Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 208 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
vimalastaṃ dvijaṃ nītvā dvārakāyāmihāgataḥ |
punastau sasnatuṃ dhīrau śrīpaterbhaktikāmyayā |
bhūyaḥ khe meghagaṃbhīrā vāgāsīditi bhūpate || 1 ||
[Analyze grammar]

ākāśavāguvāca |
śṛṇutaṃ dvijaśārdūlau harestīrthamidaṃ śubham |
etattīrtha prasādādvāṃ viṣṇubhaktirbhaviṣyati |
yayā jahāti loko'yamavidyā mohamulbaṇam || 2 ||
[Analyze grammar]

nārada uvāca |
niśamyetidvijaśreṣṭhau tāṃ vācamaśarīriṇīm |
prasādo'yaṃ harerāsīdityūcāte parasparām || 3 ||
[Analyze grammar]

snātvā tau vidhivattatra labdhvā bhaktiṃ hareḥ parām |
celatuḥ praṇipatyedaṃ bhāṣamāṇau mithastadā || 4 ||
[Analyze grammar]

dvijāvūcatuḥ |
yathāvayorhi saṃyogaḥ pathijāto vicārataḥ |
yathā gṛhakalatrādi saṃyogo bhuvi jāyate |
sāṃprataṃ virahobhāvī yathā nau mārgavartinau || 5 ||
[Analyze grammar]

tathādārasutādīnāṃ kālavyāsyavartinām |
dhanyaḥ sa puruṣo loke yo dārasutasaṃgamam || 6 ||
[Analyze grammar]

vijñāya kṣaṇikaṃ nityaṃ saṃśrayetśrīpatiṃ bhajet |
nārada uvāca |
smaraṇaṃ karaṇīyaṃ me dāso'haṃ tvatpadāśrayaḥ || 7 ||
[Analyze grammar]

saṃdeśaḥ preṣaṇīyo māmityuktvā svagṛhaṃ gatau |
śṛṇu rājanyathā tena mitreṇa vimalasya tu || 8 ||
[Analyze grammar]

mokṣaṇaṃ rākṣasīnāṃ tu vihitaṃ pathigacchatā |
vrajansa brāhmaṇaḥ prāptastaṃ deśaṃ jalavarjitam || 9 ||
[Analyze grammar]

yatra tāḥ pāpavipluṣṭā rākṣasyaḥ kṣuttṛṣākulāḥ |
atha tāḥ pathigacchaṃtaṃ dūrāddṛṣṭvā dvijottamam || 10 ||
[Analyze grammar]

sajalāmatrahastaṃ taṃ mithastviti babhāṣire |
rākṣasya ūcuḥ |
āyāti pathikaḥ kaścijjalapātraṃ kare dadhat || 11 ||
[Analyze grammar]

asmākaṃ kṣuttṛṣoḥ śāṃtirmanāgapi bhaviṣyati |
enaṃ saṃbhakṣayiṣyāmaḥ pāsyāmo'sya kare sthitam || 12 ||
[Analyze grammar]

pātraṃ jalaṃ vayaṃ tṛṣṇā kṣudhārtāḥ śatavarṣataḥ |
nārada uvāca |
kācidāhetyahaṃ pūrvamasyoṣṇaṃ kālakhaṃḍakam || 13 ||
[Analyze grammar]

bhakṣayitvā tato raktaṃ pītvā yāsyāmi jīvitam |
anyā prāha kiyaddravyaṃ vidyate'sya gajānane || 14 ||
[Analyze grammar]

mama vyāghrānanāyāstu pānāyāpi na dṛśyate |
anyā vai rathacakrākhyā śrūyatāṃ vacanaṃ mama || 15 ||
[Analyze grammar]

kariṣye kuṃḍalamahaṃ kenāṃtrairasya mekhalām |
anyāvadadahaṃ daṃtairekataḥ śyāmalīkṛtaiḥ || 16 ||
[Analyze grammar]

rame ṣoḍaśabhirdyūtaśālāyāṃ tadviśāradaḥ |
ityuktvā tāḥ mithaḥ sarvāstaṃdvijaṃ prati dudruvuḥ || 17 ||
[Analyze grammar]

vivṛtāsyā lalajjihvāḥ pradyotaikamahābhujāḥ |
āyāṃtīstāḥ samālokya brāhmaṇo bhayavihvalaḥ || 18 ||
[Analyze grammar]

ātmānamabhitaścakre rakṣāṃ vedoditāṃ nṛpa |
tā āgatya sthitā dūraṃ rākṣasyo bhīmavikramāḥ || 19 ||
[Analyze grammar]

tejasā tasya maṃtraiśca pratyādiṣṭā narādhipaḥ |
ūcuśca ko bhavānatra kutaḥ prāpto'si tadvada || 20 ||
[Analyze grammar]

tvaddarśanānmano'smākaṃ prasādamadhigacchati |
tvatpādasparśanātkiṃ no na vipra bhavitā phalam |
ato mūrddhasu no dehi svakīyaṃ pādapaṃkajam || 21 ||
[Analyze grammar]

nārada uvāca |
ityākarṇya vacastāsāṃ jagāda haridattajaḥ |
dvija uvāca |
kṛtvā pavitratīrthāni brāhmaṇo'haṃ samāgataḥ || 22 ||
[Analyze grammar]

sāṃprataṃ puṣkaraṃ yāmi bhavatībhiḥ kimicchate |
yatastatprārthyatāṃ dātuṃ śakto dāsyāmi cettadā || 23 ||
[Analyze grammar]

rākṣasya ūcuḥ |
yeṣu tīrtheṣu vipreṃdra tvayā snātaṃ vadasva naḥ |
tāni sarvāṇi puṇyāni mocayātaḥ kujanmanaḥ |
asmānatitarāṃ tṛṣṇā kṣudbhyāṃ dāruṇaduḥkhadāt || 24 ||
[Analyze grammar]

brāhmaṇa uvāca |
avaṃtīmāśramātpūrvamahaṃ haripurīmitaḥ |
gato'haṃ dvārakāṃ tasmātsnātvā somodbhavā jale || 25 ||
[Analyze grammar]

tataḥ prāptaḥ prabhāsākhyaṃ tīrthaṃ nīradhitīragam |
tasmātsetunibaṃdhe'haṃ snātaḥ paramapāvane || 26 ||
[Analyze grammar]

tasmādahaṃ mahāpuṇyāṃ kiṣkiṃdhāṃ samupāgataḥ |
hato yatra tu rāmeṇa vālī kapigaṇeśvaraḥ || 27 ||
[Analyze grammar]

tasmānmaṭhaṃ sarasvatyānarmadātīrasaṃsthitam |
samāgato'haṃ yatrāsti bhāratī sarvasevitā || 28 ||
[Analyze grammar]

tato'haṃmāveśaṃveṇīṃtāṃnatvādakṣiṇāpathe |
śivakāṃcī viṣṇukāṃcyau dṛṣṭe tatra mayā purau || 29 ||
[Analyze grammar]

yayormaraṇato jaṃtuḥ śivo viṣṇuśca jāyate |
tato'haṃmutkalaṃ prāpto yatrāsti harirīśvaraḥ || 30 ||
[Analyze grammar]

caturvargapradaḥ sākṣādbhaktānāmapi kāṃkṣitam |
tamarcayitvā vidhivadbhakṣayitvā niveditam || 31 ||
[Analyze grammar]

prasādabhūtaṃ tasyaiva gaṃgāsāgarasaṃgamam |
tatra devānṛṣīnpitṝṃstarpayitvā yathāvidhi || 32 ||
[Analyze grammar]

yatra gaṃgāśatamukhī jātā tatrāhamāgamam |
tato gayāmupāgatya piṃḍāndattvā yathāvidhi || 33 ||
[Analyze grammar]

pitṛbhyastulasīpuṣpacaṃdanodakapūjitān |
kośalāṃ śarayūṃ vārikarṇadhāranabhasvatā || 34 ||
[Analyze grammar]

pavitritākhilajanāṃsparśanenāhamāgamam |
tatrāsti gopratārākhyaṃ tīrthaṃ tridaśadurllabham || 35 ||
[Analyze grammar]

tatra snānādikaṃ karma niśācaryaḥ kṛtaṃ mayā |
tataḥ kāśīmahaṃprāpto rājadhānīmumāpateḥ || 36 ||
[Analyze grammar]

natvā viśveśvaraṃ devaṃ biṃdumādhavameva ca |
snātaṃ maṇikarṇikāyāṃ jñānavāpyāṃ ca bhaktitaḥ || 37 ||
[Analyze grammar]

trirātrimuṣitastatra prayāgaṃ punarāgamam |
pauṣaśuklacaturdaśyāṃ sākṣādyatra prajāpatiḥ || 38 ||
[Analyze grammar]

ekasminmāghamāse tu snānaṃ kṛtvā'ruṇodaye |
punastasmātsamāyāto naimiṣaṃ gomatītaṭe || 39 ||
[Analyze grammar]

yatra tīrthāni sarvāṇi vasaṃti ca svamāyayā |
tato'haṃ mathurāṃ prāpto yatra viśrāṃtisaṃjñakam || 40 ||
[Analyze grammar]

tīrthaṃ tatsannidhau puṇyamasikuṃḍākhyamuttamam |
kṛṣṇagaṃgā dhruvākrūra keśikālīyatīrthabhṛt || 41 ||
[Analyze grammar]

yamunāsti mahāpuṇyā yatra sarvārthadāyinī |
ubhayoḥ kūlayostasyā vanāni dvādaśa śriyā || 42 ||
[Analyze grammar]

rājamānāni khecaryaḥ samastārthakarāṇi ca |
saṃti teṣu naraḥ snātvā pītvā bhūyo na jāyate || 43 ||
[Analyze grammar]

tatohamāgamaṃ puṇyaṃ hastināpuramuttamam |
yatra śrīpatipādābja jātā gaṃgā saridvarā || 44 ||
[Analyze grammar]

tato nārāyaṇasthānaṃ himavadbhūmisaṃsthitam |
āgatya mādhavaṃ dṛṣṭvā kedāramahamāgamam || 45 ||
[Analyze grammar]

tatra saṃpūjya viśveśaṃ pītvā haṃsodakaṃ punaḥ |
haridvāraṃ mahāpuṇyamāgamaṃ jāhnavītaṭe || 46 ||
[Analyze grammar]

tatra snātvāpitṝndevānṛṣīnsaṃtarpya cāpyaham |
samāgataḥ kurukṣetre yatra prācī sarasvatī || 47 ||
[Analyze grammar]

tatrāpyahaṃ kriyāḥ sarvāḥ kṛtavānniyateṃdriyaḥ |
arcayitvā ca pādābjaṃ śrīpateḥ puṣkaraṃ prati || 48 ||
[Analyze grammar]

calito mārgamadhye tu vimalo nāma me sakhā |
milito māṃ vrajangehamiṃdraprasthāttu tīrthataḥ || 49 ||
[Analyze grammar]

nīto'haṃ tena rākṣasyaḥ punastatra dvijanmanā |
tīrtheti me parāvṛtya śakraprasthe'khilārthade || 50 ||
[Analyze grammar]

tatrāsti dvārakā puṇyā nirmitā viṣṇunā svayam |
tatrāvalokitaḥ sākṣādviṣṇurvākyānnarūpataḥ || 51 ||
[Analyze grammar]

tatrāhaṃ sa ca saṃsnātau viṣṇubhaktipralabdhaye |
dattā sā viṣṇunā mahyaṃ tasmai ca kṛṣṇamūrtinā || 52 ||
[Analyze grammar]

śrutvā tatra harervāṇī na rūpaṃ vai vilokitam |
bhaktirlabdhā tataḥ sthānādyamahaṃ puṣkaraṃ prati || 53 ||
[Analyze grammar]

tasya tīrthādhipasyedaṃ dvārakākhyasya vai jalam |
kamaṃḍalugataṃ puṇyaṃ niśācaryo vadāmyaham || 54 ||
[Analyze grammar]

bhavatībhirahaṃ pṛṣṭo yattadākhyātameva me |
dṛṣṭvā vo durdaśāmetāṃ kṛpā me jāyate hṛdi || 55 ||
[Analyze grammar]

ucyatāṃ kiṃ karomyadya bhavatīnāṃ vaśo hyaham |
jñānaṃ bhavatu yuṣmākamiti tāḥ siṣiceṃbhasā || 56 ||
[Analyze grammar]

tāstajjalābhimarśāttu sarveṣāṃ janmakarmaṇāṃ |
saṃsmṛtya tatyajuścaiva rākṣasaṃ dehamulbaṇam || 57 ||
[Analyze grammar]

āsādya devatādehaṃ vimānaṃ saptamāgatam |
āruhyāpsaraso bhūtvā tāḥ praṇemurdvijanmane || 58 ||
[Analyze grammar]

ūcuśca bho dvijaśreṣṭha dvārakājalasaṃgamāt |
rākṣasatvādvayaṃ muktā gacchāmastridaśālayam || 59 ||
[Analyze grammar]

iṃdraprasthāṃtarāvartinyeṣā yā dvārakā dvija |
nātaḥ parataraṃ loke'nyattīrthamakhilārthadam || 60 ||
[Analyze grammar]

nārada uvāca |
ityuktvā tāḥsamārūḍhā vimāneṣu mahīpate |
jagmuḥ prārcīṃ diśaṃ tena dattājñā vai dvijanmanā || 61 ||
[Analyze grammar]

yamunātīravartinyā dvārakāyā mahīpate |
śṛṇvanmāhātmyametasyā naraḥ pāpaiḥ pramucyate || 62 ||
[Analyze grammar]

vedajñānāṃ brāhmaṇānāṃ śatasyecchāsu bhojanāt |
yatphalaṃ śravaṇādasmānmahimnastatprajāyate || 63 ||
[Analyze grammar]

goviṃdārādhane samyagyathā vai saukhyamiṃdriyam |
māhātmyaśravaṇādasyā dvārakāyāstathā nṛpa || 64 ||
[Analyze grammar]

sūryeṃdugrahaṇe dānātsuvarṇapalaviṃśateḥ |
yatphalaṃ śṛṇvataitasyā māhātmyaṃ tadavāpyate || 65 ||
[Analyze grammar]

vimalasya sutaprāptiṃ śrutvā suta ihāpyate |
tatsakhyurbhaktilābhaṃ ca labhyate bhaktiruttamā || 66 ||
[Analyze grammar]

rākṣasīnāṃ vimokṣaṃ yaḥ śṛṇoti śraddhayānvitaḥ |
sa yāti tā iva śreṣṭhaṃ vimānena surālayam || 67 ||
[Analyze grammar]

nṛpavaramahimā te varṇito dvārakāyāstribhuvanajanasevyā śakratīrthasthitāyāḥ |
kimaparamatipuṇyaṃ varṇayāmi tvadagre kathaya na hi vidheyaḥ śreyasi sve vilaṃbaḥ || 68 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe kālindī |
māhātmye dvārakāyākhyānaṃnāma aṣṭādhikadviśatatamo'dhyāyaḥ || 208 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 208

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: