Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 211 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
śive tavapuraḥ sarvaṃ mukaṃdākhyānamuttamam |
kathitaṃ caṃḍakasyāpi nāpitasya śṛṇuṣva me || 1 ||
[Analyze grammar]

yasmindine mukuṃdastu brāhmaṇastena ghātitaḥ |
caṃḍakena tadārājaṃstadvṛttaṃ nāgaraiḥ śrutam || 2 ||
[Analyze grammar]

śrutvā taistannṛpasyāgre niveditamiti sphuṭam |
nāgarā ūcuḥ |
caṃḍakena hato rājanmukuṃdo brāhmaṇottamaḥ || 3 ||
[Analyze grammar]

nītaṃ ca taddhanaṃ bhūri yadyuktaṃ tadvidhīyatām |
tvamasmākaṃ prajānāṃ hi rakṣakaḥ śāsako'satām || 4 ||
[Analyze grammar]

nārada uvāca |
ityākarṇya sa bhūpālo maṃtriṇaṃ pārśvavartinam |
uvāca koparaktākṣaḥ kimebhiḥ kathyate śṛṇu || 5 ||
[Analyze grammar]

śīghramānayataṃ pāpaṃ nocettvāṃ ghātayāmyaham |
uttiṣṭhottiṣṭha pāpiṣṭha sādhūnāṃ śaṃ vidhīyatām || 6 ||
[Analyze grammar]

pīḍyaṃte viṣaye yasya prajā dasyubhirulbaṇaiḥ |
sa nṛpo narakaṃ yāti tebhyastāścenna rakṣati || 7 ||
[Analyze grammar]

nārada uvāca |
niśamyeti vaco rājñaḥ sacivaḥ sa śive nṛpaḥ |
vegena hayamāruhya padātiśatasaṃyutaḥ || 8 ||
[Analyze grammar]

yayau gṛhe mukuṃdasya tasya baṃdhūnapṛcchata |
mukuṃdaḥ kena nihataḥ satyaṃ brūta mamāgrataḥ || 9 ||
[Analyze grammar]

taṃ pāpaṃ nihaniṣyāmi śāsanādbhūpateraham |
nārada uvāca |
śrutveti maṃtriṇo vākyaṃ pratyūcurviprabāṃdhavāḥ || 10 ||
[Analyze grammar]

viprabāṃdhavā ūcuḥ |
caṃḍakena hato maṃtrinmukuṃdo nāpitena hi |
idaṃ palāyamānasya tasyoṣṇīṣaṃ papāta vai || 11 ||
[Analyze grammar]

dṛṣṭaḥ svacakṣuṣā vadhvā mukuṃdasyaiva soghakṛt |
kiṃ kurmastena pāpena majjitāḥ śokasāgare || 12 ||
[Analyze grammar]

nārada uvāca |
ityākarṇya vacasteṣāṃ baṃdhūnāṃ brāhmaṇasya hi |
sa maṃtrī tasya pāpasya nāpitasya gṛhaṃ yayau || 13 ||
[Analyze grammar]

aśvāduttīrya tarasā tadgṛhaṃ svayamāviśat |
katibhiḥ pattibhiḥ sārddhaṃ śayānaṃ ca dadarśa ha || 14 ||
[Analyze grammar]

pattayastu tadājñaptāḥ keśeṣvākṛṣya tatkṣaṇāt |
talpādutthāpayāmāsustaṃ pāpaṃ nāpitādhamam || 15 ||
[Analyze grammar]

kiṃ kimityeva saṃjalpannetre unmīlayatyasau |
yāvatsa nāpitaḥ pāpastāvattaṃ dadṛśe puraḥ || 16 ||
[Analyze grammar]

saṃsmaraṃtaṃ nijaṃ karma rātrau yatkṛtavānagham |
adhomukhaḥ kṣaṇaṃ tasthau paśyanmūrdhni sthitaṃ yamam || 17 ||
[Analyze grammar]

grāhayitvā ca sacivastaṃ pāpaṃ ca svapattibhiḥ |
nināya nṛpateḥ pārśvamiti covāca bhūpatim || 18 ||
[Analyze grammar]

ānīto brahmahā rājannayaṃ caṃḍaka nāpitaḥ |
yadājñāpayasi svāmiṃstarasā tatkaromyaham || 19 ||
[Analyze grammar]

rājovāca |
dharmajña sacivaśreṣṭha śṛṇu tvaṃ vacanaṃ mama |
iyaṃ saridvarā yuṣmaṃścaṃdrabhāgātra nirmalāḥ || 20 ||
[Analyze grammar]

tyajaṃti ye'tra vai prāṇāllaṃbhaṃte te surāspadam |
ata eṣa na haṃtavyaḥ pāpātmā hyatra nāpitaḥ || 21 ||
[Analyze grammar]

paṃcakośāṃtare hyasyā maryādāyā bahiryadi |
narakāndāruṇānhyeṣa brahmahā yātu mā ciram || 22 ||
[Analyze grammar]

nāradovāca |
ityuktastena vai rājñā sa rājanmaṃtrisattamaḥ |
śvapacānprerayāmāsa haṃtuṃ taṃ bhūpaśāsanāt || 23 ||
[Analyze grammar]

śvapacāste tamunnīya caṃdrabhāgāpare taṭe |
yojanadvayabhūbhāgaṃ cicchidustasya mastakam || 24 ||
[Analyze grammar]

sa pāpo mārave deśe sarpo'bhūtkālavigrahaḥ |
dhavakoṭaramadhyastho viṣajvālākarānanaḥ || 25 ||
[Analyze grammar]

sa śuṣko dhavavṛkṣastu tasya phūtkāravahninā |
tathā tapanatāpena saraso'pi yathā hradaḥ || 26 ||
[Analyze grammar]

gamanāttasya pāpasya sarvato vṛkṣamūṣaram |
ucchidya tṛṇajātādi jātaṃ paśvahitaṃ tadā || 27 ||
[Analyze grammar]

tatra jātu samāyātaḥ sārtho dakṣiṇadeśataḥ |
nārāyaṇāśramaṃ gacchanbadaryākhyaṃ śive nṛpa || 28 ||
[Analyze grammar]

tatraiko brāhmaṇaḥ kaścitsārthesaṃmīlitaḥ pathi |
niśchidrāṃ kāṣṭhamaṃjūṣāṃ pitṛmātrasthisaṃyutām || 29 ||
[Analyze grammar]

skaṃdhena dhārayanyāti tāni pātayituṃ nṛpa |
gaṃgāṃbhasi mahābhāga pāpināmapi kāmade || 30 ||
[Analyze grammar]

so'pyāgatastatra vane yatrāsti sa bhujaṃgamaḥ |
vivikte kṣipya maṃjūṣāṃ śalākālohanirmitām || 31 ||
[Analyze grammar]

athāgatya bhujaṃgo'sau śalākāṃ phaṇayāghaṭat |
kiṃciduddhāṭitāyāṃ sa maṃjūṣāyāṃ samāviśat || 32 ||
[Analyze grammar]

punaḥ śalākā svaṃsthānamāgatātha sa kuṃḍalī |
tatraiva tasthau niśceṣṭo maṃjūṣāyāṃ viṣolbaṇaḥ || 33 ||
[Analyze grammar]

atha prabhāte sarve te celuḥ sthānāttato nṛpa |
brāhmaṇaḥ so'pi maṃjūṣāṃ kaṃbalena samāvṛtām || 34 ||
[Analyze grammar]

kṛtvā śirasi rājeṃdra cacāla prati jāhnavīm |
katibhirvāsaraiḥ sārthaḥ saṃprāptastīrthagāminām || 35 ||
[Analyze grammar]

ihaiva kośalāyāṃ vai punītāyāṃ mahīpate |
atha śītāturo vipraḥ kaṃbalaṃ codaghāṭayat || 36 ||
[Analyze grammar]

maṃjūṣāvaraṇaṃ rājantatrāyodhyātaṭe śubhe |
so'pi sarpo nirāhāro labdhvā mārutabhojanam || 37 ||
[Analyze grammar]

niścakrāma bahistasmādutkṣepya suśalākikām |
taṃ niḥsṛtaṃ samālokya sarppa sarpa iti krudhā || 38 ||
[Analyze grammar]

vyāharaṃto janāḥ sarve loṣṭahastāḥ samabhyayuḥ |
yāvatpalāyate sarpastāvadekena ghātitaḥ || 39 ||
[Analyze grammar]

tatyāja sa tadā prāṇānpaśyatāṃ tīrthagāminām |
tyaktvā bhujaṃgadehaṃ sa devatvaṃ prāpa durlabham || 40 ||
[Analyze grammar]

divyaṃ vimānamāruhya provācedaṃ janāni ha |
sarpa uvāca |
bho dākṣiṇātyāḥ śṛṇuta brāhmaṇā vacanaṃ mama || 41 ||
[Analyze grammar]

purā caṃḍakanāmāhaṃ nāpito brahmahādhamaḥ |
brahmahatyāpradoṣeṇa sarpaāsaṃ marusthale || 42 ||
[Analyze grammar]

bhuktvā narakaduḥkhāni varṣāṇāṃ lakṣapaṃcakam |
atītaṃ sarpayonau me varṣāṇāmayutadvayam || 43 ||
[Analyze grammar]

tīrthasyāsya prasādena prāptaṃ devatvamuttamam |
tasmādidaṃ na vai tyājyaṃ tīrthaṃ vai kośalābhidham |
sarvārthadaṃ yato nākaḥ prāptaḥ pāpīyasā mayā || 44 ||
[Analyze grammar]

nārada uvāca |
evaṃ sa nāpitaḥ pāpo yoniṃ prāpya viniṃditām |
jagāma dyāṃ vimānasthastīrthasyāsya prasādataḥ || 45 ||
[Analyze grammar]

te dākṣiṇātyā yatayo bhūtvā tatraiva tīrthake |
ūṣurgoviṃdapādābja mānasā dṛṣṭavaibhave || 46 ||
[Analyze grammar]

māhātmyamasya tīrthasya dṛṣṭvā sa brāhmaṇottamaḥ |
tīrthe'trajātaviśraddhaḥ pitrorasthīni so'kṣipat || 47 ||
[Analyze grammar]

patiteṣvasthikhaṃḍeṣu pitarau tasya tatkṣaṇāt |
vimānavaramārūḍhau divyau tatra samāgatau || 48 ||
[Analyze grammar]

ūcatuśca svatanayaṃ śṛṇvāneṣu janeṣu vai |
vatsa jīva ciraṃ loke dhanadhānyasukhī bhava || 49 ||
[Analyze grammar]

āvayormuktidānācca muktiṃ yāsyasi no mṛṣā |
gaṃgāyāṃ piṃḍadānena yatphalaṃ syātsutasya vai |
pitṝṇāṃ yā gatiścātra dvayaṃ syādasthipātataḥ || 50 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe |
kāliṃdīmāhātmye mukuṃdopākhyānaṃ nāmaikādaśādhikadviśatamodhyāyaḥ || 211 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 211

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: