Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 209 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
saubhare kasya tīrthasya māhātmyaṃ nārado muniḥ |
varṇayāmāsa śibaye śakratīrthagatasya ca || 1 ||
[Analyze grammar]

atastu mama śuśrūṣā jāyate munipuṃgavaḥ |
śivināradasaṃvādaṃ brūhi puṇyaṃ natāya me || 2 ||
[Analyze grammar]

saubhariruvāca |
dharmarāja śibīrājā śrutvā nāradavarṇitam |
dvārakāyāstu māhātmyaṃ tamevāpṛcchadādarāt || 3 ||
[Analyze grammar]

śibiruvāca |
brahmāṃgaja suraśreṣṭha śrutaṃ māhātmyamuttamam |
iṃdraprasthataṭasthāyā dvārakāyā mayādbhutam || 4 ||
[Analyze grammar]

ayodhyāyāṃ yadi mune kiṃcidasti pavitrakam |
caritaṃ mama tadbrūhi pipāsostvadvaco'mṛtam || 5 ||
[Analyze grammar]

nārada uvāca |
astyatra caritaṃ puṇyaṃ mahāpātakanāśanam |
nāpitasyādyayuktasya mukuṃdasya dvijasya ca || 6 ||
[Analyze grammar]

brahmahā nāpito rājannapamṛtyuṃ gato dvijaḥ |
prasādātkośalāyāstu dvāvapi svargatiṃ gatau || 7 ||
[Analyze grammar]

caṃdrabhāgā nadī tīre purī sā ca niveśitā |
tatrāsti nāpitaḥ pāpaścaṃḍakonāma garhitaḥ || 8 ||
[Analyze grammar]

cauryeṇa paravittānāmapahartā sa pāpakṛt |
ghātakaḥ śastrapāśādyaiḥ pāṃthānāmavaluṃṭhakaḥ || 9 ||
[Analyze grammar]

dyūtamadyarato nityaṃ parastrīlaṃpaṭeṃdriyaḥ |
bhitvā devālayaṃ bhittimiṣṭikā grāva vikrayī || 10 ||
[Analyze grammar]

sa tasyodvasitābhyāse brāhmaṇo vasati śriyā |
saṃyukto brahmakarmajño mukuṃdo nāmato nṛpa || 11 ||
[Analyze grammar]

sa ekadā samāliṃgya taruṇīmātmayoṣitam |
suṣvāpa suratāyāsa ślathāṃgo niśi nirbhayam || 12 ||
[Analyze grammar]

sa caṃḍako niśīthe'tha praviveśa tadālayam |
mukuṃdasya samāhartuṃ harmye bhūṣādi vastu yat || 13 ||
[Analyze grammar]

upakāryā bahisthaṃ yattadgṛhītvo'gamadgṛham |
svakīyaṃ ca punastasya brāhmaṇasyāviśadgṛham || 14 ||
[Analyze grammar]

kapāṭotpāṭanārthī tu yatnena mahatā'bhavat |
lohayaṃtrāvaruddhaśca sa noddhāṭayituṃ kṣamaḥ || 15 ||
[Analyze grammar]

āruroha tadā tasya brāhmaṇasyāviśadgṛham |
praviśya tadgṛhaṃ krūraḥ kṛpaṇaṃ pāṇinādadhat || 16 ||
[Analyze grammar]

aṭṭālikāṃ sa pāpiṣṭho nāpitastaskarakriyaḥ |
tatrāpaśyatprasuptau tau daṃpatīrativihvalau || 17 ||
[Analyze grammar]

jagāma ca tayoḥ pārśve hemabhūṣājighṛkṣayā |
śayyāyā ekadeśasthaṃ gṛhītvā bhūṣaṇaṃ bahu || 18 ||
[Analyze grammar]

hartuṃ tadaṃgato hastaṃ prasasāra sa nāpitaḥ |
taskarasparśato vipro jajāgāra bhayāturaḥ || 19 ||
[Analyze grammar]

na kiṃcidūce saṃmīlya netre tatraiva saṃsthitaḥ |
yadā sa taskaraḥ pāpo gṛhītvā dehabhūṣaṇam || 20 ||
[Analyze grammar]

calitaḥ sa tadā tena dorbhyāmātto dvijena hi |
paścādāgatya vittasyāsahamānena saṃkṣayam || 21 ||
[Analyze grammar]

tenāpi nṛpa caureṇa kṛpāṇena hato dvijaḥ |
vidīrṇodaramadhyastu tātamātaritīrayan || 22 ||
[Analyze grammar]

vadaṃtaḥ kiṃkimetyetatpārśvaṃ tasyā yayurjanāḥ |
dadṛśustaṃ niḥsṛtāṃtraṃ rudhirāliptavigraham || 23 ||
[Analyze grammar]

papracchuśca mukuṃdedaṃ karma kenedṛśaṃ kṛtam |
so'pi kṛcchreṇa mahatā provācedaṃ svabāṃdhavān || 24 ||
[Analyze grammar]

mukuṃda uvāca |
mamaiva paripāko'yaṃ pūrvopārjitakarmaṇām |
na kaścitsukhaduḥkhasya dātā kasyāpi dehinaḥ || 25 ||
[Analyze grammar]

dharmo'dharmaśca tāveva teṣāṃ mūlaṃ purākṛtau |
nārada uvāca |
ityuktvā sa tu bhūyasyāpīḍayā gāḍhapīḍitaḥ || 26 ||
[Analyze grammar]

tatyāja bhūpate prāṇānpaśyatāṃ suhṛdāṃ tadā |
vilalāpa tadā tasya mātā dvijasatī nṛpa || 27 ||
[Analyze grammar]

nidhāya tacchiraḥ svāṃke kuṃḍalābhyāmalaṃkṛtam |
mātovāca |
hā hatāsmi tvayā vatsa daśāmaṃtyāṃ ca gacchatā || 28 ||
[Analyze grammar]

dinaśrīriva sūryeṇa paścimācalalaṃbinā |
yadaṃgaṃ caṃdanālepayogyaṃ tava mahāmate || 29 ||
[Analyze grammar]

māṃ majjayārtiśokābdhau tadidaṃ dhūlidhūsaram || 30 ||
[Analyze grammar]

tāṃbūlacarvaṇebhyāso yastvayā vihitastvasau |
sa eva rudhirodgāra miśreṇa kriyate dhruvam |
tava ye locane pūrvaṃ jigyatuḥ kamalaśriyam || 31 ||
[Analyze grammar]

ta eva sāṃprataṃ jāte timiraughā vṛte iva |
uttiṣṭhottiṣṭha vatsa tvaṃ śiṣyānadhyāpayātmanaḥ || 32 ||
[Analyze grammar]

yathāvadvaiśvadevāṃte pūjayātithimāgatam |
dvāri sthitā vayasyāste tvāhvayaṃti prayāhi tān || 33 ||
[Analyze grammar]

dātavyaṃ yaddadasvaibhyo gṛhītavyaṃ gṛhāṇa tat |
hāhā dehi prativacaḥ patāmi tava pādayoḥ || 34 ||
[Analyze grammar]

nocedahaṃ vimokṣyāmi prāṇāṃstava samīpataḥ |
nārada uvāca |
ityuktvā mūrchitā tasya mukuṃdasya prasūstadā || 35 ||
[Analyze grammar]

bhāryā tasya śiraḥ svāṃke vidhāya vyalapacca sā |
bhāryovāca |
nāmamārgeṇa pāthodhe madīyaṃ vacanaṃ śṛṇu || 36 ||
[Analyze grammar]

ruṣṭo'si cetsamaṃ mātrā kuto vada mamāgrataḥ |
na kadācittvayā sādho maunamīdṛkkṛtaṃ purā |
kenāpi laghunā bhrātrā hyapamānaḥ kṛtastava || 37 ||
[Analyze grammar]

śuko'yaṃ paṃjarasthaste nānnamatti tvayā vinā |
bhojayainaṃ susiddhānnaṃ kalavācaṃ ca sārikām || 38 ||
[Analyze grammar]

rāmarāma harekṛṣṇa viṣṇo nāmāvalīmiti |
pāṭhayottiṣṭha nipuṇau dvāvetau sārikāśukau || 39 ||
[Analyze grammar]

aparāddhaṃ mayā kiṃ te yatvaṃ māṃ nābhibhāṣase |
yattvayā me dhanaṃ dattaṃ tanmayā sādhurakṣiṇam || 40 ||
[Analyze grammar]

arpitaṃ yattvayā nātha nijatejo mamodare |
sūtikālamahaṃ tasya nopekṣe tvāmanuvraje || 41 ||
[Analyze grammar]

nārada uvāca |
evaṃ vilapya sā tasya mukuṃdasya priyā tadā |
na ruroda svabhartāramanugaṃtumanā satī || 42 ||
[Analyze grammar]

atha tasya mukuṃdasya gururvedāyanābhidhaḥ |
saṃnyāsī paryaṭanpṛthvīṃ tasya veśma yayau nṛpa || 43 ||
[Analyze grammar]

mukuṃdaḥ kva gato mātā bhāryā tasya ca dhīmataḥ |
na dṛśyate tadā tena pṛṣṭetyācaṣṭa ceṭikā || 44 ||
[Analyze grammar]

ceṭikovāca |
svāminkenāpi caureṇa mama svāmī hato niśi |
snuṣāyā bhūṣaṇaṃ nītaṃ dukūlāni ca sarvaśaḥ || 45 ||
[Analyze grammar]

sa mṛtaḥ patito bhūmau harmyasyopari tiṣṭhati |
tasya mātā vadhūścaiva bhrātaraśca tadaṃtike || 46 ||
[Analyze grammar]

vilapaṃti mahāśokasāgare patitā guro |
nārada uvāca |
ityākarṇya parivrāṭsa vacanaṃ ceṭikoditam || 47 ||
[Analyze grammar]

āruhya harmyamadrākṣīdātmāṃte vāsinaṃ mṛtam |
tadaṃtike samālokya baṃdhūnāṃ kraṃdato bhṛśam || 48 ||
[Analyze grammar]

uddhariṣyannidaṃ dhīraḥ śokābdhestānuvāca ha |
vedāyana uvāca |
dehamuddiśya vātmānaṃ śoko'yaṃ kriyate tvayā || 49 ||
[Analyze grammar]

mātaḥ kathaya satyaṃ me nobhayoryujyate hi saḥ |
deho'yaṃ bhūtasaṃghātaḥ prārabdheḥ samupārjitaḥ || 50 ||
[Analyze grammar]

teṣu kṣīṇeṣu bhūtānāṃ pṛthaktvamupajāyate |
yadekībhavanaṃ teṣāṃ karmabhirjanma tannṛṇām || 51 ||
[Analyze grammar]

tannāśe tatpṛthaktvaṃ ca tadeva maraṇaṃ smṛtam |
ekyaṃ pṛthaktvaṃ bhūtānāṃ karmārdhā neyato budhaiḥ || 52 ||
[Analyze grammar]

ato dehe na kartavyaḥ śokaḥ paravaśe jaḍe |
anādyavidyayā jīve dṛṣṭe maraṇajanmanī || 53 ||
[Analyze grammar]

dehasyātmanyahaṃ buddhyā manyate nahi tatra te |
tannivṛttau sa tadbrahma yacchuddhaṃ rūpavarjitam || 54 ||
[Analyze grammar]

svaprakāśaṃ jagaddhetu hetvatītaṃ guṇorjitam |
nityaṃ vijñānamānaṃda svabhāsā bhāsayajjagat || 55 ||
[Analyze grammar]

na jihvā leḍhi taccakṣurna paśyati śṛṇoti na |
śrutirjighrati na ghrāṇaṃ na tvakspṛśati karhicit || 56 ||
[Analyze grammar]

atītamiṃdriyebhyastatsvaprakāśakamātmadṛk |
aviṣayaṃ manodūraṃ buddherapi na gocaram || 57 ||
[Analyze grammar]

tasyāvatārarūpāṇi śuddhasatvāni devatāḥ |
sevaṃte tanna jānaṃti rūpaṃ yatsadasatparam || 58 ||
[Analyze grammar]

evaṃ svarūpamātmā yastaṃ samuddiśya kaḥ kudhīḥ |
krodhaṃ kuryādyatastasya notpattirnaiva saṃkṣayaḥ || 59 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe pacaṃpaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe kāliṃdīmāhātmye navādhikadviśatatamo'dhyāyaḥ || 209 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 209

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: