Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 206 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

saubhariruvāca |
dharmarājaśibiḥ śrīmānākarṇya tadvaco muneḥ |
nāradasyābravītprītamanā iti tamuttamam || 1 ||
[Analyze grammar]

śibiruvāca |
mune tīrthavarasyāsya nigamodbodha kasya te |
māhātmyaṃ varṇitaṃ samyakśrutaṃ pāpaharaṃ mayā || 2 ||
[Analyze grammar]

iṃdraprasthetra śataśaḥ saṃti tīrthāni vai mune |
anyasyāpi samācakṣva māhātmyaṃ yadi vidyate || 3 ||
[Analyze grammar]

nārada uvāca |
iṃdraprasthāṃtarāvartinyeṣā yā dvārakā nṛpa |
asyāṃ purā hi yadvṛttaṃ tatte vacmi śṛṇuṣva me || 4 ||
[Analyze grammar]

kāmpilye'tha dvijaḥ kaścit puṣpeṣurmūrtimāniva |
sarvāsāṃ yoṣitāṃ cittahārī syādagravibhramaiḥ || 5 ||
[Analyze grammar]

saṃgītavidyākuśalaḥ kokilāmadhuradhvaniḥ |
ekadā sa kare vīṇāṃ dhārayanvādayanmuhuḥ || 6 ||
[Analyze grammar]

kaṃṭhena kokilālāpa madhureṇa narādhipa |
gāyanbabhrāma nagare pratirathyaṃ mahāmatiḥ || 7 ||
[Analyze grammar]

tasya gītidhvaniṃ śrutvā mūrchanātānasaṃyutam |
tvaktvā svagṛhakāryāṇi tamīyuḥ paurayoṣitaḥ || 8 ||
[Analyze grammar]

mohitāstasya rūpeṇa kāmavegaṃ na sehire |
jātā skhalitavīryāstā gītaṃ śrutvā samakṣataḥ || 9 ||
[Analyze grammar]

brahmaṇo mānasaṃ yena lobhitaṃ bhāratīṃ prati |
śivasyārddhaśarīraṃ ca pārvatyai yena dāpitam || 10 ||
[Analyze grammar]

tābhyāmanyo jano loke vaśī vā jñānavānapi |
yaḥ smaraṃ taṃ kṣamo jetuṃ striyaḥ prakṛticaṃcalāḥ || 11 ||
[Analyze grammar]

tāḥ smarāveśamāsoḍhuṃ na sādhyopi viṣehire |
vaktavyamiti kiṃ rājanloke kāmo hi durjayaḥ || 12 ||
[Analyze grammar]

atha tāstatra tatreyuryatra yatra vrajatyasau |
pragāyankaṃṭhavīṇābhyāṃ pragāyansvaramohitaḥ || 13 ||
[Analyze grammar]

tāsāṃ patisutabhrātṛpitaro'tha narādhipa |
āgatya bhartsayitvā tā ninyuḥ svānsvāngṛhānprati || 14 ||
[Analyze grammar]

tamanviṣya punastāstu jagmuḥ sarvāstadaṃtike |
yadā tadā paurajanā vṛttaṃ tatprāhurīśvare || 15 ||
[Analyze grammar]

rājāpi taṃ samāhūya papraccha rahasi dvijam |
kena maṃtreṇa bho vipra mohitāstāḥ purastriyaḥ || 16 ||
[Analyze grammar]

tanmamācakṣva vipreṃdra dāsyāmi bahu te dhanam |
nocenniṣkāsayāmi tvāṃ nijarājyānna saṃśayaḥ || 17 ||
[Analyze grammar]

nārada uvāca |
śrutveti nṛpatervākyaṃ nṛpatiṃ sa dvijottamaḥ |
uvāca satyaṃ tasyāgre vacorūpaguṇārṇavaḥ || 18 ||
[Analyze grammar]

dvija uvāca |
na maṃtraṃ nauṣadhaṃ rājanvidyate mayi bhikṣuke |
kiṃtu te nagare sarvā yoṣito hyajiteṃdriyāḥ || 19 ||
[Analyze grammar]

rūpaṃ mama samālokya śrutvā gītadhvaniṃ tathā |
smaravegaṃ sahaṃte na rājaṃstava pure striyaḥ || 20 ||
[Analyze grammar]

kiṃ karomi mahārāja ko'parādhosti me vibho |
purākṛtamivollaṃghyaṃ śāsanaṃ na mahīpate || 21 ||
[Analyze grammar]

nārada uvāca |
uśīnaraśībe rājannevaṃ kathayati dvije |
sarve paurāḥ sametyātha prāvadanniti bhūpatim || 22 ||
[Analyze grammar]

paurā ūcuḥ |
rājannanena vipreṇa mohitāḥ paurayoṣitaḥ |
gṛheṣu na hi tiṣṭhaṃti hyasmābhiranivāritāḥ || 23 ||
[Analyze grammar]

yadyayaṃ mohanaḥ strīṇāṃ nagare vatsyati prabho |
tadā deśāṃtarāṇyeva yāsyāmo vayamadya vai |
gato'smākaṃ vṛṣo devo havyakavyakriyātmakaḥ || 24 ||
[Analyze grammar]

tamanuprasthitātkṣetrādgauriyaṃ pāpināmiva |
vinā taṃ śaraṇaṃ yātaṃ tyaktaśrībhirnareśvara || 25 ||
[Analyze grammar]

athainamanuyāsyaṃti vāsitābhirvṛṣaṃ yathā |
śūnyālaye kathaṃ lakṣmīryatnatopyavatiṣṭhati || 26 ||
[Analyze grammar]

dharmo'rthaśca gṛhaṃ caitat trayaṃ strīvaśagaṃ yataḥ |
kāṃtādharma dhanādhīnā tayornāśe na tiṣṭhati || 27 ||
[Analyze grammar]

nārada uvāca |
evaṃ vadatsu paureṣu striyasteṣāṃ samāgatāḥ |
rājāṃtika upāviṣṭā ityūcustāḥ parasparam || 28 ||
[Analyze grammar]

paurastriya ūcuḥ |
kāmaṃ vāmākṛtiṃ vipramenaṃ prāpyamanāṃsi naḥ |
ullasaṃti divādhīśaṃ kamalānīva vāriṇi || 29 ||
[Analyze grammar]

saṃkucaṃti vinā tena kumudāni yatheṃdunā |
āgacchaṃtamilitvainaṃdhārayāmonṛpāgrataḥ || 30 ||
[Analyze grammar]

avadhyo'yaṃ vayaṃ cāsya kiṃ kariṣyati bhūpatiḥ |
nārada uvāca |
ityuktvā tāstvarāvatyo jagṛhustaṃ dvijottamam || 31 ||
[Analyze grammar]

paśyatāṃ nijabhartṝṇāṃ rājñaścaiva purastadā |
ūcuścainaṃ manonātha gṛhānāgaccha hṛcchayam || 32 ||
[Analyze grammar]

śamayāśu vinādyatvāṃ sthātuṃ naiva ca śaknumaḥ |
ityākarṇya vacastāsāṃ sa vipraḥ pratyuvāca ha || 33 ||
[Analyze grammar]

vipra uvāca |
bhavatīnāmahaṃ putro bhavatyo mātaro mama |
gṛhānkimarthamutsṛjya bhavatyaḥ paryaṭaṃti hi || 34 ||
[Analyze grammar]

ārādhayata nāthānsvānyato lokadvayaṃ dhruvam |
ārādhiteṣu patiṣu viṣṇuḥ sarvasureśvaraḥ || 35 ||
[Analyze grammar]

prasanno bhavati tvatra prasanne kimu durlabham |
yā strī svapatimutsṛjya sevate'nyasukhecchayā || 36 ||
[Analyze grammar]

sāpavādamavāpnoti yāti ghorāṃ ca durgatim |
uṣitvā tatra kalpāṃte yāvatsā pativaṃcanā || 37 ||
[Analyze grammar]

punastasmādvinirgatya sthāvaratvaṃ prapadyate |
tasmādapi paśutvaṃ sā labhate bahujanmasu || 38 ||
[Analyze grammar]

tato muktā manuṣyatve vyaṃgā bhavati tatra sā |
evaṃ pāpagatiṃ jñātvā nivartadhvamato janāt || 39 ||
[Analyze grammar]

no vā yāsyatha dehāṃte narakaṃ bhṛśadāruṇam |
yadicchaṃti bhavaṃtyo me sukhaṃ tanneha lapsyatha |
pāpameva hi yuṣmākaṃ yatodhaḥpatanaṃ nṛṇām || 40 ||
[Analyze grammar]

nārada uvāca |
śrutvaivaṃ vacanaṃ tasya dṛṣṭvā bhartṛsukhāni ca |
lajjayānamra mukhyastā latāvātahatā iva || 41 ||
[Analyze grammar]

tāsāṃ tu puranārīṇāṃ smarāgnirbhṛśadāruṇaḥ |
śaśāma tasya śītena baṭorvacanavāriṇā || 42 ||
[Analyze grammar]

utthāya celuḥ sarvāstā viniṃdaṃtya iti smaram |
brahmaśakrādidevānāmapi mohakaraṃ nṛpa || 43 ||
[Analyze grammar]

striya ūcuḥ |
dhigimaṃ pāpakarmāṇaṃ śīladārukuṭhārakam |
kāmavāmadṛśāṃ prītyai dhanyo yena hataḥ smaraḥ || 44 ||
[Analyze grammar]

kiṃ vadema jagatpūjyāṃ rukmiṇīṃ jaṭhare yayā |
dhṛtaḥ pradyumnanāmnā'sau rāhuḥ strīśīlacaṃdrabhuk || 45 ||
[Analyze grammar]

sa devādhama āyāti yadi no dṛṣṭagocaram |
bhūyo dhyānakṛteśāna dṛgagnau taṃ kṣipāmahe || 46 ||
[Analyze grammar]

yenāyaṃ janitaḥ pāpo hyātmārāmeṇa viṣṇunā |
kṛtaḥ ṣoḍaśasāhasrastrīpriyaḥ kā hi naḥ kathā || 47 ||
[Analyze grammar]

evaṃ viniṃdya taṃ kāmaṃ tuṣṭuvustaṃ dvijottamam |
śīlaṃ svasya ca tāsāṃ ca rakṣitaṃ yena bhūpate || 48 ||
[Analyze grammar]

dhanyā sāmuṣya jananī yayāyaṃ brāhmaṇottamaḥ |
smarajinnirmito loke paradharmasya rakṣakaḥ || 49 ||
[Analyze grammar]

dhigastu no rājalokairhasitāḥ smaranirjitāḥ |
yābhirvākyamanobhyāṃ ca janitaṃ pāpamulbaṇam || 50 ||
[Analyze grammar]

nārada uvāca |
evaṃ viciṃtayaṃtyastā ekyamatyayutāḥ striyaḥ |
jagmuḥ svaṃsvaṃ gṛhaṃ sarvā dvijavākyena bodhitāḥ || 51 ||
[Analyze grammar]

atha rājāpi kāṃpilyastaṃ dvijaṃ vastrabhūṣaṇaiḥ |
saṃpūjya preṣayāmāsa sadgṛhe saṃyateṃdriyam || 52 ||
[Analyze grammar]

athāgacchati kāle tu kārūṣādhipatirbalī |
kāṃpilyādhipatiṃ sainyairnagaraṃ rurudhe tadā || 53 ||
[Analyze grammar]

tayoryuddhamabhūdghoraṃ tena yuddhe sa ghātitaḥ |
nagaraṃ luṭhitaṃ sarvaṃ hatāḥ śūrāśca sarvaśaḥ || 54 ||
[Analyze grammar]

tā striyaḥ kālakūṭaṃ tu khāditvā maraṇaṃ gatāḥ |
prāyaścittaṃ tu na kṛtaṃ tābhiḥ pāpasya tasya tu || 55 ||
[Analyze grammar]

yena pāpena tāḥ sarvā bhīṣaṇākhyasya rakṣasaḥ |
rākṣasyo nagare jātā mahākāyā bhayānakāḥ || 56 ||
[Analyze grammar]

tatra tā nihitāḥ sarvāḥ puranāryo hanūmatā |
yajñāṃśca rasato jiṣṇostiṣṭhatāṃ rathaketane || 57 ||
[Analyze grammar]

punastā eva rākṣasyo babhūvurmāravedhvani |
kṣudhārtāśca tṛṣārtāśca darśanena bhayapradāḥ || 58 ||
[Analyze grammar]

evaṃ tena tu pāpena vāṅmanovihitena tu |
tābhirjanmadvayaṃ prāptaṃ rākṣasīyonimiśritam || 59 ||
[Analyze grammar]

pāpena nāśitaṃ tāsāṃ sa nṛpaṃ nagaradvayam |
ataeva na karttavyaṃ parakāṃtaniṣevaṇam || 60 ||
[Analyze grammar]

nārībhiḥ pāpabhītābhirvāṅmanobhyāmapi prabho |
rogī jaḍo daridro vā netrābhyāṃ varjito'pi vā |
na tyājyaḥ svapatiḥ strībhiḥ icchaṃtībhistu sadgatim || 61 ||
[Analyze grammar]

kathitamidaṃ mayā manovacobhyāṃ janitamaghaṃ ca yadanyakāṃtabhaktyā |
phalamapi ca yadeva labdhamābhistadapi śibe bahuvistareṇa tubhyam || 62 ||
[Analyze grammar]

iṃdraprasthagatā na ye mamanaghā yā dvārakā dṛśyate tāstasyā jalabiṃdudehapatanātpaurastriyo rebhire |
svargaṃ cittavaco'nyakāṃta bhajanājjātaṃ vimucvolbaṇaṃ kravyādatvamavāpya devavanitābhāvaṃ surāhlādadam || 63 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe kāliṃdīmāhātmye dvārakāvarṇaṃnaṃnāma ṣaṣṭhādhikadviśatatamo'dhyāyaḥ || 206 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 206

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: