Padma Purana [sanskrit]
462,305 words | ISBN-13: 9789385005305
The Padma-purana Book 6 Chapter 207 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.
Chapter 207
[English text for this chapter is available]
saubhariruvāca |
dharmātmaja niśamyaitadvacastasya mahātmanaḥ |
nāradasya śibī rājā provācedaṃ vinītavat || 1 ||
[Analyze grammar]
śibiruvāca |
tiṣṭhaṃtyo marumārge tā rākṣasyo munipuṃgava |
etasyā dvārikāyāstu lebhire salilaṃ kutaḥ || 2 ||
[Analyze grammar]
nārada uvāca |
śṛṇu rājankathāṃ divyāṃ pūtāṃ pāpapraṇāśinīm |
vimalākhyasya viprasya himavaddroṇivāsinaḥ || 3 ||
[Analyze grammar]
ekastu himavaddroṇyāṃ vimalo nāma bhūsuraḥ |
devarṣipitṛvahnīnāṃ pūjako'tithipūjakaḥ || 4 ||
[Analyze grammar]
haripādārcanarato vedavedāṃgadharmavit |
vāsudevaguṇagrāma purāṇaśrutimānasaḥ || 5 ||
[Analyze grammar]
vārddhake tasya putro'bhūtprasādāccakrapāṇinaḥ |
cakāra haridatteti nāmnā taṃ janakastadā || 6 ||
[Analyze grammar]
vidhivadvidadhe cāsya kṣaurakarmādikaṃ ca tat |
guroḥ sakāśājjagrāha chaṃdāṃsi haridattakaḥ || 7 ||
[Analyze grammar]
adhītya vidhivadvedāndattvā ca gurudakṣiṇām |
pravavrāja viraktaḥ sansamūlaṃ cāśramadvayam || 8 ||
[Analyze grammar]
jñātvā tatkarmatanmātā vyalapatputravatsalā |
snāpayaṃtī kucadvaṃdvaṃ putraviśleṣajāśrubhiḥ || 9 ||
[Analyze grammar]
mātovāca |
māmanāthāṃ parityajya tāta yāto'si kutra vai |
pitaraṃ ca jarāgrastaṃ ṣaṭpado balvajāviva || 10 ||
[Analyze grammar]
vārddhake tvaṃ mayā prāptaḥ śrīpateḥ pādasevayā |
māṃ vihāyābhajastvaṃ vai caraṇaṃ tasya muktaye || 11 ||
[Analyze grammar]
ahaṃ mūḍhā dhruvaṃ tāta dhruvamārādhya yaddharim |
adhruvaṃ vāṃchitavatī bhavantaṃ tu sukhalabdhaye || 12 ||
[Analyze grammar]
tvaṃ sudhīrvatsa sarvārthaṃ yadviṣṇuṃ bhajase svayam |
adhruvaṃ jagadetadvai matvāsīstvamapi dhruvam || 13 ||
[Analyze grammar]
kiṃ karomi kva gacchāmi māyā jñānaṃ chinatti me |
suphalotpādakaṃ śāstrī raṃbhāmūlamivolbaṇā || 14 ||
[Analyze grammar]
dhanyo daśaratho rājā yo mṛto rāmaśokataḥ |
dhiṅmāṃ putrasya viśleṣāddhārayaṃtī svajīvitam || 15 ||
[Analyze grammar]
āgaccha darśaṃna dehi tāta māṃ paritāraya |
vada vedamayīṃ vāṇīṃ pituragre guṇārṇava || 16 ||
[Analyze grammar]
nārada uvāca |
evaṃ vilapya tanmātā rājansā patitā bhuvi |
dalanādrāhudattānāṃ lekhā cāṃdramasī yathā || 17 ||
[Analyze grammar]
athājagāma viprarṣirvimalo nṛpasattamaḥ |
dṛṣṭvā tāṃ patitāṃ bhūmau kiṃkimityabhyabhāṣata || 18 ||
[Analyze grammar]
kasmādiyaṃ kīrṇakeśavyastavastravibhūṣaṇā |
patitā bhuvi kalyāṇaṃ haridattasya vidyate || 19 ||
[Analyze grammar]
tasyāvayasyāstāḥ sarvāḥ procustaṃ vimalaṃ nṛpa |
vayasyā ūcuḥ |
adhītya vedāṃste putro dattvā ca gurudakṣiṇām || 20 ||
[Analyze grammar]
nārāyaṇaparo bhūtvā prāvrajaddharidattakaḥ |
tasya viśleṣaśokena patiteyaṃ dharātale || 21 ||
[Analyze grammar]
nārada uvāca |
ityākarṇya vacastāsāṃ vimalo buddhimattaraḥ |
prābodhayannijāṃ bhāryāmiti vāgamṛtena saḥ || 22 ||
[Analyze grammar]
vimala uvāca |
uttiṣṭha jāye śṛṇu vākyamīritaṃ mayā kimarthaṃ patitā viṣīdasi |
dhanyaḥ sutaste ya imaṃ vinaśvaraṃ vijñāya bheje haripādapallavam || 23 ||
[Analyze grammar]
dhanyā tvamapyasya jani pradāyinī yasyāḥ sutaste haripādabhāgabhūt |
saṃtārayiṣyatyapi māmasaṃśayaṃ kulaṃ kulotthānapi pūruṣānśubhe || 24 ||
[Analyze grammar]
kva viśvamekatacca pataccalaṃ kva sevanaṃ śāśvatalokadaṃ hareḥ |
matveti bhejurbharatādayo nṛpā yathā hariṃ sādhvi tathaiva te sutaḥ || 25 ||
[Analyze grammar]
dārā dhanāgāra śarīrabāṃdhavā ete bhavaṃti pratijanmaduḥkhadāḥ |
tāvannayāvaddharipādapallavaṃ bhajeta dhīro'khilakāmavarjitaḥ || 26 ||
[Analyze grammar]
nārada uvāca |
evaṃ prabodhitā tena dhīreṇa dharaṇītalāt |
utthāya nijabhartāramabravīddīnayā girā || 27 ||
[Analyze grammar]
bhāryovāca |
sarvaṃ jānāmyahaṃ kāṃta yattvayā sādhubhāṣitam |
kuladhuryaṃ na paśyāmi yatastapyāmi vai bhṛśam || 28 ||
[Analyze grammar]
putre sati mahattīrthe kiṃ vā keśavasevayā |
gṛha evāvayormṛtyuścetsyāllokadvayaṃ tadā || 29 ||
[Analyze grammar]
satputrotpādane yatnaḥ karttavyaḥ khalu mānavaiḥ |
tārayaṃti pitṝnputrā yataḥ saṃsāravāridhaiḥ || 30 ||
[Analyze grammar]
sraṣṭāraṃ sarvajaṃtūnāṃ dhātāraṃ putrakāmyayā |
bhaja vāṃchasi cetputraṃ kuladhuryaṃ mahāmate || 31 ||
[Analyze grammar]
nārada uvāca |
ityākarṇyavacastasyāḥ pratyāha vimalo dvijaḥ |
brahmakṣetraṃ prayāgaṃ hi yāmyahaṃ putrakāmyayā || 32 ||
[Analyze grammar]
ityuktvā calitaḥ so'tha haridvāramagāddvijaḥ |
snātvā tatrāpi vidhivadiṃdraprasthamathāgamat || 33 ||
[Analyze grammar]
katibhirvāsarairvīra sāyaṃkāle'khilārthidam |
snātvā bhuktvā niśāyāṃ sa suṣvāpa yamunātaṭe || 34 ||
[Analyze grammar]
niśīthe svapatastasya vimalasyāṃtike vidhiḥ |
haṃsamāruhya deveśastīrthaiḥ sarvairanudrutaḥ || 35 ||
[Analyze grammar]
āgatyotthāpayāmāsa vimalaṃ putravāṃcchakam |
uvāca ca suraśreṣṭho vacanaṃ madhurākṣaram || 36 ||
[Analyze grammar]
brahmovāca |
jāne samītiṃ cittaṃ tvadīye manasi sthitam |
na tatpūrayituṃ kalpo yatastatkāraṇaṃ śṛṇu || 37 ||
[Analyze grammar]
ekadā meruśikhare militāḥ sarvadevatāḥ |
tuṣṭuvurmadbhavamukhā mādhavaṃ kāryasiddhaye || 38 ||
[Analyze grammar]
stuto smadādivibudhaiḥ kṛpayā bhagavānhariḥ |
prasannobhūttadā viṣṇurvṛṇudhvamiti cābravīt || 39 ||
[Analyze grammar]
ityuktāstena te devā yathābhilaṣitaṃ varam |
śrīpateḥ prāpya te jagmuḥ sarve svaṃ svaṃ niketanam || 40 ||
[Analyze grammar]
mayoktamiti deveśa dehi me varamuttamam |
prayāgaṃ nāma me kṣetraṃ bhavatvakhilakāmadam || 41 ||
[Analyze grammar]
tataḥ śataguṇaṃ bhūyāddivatīyaṃ kṣetrakaṃ mama |
iṃdraprasthagataṃ samyagvṛttaṃ tvatto mayānagha || 42 ||
[Analyze grammar]
ityākarṇya vaco mahyaṃ bhagavānāha māṃ tadā |
tathāstviti punarvācamuvāca śrūyatāṃ vacaḥ || 43 ||
[Analyze grammar]
śrībhagavānuvāca |
iṃdrasya khāṃḍavāraṇye iṃdraprasthābhidhaṃ śubham |
kṣetraṃ kaliṃdajātīre mattulyāstatra ye mṛtāḥ || 44 ||
[Analyze grammar]
viriṃce racitā tatra svakīyā dvārakāpurī |
mayā śataguṇāṃbhodhī tīrasthāyāḥ purā guṇaiḥ || 45 ||
[Analyze grammar]
tāmullaṃghya naro yastu tīrthamanyanniṣevyate |
na tīrthaphalamāpnoti sa pumānna mṛṣoditam || 46 ||
[Analyze grammar]
sarvatīrthoditaṃ puṇyaṃ śakratīrthe labhennaraḥ |
dvārakā ca purī māyātīrthamanyacca rakṣati || 47 ||
[Analyze grammar]
yo nimajjyānyatīrtheṣu kṛtvā ca vividhāṃ kriyām |
atraiṣyati phalaṃ tebhyaḥ phalaṃ prāpsyati sa dhruvam || 48 ||
[Analyze grammar]
ityuktvāṃtarddhadhe viṣṇurahamapyagamaṃ svakam |
lokaṃ dvijeṃdra vaikuṃṭhādadhobhāge vyavasthitam || 49 ||
[Analyze grammar]
prayāgānmāmakātkṣetrātkāśī śataguṇā smṛtā |
kāśyāḥ śataguṇaṃ tīrthaṃ nigamodbodhakaṃ tathā || 50 ||
[Analyze grammar]
tīrthasaptakametattu trayaṃ tulyaphalaṃ smṛtam |
etattrayamanullaṃghya yo gacchati sitāsitam || 51 ||
[Analyze grammar]
tasyāhaṃ vāṃchitaṃ vipra dadāmi khalu nānyathā |
kecidāhuḥ saptapurī samapuṇyā maharṣayaḥ || 52 ||
[Analyze grammar]
ayodhyādyāḥ śataṃ tābhya iṃdraprasthaṃ pracakṣate |
tvamatrāgatya vipreṃdra sarvakāmaphalaprade || 53 ||
[Analyze grammar]
tīrthe śrīdvārakākhye hi kuru snānaṃ sutecchayā |
yāvaṃti sarvatīrthāni brahmāṃḍakalaśodare || 54 ||
[Analyze grammar]
tebhyo parimitaṃ puṇyaṃ śatanāmani kīrtite |
sutaṃ te kuladhaureyaṃ tīrthametatpradāsyati || 55 ||
[Analyze grammar]
snānācca tava goviṃdaḥ prasannātmā bhaviṣyati |
nārada uvāca |
ityuktvā devadeveśo brahmā tatra tirodhate || 56 ||
[Analyze grammar]
vimalo'pi tadā snātvā devādīnapyatarpayat |
ityuvāca sa dharmātmā dvārake kṛṣṇavallabhe || 57 ||
[Analyze grammar]
sutaṃ vaṃśakaraṃ dehi mahyaṃbhaktāya te namaḥ |
ityukte tena vipreṇa devavāgabhavattadā || 58 ||
[Analyze grammar]
devavāguvāca |
putraste dharmmatatvajño vaṃśakarttā bhaviṣyati |
prasādādasya tīrthasya sarvatīrthaśiromaṇeḥ || 59 ||
[Analyze grammar]
yāhi gehaṃ vilaṃbaṃ mā sukṛtaṃ tena majjanam |
nārada uvāca |
ityākarṇya satāṃ vāṇīṃ viśvastaḥ putrajanmani || 60 ||
[Analyze grammar]
cacāla jalamādāya dvārakāyāḥ kamaṃḍalau |
mārge tasya sakhā vipro malayācalaketanaḥ || 61 ||
[Analyze grammar]
mīlitaścalito gehaṃ kṛtvā tīrthāni sarvataḥ |
tasmai svavṛttamākhyātaṃ brahmasaṃvādakātmakam || 62 ||
[Analyze grammar]
yadbhūtaṃ dvārakātīrthe śrutvā so'pi visismaye |
uvāca sa ca dharmātmā sakhe mama vacaḥ śṛṇu || 63 ||
[Analyze grammar]
yāvaṃti bhārate kṣetre tīrthāni vihitāni me |
tāvaṃti kartumicchāmi tvaduktaṃ tīrthamuttamam || 64 ||
[Analyze grammar]
nītvā māṃ darśaya sakhe tattīrthaṃ sarvakāmadam |
sakhāyaste varā bhūmāvupakurvaṃti ye sakhīn || 65 ||
[Analyze grammar]
na tairnanu samo loke pitāmātā'thavā sutaḥ |
nirddhanaṃ puruṣaṃ loke sarve muṃcaṃti bāṃdhavāḥ || 66 ||
[Analyze grammar]
na muṃcaṃti sakhāyastu tasya duḥkhena duḥkhitāḥ |
saṃsārārṇavanirmagnānsakhīnuddharate sakhā || 67 ||
[Analyze grammar]
upadiśya harerbhaktimārgaṃ janmeṃdhanānalam |
atastvaṃ me sakhā śreṣṭha upakāraṃ vidhehi me || 68 ||
[Analyze grammar]
darśayaitadvaraśreṣṭhaṃ tīrthākhyaṃ dvārakāṃ dvija || 69 ||
[Analyze grammar]
iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhiṃtāyāmuttarakhaṃḍe kāliṃdīmāhātmye saptādhikadviśatatamo'dhyāyaḥ || 207 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 207
Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)
Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)
Buy now!
Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)
Sanskrit Text Only
Buy now!
Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)
Translated by S. Jagatrakshgan
Buy now!