣva bhagavansarvasvaṃ vetsi tattvataḥ |
atītaṃ varttamānaṃ ca bhaviṣyamapi nārada || 4 ||
[Analyze grammar]

nārada uvāca |
ekadā munayaḥ sarve haridvāre samāgatāḥ |
daśamyāṃ jyeṣṭhaśuklasya yuktāyāṃ sarvaparvabhiḥ || 5 ||
[Analyze grammar]

tatra te vidhivatsnātvā kṛtvā ca svakriyāṃ śubhām |
himācalasya pṛṣṭhe tu svasthacittā upāviśan || 6 ||
[Analyze grammar]

tārātmajo budhastatra munisaṃge samāgataḥ |
rsaudaryabharasaṃyuktaḥ smaro mūrtta ivāparaḥ || 7 ||
[Analyze grammar]

taṃ samāgatamālokya samuttasthurmunīśvarāḥ |
tenābhivaṃditā mūrdhnā punaste samupāviśan || 8 ||
[Analyze grammar]

budhasyādaramālokya vihitaṃ munipuṃgavaiḥ |
muniputraḥ sa papraccha pitaraṃ svamiti prabho || 9 ||
[Analyze grammar]

muniputra uvāca |
ko'yaṃ tāta samāyātaḥ sauṃdaryeṇāparaḥ smaraḥ |
vyāsādibhirmunivarairbhṛśaṃ tasyādaraḥ kṛtaḥ || 10 ||
[Analyze grammar]

nārada uvāca |
ityākarṇya sa dharmātmā svasya putrasya bhāṣitam |
babhāṣe muniśārdūlaḥ putraṃ nirbaṃdhasaṃyutam || 11 ||
[Analyze grammar]

pitovāca |
bṛhaspateḥ suraguroḥ sutastārodarododbhavaḥ |
buddhimānbudhanāmāyaṃ śaśivaṃśakaraḥ paraḥ || 12 ||
[Analyze grammar]

putra uvāca |
kiṃ tvayā kathitaṃ tāta niḥsaṃbaṃdhaparaṃ vacaḥ |
bṛhaspateḥ suto yastu sa kathaṃ śaśivaṃśakṛt || 13 ||
[Analyze grammar]

jajñe na sūyayā tāta vidhuratrermunīśvarāt |
tasyavaṃśasya karttāyaṃ kathaṃ suraguroḥ sutaḥ || 14 ||
[Analyze grammar]

eṣa me mānase tāta saṃśayo vartate mahān |
tamapākuru vipreṃdra saṃdihānasya me śiśoḥ || 15 ||
[Analyze grammar]

pitovāca |
purā bṛhaspaterbhāryā tārānāma yaśasvinī |
caṃdreṇāpahṛtā tāta balādbalavatā tadā || 16 ||
[Analyze grammar]

apahṛtya tadā nītā svagṛhaṃ vidhinā guroḥ |
bhāryā sā tu tayā sārddhaṃ ramitaṃ tena vai ciram || 17 ||
[Analyze grammar]

tasmāgarbho'bhavattāta kālena kiyatā tadā |
tato bṛhaspatirbhāryā nijāṃ tāṃ samayācata || 18 ||
[Analyze grammar]

caṃdramāpi madāviṣṭo na dadau baladarpitaḥ |
tato bṛhaspatistāta devaiḥ śakrādibhiḥ saha || 19 ||
[Analyze grammar]

sannaddho yoddhumārebhe samaṃ balavadiṃdunā |
sahāyārthaṃ vidhoḥ śukraḥ samaṃ ditijadānavaiḥ || 20 ||
[Analyze grammar]

samāgatastadā tāta tasminraṇasamudyame |
tatastārānimittaṃ vai yuddhaṃ prāvarttatolbaṇam || 21 ||
[Analyze grammar]

kariṣyate sarvajanaiḥ pradhānaṃ tārakāmayam |
tasminyuddhe mahābhīme hatā devāśca dānavāḥ || 22 ||
[Analyze grammar]

na kasyacijjayastāta babhūva na parājayaḥ |
tataḥ samāgato brahmā saṃnivāryolbaṇaṃ raṇam || 23 ||
[Analyze grammar]

dadau bṛhaspatestārāṃ bodhayitvā niśāpatim |
bṛhaspatistu tāṃ vīkṣya tārāṃ garbhavatīṃ tadā |
kruddho viriṃceḥ pratyakṣaṃ samāje devadaityayoḥ || 24 ||
[Analyze grammar]

bṛhaspatiruvāca |
śṛṇuṣva māmakaṃ vākyaṃ tāre taralalocane |
kasyāyaṃ dhriyate garbho bhavateṃdormamāthavā || 25 ||
[Analyze grammar]

pitovāca |
evaṃ muhurmuhuḥ pṛṣṭā sā ca lajjāvatī śubhā |
yadā na kathayāmāsa kiṃcittāta tadagrataḥ || 26 ||
[Analyze grammar]

tadāyaṃ paśyatāṃ teṣāṃ devānāṃ ca suradviṣām |
utpannastāmuvācedaṃ jananīṃ ca ruṣānvitaḥ || 27 ||
[Analyze grammar]

budha uvāca |
kasmānna kathyate duṣṭe madīyo janakastvayā |
lajjāṃ vihāya saṃpaśya śāpasya mama vaibhavam || 28 ||
[Analyze grammar]

pitovāca |
ityuktvā jalamādāya yadā śaptuṃ samudyataḥ |
tadā sā maṃdamāhedaṃ pitā tava sudhākaraḥ || 29 ||
[Analyze grammar]

ityukte ca tayā sādhvyā caṃdra svaḥtanayaṃ budham |
amuṃ gṛhītvā sānaṃdaṃ jagāma nijamaṃdiram || 30 ||
[Analyze grammar]

bṛhaspatistu tāṃ tārāṃ gṛhītvā svagṛhaṃ yayau |
brahmā devāśca daityāśca tepi svaṃ svaṃ gṛhaṃ yayuḥ || 31 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yastvaṃ māṃ paripṛṣṭavān |
bṛhaspatistriyāṃ jāto yathāyaṃ caṃdravaṃśakṛt || 32 ||
[Analyze grammar]

nārada uvāca |
ityākarṇya piturvākyaṃ jahāsoccairmuneḥ sutaḥ |
uvāca ca svapitaraṃ kuṃḍo'yaṃ svairiṇīsutaḥ || 33 ||
[Analyze grammar]

uvāca ca pitā putraṃ hā putredaṃ na bhaṇyatām |
sarvasatvāṃtarajño'yaṃ śapsyate tvāṃ tvaduktavit || 34 ||
[Analyze grammar]

nārada uvāca |
ityukte tena muninā cāṃdrirjñātvā tadīritam |
sarveṣāṃ śṛṇvatāṃ prāha munīnāmiti bhūpate || 35 ||
[Analyze grammar]

budha uvāca |
śṛṇvaṃtu muniśārdūlā bhavaṃto mama bhāṣitam |
yadi sādhvathavā sādhu vicārayata mā ciram || 36 ||
[Analyze grammar]

bhavatāṃ tatvabuddhīnāṃ darśanārthamihāgataḥ |
kṛtavānkasyacinnāhamaparādhaṃ manāgapi || 37 ||
[Analyze grammar]

asūyayā kimarthaṃ māmavajānaṃti durmadāḥ |
svajanmasaphalatvāya bhavaddarśanalālasaḥ || 38 ||
[Analyze grammar]

svabhāva eva duṣṭānāṃ sādhūnapi nirenasaḥ |
udvejayaṃti yatkvāpi miṣṭavācaḥ pikā iva || 39 ||
[Analyze grammar]

duḥsvabhāvaṃ na muṃcaṃti duṣṭāḥ satsaṃgamādapi |
gaṃgābusaṃgamenāpi kṣāratāmiva nīradhiḥ || 40 ||
[Analyze grammar]

aho vyādhasya duṣṭatvaṃ munivṛttīnyato mṛgān |
vane mṛgacarānhaṃti nijagānavido'pi saḥ || 41 ||
[Analyze grammar]

matsyaiḥ kimaparāddhaṃ hi dhīvarāṇāṃ durātmanām |
yajjale caratastīrthe ghnaṃti tatprakṛtirhi sā || 42 ||
[Analyze grammar]

sādhavo'pi na muṃcaṃti svabhāvaṃ duṣṭasaṃgatāḥ |
vṛtā viṣāgniyuksarpaiḥ śrīkhaṃḍā iva śītatām || 43 ||
[Analyze grammar]

parodayepi nṛtyaṃti kiṃ svapakṣasya sādhavaḥ |
yathonmanā munivarā vārivāhasya barhiṇaḥ || 44 ||
[Analyze grammar]

dhārayaṃti parārthe hi nijāṃgamapi sādhavaḥ |
pitṛdevamanuṣyāṇāmarthe matpitṛvatkalāḥ || 45 ||
[Analyze grammar]

nijodayastu sādhūnāṃ svacchasyānaṃdahetavaḥ |
yathā kumudapuṣpāṇāṃ matpituḥ śītalatviṣaḥ || 46 ||
[Analyze grammar]

nārada uvāca |
ityudīrya vacaḥ krodhādbudhastaṃ munibālakam |
śaśāpeti tvamapyāśu kuṃḍo bhava mahītale || 47 ||
[Analyze grammar]

evamākarṇya taṃ śāpaṃ pitā budhavisarjitam |
svaputraṃ pātayāmāsa tadaṃghryoḥ kṣamyatāmiti || 48 ||
[Analyze grammar]

uvāca ca na jānāti bālo'yaṃ tava vaibhavam |
nocitaṃ krodhakaraṇamasminbāle bhavādṛśaiḥ || 49 ||
[Analyze grammar]

kutaścitkāraṇātsādhoḥ kruddhasya prakṛtikṣamā |
hutāśanaprataptasya śītatvamiva cāṃbunaḥ || 50 ||
[Analyze grammar]

ataḥ kṣamāṃ vidhāyāśu vidhehyasminnanugraham |
bāle vivekarahite kṣamāsārā hi sādhavaḥ || 51 ||
[Analyze grammar]

nārada uvāca |
ityuktastena muninā śītāṃśutanayastadā |
krodhaṃ tatyāja śāṃtātmā cakre tasminnanugraham || 52 ||
[Analyze grammar]

budha uvāca |
ayaṃ tava mune bālaḥ kuṃḍatvaṃ prāpya bhūtale |
dattayajñopavītaḥ saṃllapsyase hi nijāspadam || 53 ||
[Analyze grammar]

evaṃ sa muniputro vai budhaśāpānnṛpottama |
kuṃḍatvaṃ prāptavānbhūmau pitaro yena tāritāḥ || 54 ||
[Analyze grammar]

idaṃ pavitraṃ māhātmyaṃ śrutvā madhuvanasya vai |
samastamaśvamedhasya phalaṃ prāpnoti mānavaḥ || 55 ||
[Analyze grammar]

ye narā dhārayaṃtyasya māhātmyasyārthamuttamam |
hṛdaye yatra tatteṣāṃ viṣayairnābhibhūyate || 56 ||
[Analyze grammar]

ye paṭhiṣyaṃti māhātmyaṃ śroṣyaṃti ca mahādhiyaḥ |
dehāṃte viṣṇusālokyaṃ gamiṣyaṃti na saṃśayaḥ || 57 ||
[Analyze grammar]

idamaniśapavitraṃ tubhyamāvarṇitaṃ me madhuvanasucaritraṃ śrīpateḥ prītikāri |
kalikaluṣakalāpacchedane dakṣamakṣotpathagamananirāse kāraṇaṃ puṇyamūrtau || 58 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe kāliṃdīmāhātmye madhuvanavarṇanonāma paṃcadaśādhikadviśatatamo'dhyāyaḥ || 215 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 215

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: