Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 204 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śivaśarmovāca |
viṣṇuśarmaṃstato vaiśyaḥ śarabhaḥ saha bhāryayā |
nītvā pūjopakaraṇaṃ yayau śrīcaṃḍikālayam || 1 ||
[Analyze grammar]

tatra tauvidhivatsnātvā sumano dhūpadīpakaiḥ |
ānarcaturbhaktiyuktau caṃḍikāṃ putrakāmyayā || 2 ||
[Analyze grammar]

śraddhayā pūjitā tābhyāṃ dinaiḥ saptabhiraṃbikā |
uvāca vācā pratyakṣaṃ bhūtvā viśadamānasā || 3 ||
[Analyze grammar]

pārvatyuvāca |
bho bho vaiśya prasannāsmi bhaktyā sudṛḍhayā tava |
dadāmi putraṃ te sādho yadarthe yatnavānasi || 4 ||
[Analyze grammar]

gaccha tvaṃ mā vilaṃbasva vanamaidraṃ ca khāṃḍavam |
tatra tīrthaṃ mahāpuṇyamiṃdraprasthākhyamuttamam || 5 ||
[Analyze grammar]

nigamodbodhakaṃ tatra tīrthaṃ nikhilakāmadam |
bṛhaspatikṛtaṃ tatra snāhi tvaṃ sutavāṃchayā || 6 ||
[Analyze grammar]

bhaviṣyati sutastāta tava snānena tatra hi |
tatra snātvā mayāpyaṃga labdhaḥ skaṃdaḥ surārihā || 7 ||
[Analyze grammar]

śivaśarmovāca |
ityākarṇya vaco devyāḥ pitā mama sahastriyā |
atrājagāma sattīrthe sasnau ca sutavāṃchayā || 8 ||
[Analyze grammar]

upaskaravatīrdhenūrdvijebhyaḥ pradadau śatam |
devānpitṝṃśca saṃtarpya yathāvidhyatra buddhimān || 9 ||
[Analyze grammar]

saptarātramuṣitvā tu daṃpatī yatamānasau |
jagmatuḥ svagṛhāniṣṭalābhotphullamukhāṃbujau || 10 ||
[Analyze grammar]

tasminnevābhavadgarbho māsi māturmamānvaham |
vyatīte navame māsi jāto'haṃ daśame śubhe || 11 ||
[Analyze grammar]

viṣṇuśarmanyaduktaṃ te purāvṛttamidaṃ mayā |
daśābdadvayamevaitacchrutaṃ sarvaṃ piturmukhāt || 12 ||
[Analyze grammar]

ekadā kṣamamālokya gṛhakarmaṇi māṃ pitā |
gṛhaṃ māmarpayāmāsa viśvādvairāgyamāpnuvan || 13 ||
[Analyze grammar]

māṃ covāca sa dharmātmā goviṃdāsaktamānasaḥ |
viniṃdanviṣayāsaktiṃ viṣṇubhaktiṃ stuvanmuhuḥ || 14 ||
[Analyze grammar]

pitovāca |
sumate vārddhakaṃ prāptaṃ palitāścikurā mama |
goviṃdacaraṇāṃbhojaṃ seviṣye sādhusevitam || 15 ||
[Analyze grammar]

tatsaivayā bhavetsvacchaṃ mano yasya ca susthiram |
sa pumānātmasaṃtuṣṭo na kiṃcidabhivāṃchati || 16 ||
[Analyze grammar]

niṣkāmaḥ sukhaduḥkhābhyāṃ bhuṃjansukṛtaduṣkṛte |
prākṛte tatsamāptau ca tyajandehaṃ bhavatyajaḥ || 17 ||
[Analyze grammar]

tāṃ vaddravyaṃ guṇasukhaṃ yāvatprāptaṃ na citsukham |
tatprāptau tadbhavettucchaṃ sudhāyā iva takrakam || 18 ||
[Analyze grammar]

harermāyābalavatīyaṃ mohayati dehinam |
hitāni taṃ na jānāti sa yathā madirāmadaḥ || 19 ||
[Analyze grammar]

pravṛttiṃ ca nivṛttiṃ ca vidyayāvidyayā ca saḥ |
karoti svecchayā kāle bālalīlo hi sa prabhuḥ || 20 ||
[Analyze grammar]

vedoditaṃ yadā karma kriyate phalamicchatā |
pravṛttiṃ sā parā tāta teṣāmarpaṇamīśvare || 21 ||
[Analyze grammar]

yathā nirdagdhābījāni na prarohaṃti yatnataḥ |
yathā karmāṇi viśveśe niḥkāmenārpitāni tu || 22 ||
[Analyze grammar]

karmaṇāṃ ca layo mokṣaḥ sukhaduḥkhapradāyinām |
tadutpattistu baṃdhaḥ syādityasau śāstranirṇayaḥ || 23 ||
[Analyze grammar]

ato'haṃ karmavedoktaṃ kurvannābhilaṣanphalam |
paryaṭiṣyāmi tīrtheṣu hṛdi bhakti dadhaddhareḥ || 24 ||
[Analyze grammar]

evaṃ prārabdhakarmāṇi bhuṃjannānyānyatarjayan |
haniṣyāmi jagadrogaṃ pītvā satsaṃgamauṣadham || 25 ||
[Analyze grammar]

śivaśarmovāca |
evamākarṇya vacanaṃ tasyāhaṃ piturātmanaḥ |
avadaṃ viṣṇuśarmastvaṃ tanniśāmaya tatvataḥ || 26 ||
[Analyze grammar]

vaiśyaputra uvāca |
ayaṃ jano durārādhyaḥ kathayiṣyati no yaśaḥ |
duṣṭakuṭuṃbādudvijya niḥsṛtya gata ityayam || 27 ||
[Analyze grammar]

iyaṃ viṣṇupadī tāta bhuvanatrayapāvanī |
smṛtā haratyaghaṃ dūrātkasmādenāṃ vimuṃcasi || 28 ||
[Analyze grammar]

pāpakārī janastāta mriyate magadhe tu yaḥ |
sopyastapāpo gaṃgāyāṃ svaryāti tyajamāśubham || 29 ||
[Analyze grammar]

putrāḥ ṣaṣṭisahasrāṇi sagarasya mahātmanaḥ |
kapilakrodhanirdagdhā gatāyatsparśanāddivam || 30 ||
[Analyze grammar]

tāmimāṃ tridivaśreṇīṃ mukterapi vidhāyinīm |
mumukṣusevitāṃ tāta muktvā mānyatra gamyatām || 31 ||
[Analyze grammar]

māvajānīhi sāmīpye gaṃgā tridaśamānitām |
yadicchasi mahābhāga sevitaiṣā pradāsyati || 32 ||
[Analyze grammar]

tiryaṃco'pi vinā jñānājjale cetsyurgatāsavaḥ |
bhaveyustarhi te brahma sā kathaṃ tyajyate tvayā || 33 ||
[Analyze grammar]

śivaśarmovāca |
niśamyaitadvacastātastato mama ṛtapriyaḥ |
uvāsa sadane sarvaviṣayebhyaḥ parāṅmukhaḥ || 34 ||
[Analyze grammar]

triṣu kāleṣuṃ gagāyāṃ pratyahaṃ snānamācaran |
purāṇaṃ syādgṛhe yatra tatra yāti sa nityaśaḥ || 35 ||
[Analyze grammar]

ekadākarṇayandhīro yamunātīrthagauravam |
tatra śuśrāva māhātmyamasyatīrthasya putra saḥ || 36 ||
[Analyze grammar]

avimukta haridvāra prayāgebhyaśca puṣkarāt |
ayodhyādvārikā kāṃcī mathurābhyastathānyataḥ || 37 ||
[Analyze grammar]

sarvatīrthamayasyāsya puṇyaṃ śataguṇādhikam |
kathitaṃ tena viduṣā sutenākarṇyamatpitā || 38 ||
[Analyze grammar]

tyaktvā gṛhamagādatra tīrthe sarvairalakṣitaḥ |
āvāmiva mahābhāgo goviṃdapadasevakaḥ || 39 ||
[Analyze grammar]

atrāgatya mahābhāgo matpitā mokṣavāṃchayā |
nigamodbodhake tīrthe trikālaṃ snānamācaran || 40 ||
[Analyze grammar]

uvāsa katicinmāsānatra tīrthottame hi saḥ || 41 ||
[Analyze grammar]

kurvannijakriyāṃ dhīmānnispṛhopyajaveśmani |
ekadā sahasā tasya jvaro'bhūdatidāruṇaḥ || 42 ||
[Analyze grammar]

mahatyā pīḍayā tasya mumoha gatacetanaḥ |
muhūrtaṃ sa pitā muhyaṃ tadavastho vyatiṣṭhita || 43 ||
[Analyze grammar]

paścātsamāgataprāṇo viciṃtya yadidaṃ tadā |
aho me kaṣṭamāpannaṃ dūre putraḥ sa dhārmikaḥ || 44 ||
[Analyze grammar]

yo māṃ jvaravitaptāṃgamāśvāsayati buddhimān |
agamyāgamanaṃ pāpaṃ kṛtaṃ yanme sudāruṇam || 45 ||
[Analyze grammar]

prāyaścittaṃ na tasyāpi kṛtaṃ kāme gatirbhavet |
āgamiṣyati putro me tasmai dāsyāmi vasviti || 46 ||
[Analyze grammar]

yanmayā gopitaṃ gehe na dṛṣṭaṃ ca tadapyaham |
śivaśarmovāca |
iti ciṃtayatastasya pāntho varṣeṇa pīḍitaḥ || 47 ||
[Analyze grammar]

śītārtaḥ kaṃpitavapuruṭajaṃ prāviśattadā |
sa taṃ saṃviṣṭamālokya bhūyo gatvā tadaṃtike || 48 ||
[Analyze grammar]

munireṣa iti jñātvā vavaṃde śirasādhvagaḥ |
ūce ca kasmātsuptosi mune saṃdhyā samāgatā || 49 ||
[Analyze grammar]

ravirastaṃ prayātyeṣa na supteḥ kāla eṣa te |
ityuktamātre vacasi pathikena pitā mama || 50 ||
[Analyze grammar]

śarabho jvarataptāṃgastamāha kathamapyaho |
śarabha uvāca |
śrūyatāṃ vacanaṃ pāṃtha yadvadāmi purastava || 51 ||
[Analyze grammar]

śrutvā madbhāgyayātena tvayā sādho vidhīyatām |
vaiśyo'haṃ śarabho nāmnā kānyakubje gṛhaṃ mama || 52 ||
[Analyze grammar]

atrāgato niṣiddhopi jāyāmitrasutairaham |
asya tīrthasya māhātmyaṃ śrutvā sūnumukheritam || 53 ||
[Analyze grammar]

māsāstu katicitsādho vyatītā mayi cāgate |
dinatrayamatikrāṃtaṃ jvaritasya mamādhunā || 54 ||
[Analyze grammar]

prāṇā me vigatā āsannadyabhūyaḥ samāgatāḥ |
kiyānapyāyuṣaḥ śeṣaḥ sādho me khalu tiṣṭhati || 55 ||
[Analyze grammar]

śamanasya gṛhaṃ dṛṣṭvā yadahaṃ punarāgataḥ |
bhāgyodayena kenāpi mamātra tvaṃ samāgataḥ || 56 ||
[Analyze grammar]

naya māṃ madgṛhaṃ mitra dravyaṃ bahu dadāmi te |
dāsyāmyapi gṛhaṃ gatvā kṛpāṃ kuru kṛpānidhe || 57 ||
[Analyze grammar]

iha bhūbhāga utkhāya gṛhyatāṃ māmakaṃ dhanam |
śivaśarmovāca |
ityākarṇya sa durbuddhirgrāmyo viṣayalaṃpaṭaḥ || 58 ||
[Analyze grammar]

uvāca dhanalubdhastaṃ tvaduktaṃ sādhayāmyaham |
ityuktvā dhanamutkhāya tasmādbhūbhāgatastadā || 59 ||
[Analyze grammar]

agrataḥ sthāpayāmāsa śarabhasyāha cādhvagaḥ |
adhvaga uvāca |
dhanametadviśāṃnātha tava bhūbhāgato mayā || 60 ||
[Analyze grammar]

niṣkāsitaṃ prayacchāśu śibikānayanāya me |
yāmāropya jvarārtaṃ tvāṃ nayāmi tava ketanam || 61 ||
[Analyze grammar]

śivaśarmovāca |
ityuktastena sa tadā dadau svarṇapalatrayam |
sopi nītvā piturdravyaṃ yayau lavaṇapattanam || 62 ||
[Analyze grammar]

uṣitvā rātrimekāṃ tu śibikāṃ saparicchadām |
savāhāmānayatputra dattvā svarṇapaladvayam || 63 ||
[Analyze grammar]

palaṃ dvayaṃ gṛhītaṃ tattenaivādharmabuddhinā |
āropya śibikāṃ taṃ tu śarabhaṃ vaiśyasattamam || 64 ||
[Analyze grammar]

pāṃthaḥ sa calito vāhāṃstvarayankānyakubjakam |
asya tīrthavarasyātha kamaṃḍalujalaṃ dhṛtam || 65 ||
[Analyze grammar]

pāyayannalpamalpaṃ taṃ tṛṣārtaṃ sodhvago yayau |
atha te sarasastīre uttīrṇā bhoktumadhvani || 66 ||
[Analyze grammar]

snātvā bhuktvā punastasmātsthānāccelustvarānvitāḥ |
kiyaṃti bhūmimullaṃghya tṛṣārtāṃste kamaṃḍaloḥ || 67 ||
[Analyze grammar]

jalaṃ pītvā tṛṣārtaṃ taṃ śarabhaṃ cāpyapāyayat |
atha kaścinmahābhīmo vikaṭo nāma rākṣasaḥ || 68 ||
[Analyze grammar]

vicarannirjane'raṇye gacchatastānavaikṣata |
tāndṛṣṭvā sa kṣudhākrāṃto vegavānvivṛtānanaḥ || 69 ||
[Analyze grammar]

abhidudrāva caraṇāghātenākaṃpayanmahīm |
āgatya tarasā pārśve tānvāhānpathikaṃ ca tam || 70 ||
[Analyze grammar]

sakośeṣu samādāya bhrāmayāmāsa khecaraḥ |
gatāsūnbhrāmaṇenaiva bhūtale tānapothayat || 71 ||
[Analyze grammar]

cakhāda piśitaṃ teṣāṃ papau kośācca śoṇitam |
kutra yāsyati rogārto naro'yaṃ purato mama || 72 ||
[Analyze grammar]

enaṃ tu bhakṣayiṣyāmi paścādaṃbu pibāmyaham |
iti kṛtvā matirvāritīrthasyāsya kamaṃḍaloḥ || 73 ||
[Analyze grammar]

mukhe cikṣepa sa tadā rajanīcarapuṃgavaḥ |
kṣiptamātre jale tasya pūrvajanmabhavā smṛtiḥ || 74 ||
[Analyze grammar]

jātā sa tu vadhāttasya śarabhasya nyavartata |
pūrvajanmakṛtaṃ pāpaṃ tadapi smṛtimāgamat || 75 ||
[Analyze grammar]

yena rākṣasabhāvastu bhūto viprodbhavādapi |
smṛtvā pāpamupetyāśu samīpe śarabhasya tu |
uvāca jñānamāpanno rākṣasaḥ pitaraṃ mama || 76 ||
[Analyze grammar]

rākṣasa uvāca |
bho bho manuṣyaśārdūla kastvaṃ ke ca janā amī |
bhakṣitā ye mayā ghora rūpeṇādhamarakṣasā || 77 ||
[Analyze grammar]

kasya tīrthavarasyedaṃ jalaṃ yasya prabhāvataḥ |
pāpino'pi smṛtirjātā pūrvajanmabhavā mama || 78 ||
[Analyze grammar]

vaiśya uvāca |
vaiśyo'haṃ rākṣasaśreṣṭha kānyakubje gṛhaṃ mama |
tīrthāni paryaṭanniṃdraprasthe'haṃ samupāgataḥ || 79 ||
[Analyze grammar]

tatrāhamabhavaṃ duḥkhī jvareṇa vidhiyogataḥ |
tato me buddhirutpannā gaṃtuṃ gṛhamasatpatha |
tatra kaścitsamāyātaḥ pāṃtho varṣeṇa pīḍitaḥ || 80 ||
[Analyze grammar]

prārthitaḥ sa mayānīya śibikāṃ māṃ gṛhaṃ naya |
sa cāyaṃ śibikāṃ pāṃthaḥ samupānīya satvaraḥ || 81 ||
[Analyze grammar]

māmāropya ca tāṃ dhīraścalito madgṛhaṃ prati |
sa pāṃthaste ca śibikāvāhāḥ saṃprati bhakṣitāḥ || 82 ||
[Analyze grammar]

tvayā jalamidaṃ yasya tīrthasyāpi ca tacchṛṇu |
iṃdrasya khāṃḍavavane yamunāsti saridvarā || 83 ||
[Analyze grammar]

tattīre'sti hariprasthaṃ tīrthaṃ tīrthottamottamam |
surācāryasya tatrāsti tīrthaṃ sarvārthasādhakam || 84 ||
[Analyze grammar]

nigamodbodhakaṃ jātā smṛtiste yajjalāśanāt |
etatte sarvamākhyātaṃ yatpṛṣṭo'haṃmiha tvayā || 85 ||
[Analyze grammar]

pṛcchāmi tvāmahaṃ kiṃcittadvadāśu niśācara |
pūrvajanmakṛtaṃ karma smarasi tvamihādhunā |
vada kiṃ te kṛtaṃ pāpaṃ yena jāto'si rākṣasaḥ || 86 ||
[Analyze grammar]

rākṣasa uvāca |
purāhamabhavaṃ vipraḥ puṇye vedavidāṃ kule |
durācāro hyadharmātmā śṛṇu sarvaṃ vadāmi te || 87 ||
[Analyze grammar]

krīḍatā hi mayā nityaṃ dyūtena saha tadvidaiḥ |
hāritaṃ draviṇaṃ bhūri svakīyaṃ pitureva ca || 88 ||
[Analyze grammar]

pitrā nivedya bhūpāya māmakaṃ karma tajjanaiḥ |
purānniḥsārito niḥsvo gato'haṃ grāmamaṃtike || 89 ||
[Analyze grammar]

tatrāsīnme sakhā nāma devako brāhmaṇottamaḥ |
tenā'haṃ rakṣito gehe kurvatā ciramādaram || 90 ||
[Analyze grammar]

vastuṃ tatra sukhenāhaṃ tadbhāryāṃ rūpaśālinīm |
kāmāturo'hamabhajaṃ balānmitre gate kvacit || 91 ||
[Analyze grammar]

sā mṛtā tatkṣaṇātsādhvī bhakṣayitvā mahāviṣam |
tāṃ dṛṣṭvā tamasāyukte niśīthe'haṃ palāyitaḥ || 92 ||
[Analyze grammar]

palāyamānastarasā dhṛto'haṃ rājakiṃkaraiḥ |
cauro'yamiti khaṅgena cicchiduste śiro mama || 93 ||
[Analyze grammar]

mṛtaṃ māṃ yātanādehamāveśya yamakiṃkarāḥ |
raurave nirayaghore cikṣipuryamaśāsanāt || 94 ||
[Analyze grammar]

ṣaṣṭivarṣasahasrāṇi tatrā'haṃ tīvrayātanām |
bhuktvā tenaiva pāpena rākṣasatvamupāgataḥ || 95 ||
[Analyze grammar]

śatavarṣāṇyatītāni rākṣasatve viśāṃpate |
vadāmi tamupāyaṃ me yenāsmānmuktimāpnuyām || 96 ||
[Analyze grammar]

puṇyaṃ tadarpite sādho vadāmi śṛṇu sādaram |
yena tīrthavarasyedaṃ jalaṃ mama mukhe gatam || 97 ||
[Analyze grammar]

tatraiva janmani mayā kṛtvā haridine vratam |
saṃsargānnecchayā vaiśya rātrau jāgaraṇaṃ kṛtam || 98 ||
[Analyze grammar]

dvādaśyāmatha saṃsnātvā bhoktuṃmapi samudyate |
madgṛhe kaścidāyāto vaiṣṇavo viṣṇurūpadhṛk || 99 ||
[Analyze grammar]

kupito'haṃ tamālokya durvaco vadamagrataḥ |
kva gacchasi durācāra dāṃbhikastrījanāṃtare || 100 ||
[Analyze grammar]

ityuktaṃ sa mayā dhīrastulyo mānāpamānayoḥ |
tūṣṇīmeva niketānme nirgatya calito yadā || 101 ||
[Analyze grammar]

tadābhimukhamāyāṃtī patnī mama pativratā |
patitvā pādayostasya taṃ sādhuṃ gṛhamānayat || 102 ||
[Analyze grammar]

mayāpamānitasyāpi na krodho'bhūnmahātmanaḥ |
tayādṛtasyāpyānaṃdo yataḥ sori suhṛtsamaḥ || 103 ||
[Analyze grammar]

tamarcayitvā vidhivadviṣṭare copaveśya sā |
bhojyaṃ bhojaya jīveśa jayatādbhuvanatrayam || 104 ||
[Analyze grammar]

ityukto'haṃ tayā sādhvyā nyagadaṃ taṃ mahāśayam |
mlānavaktraḥ prasannāsyamuttiṣṭha śamaya kṣudhām || 105 ||
[Analyze grammar]

ityuktvā tasya caraṇau noditastanumadhyamā |
prākṣālayaṃ punastaṃ tu niveśyāsanamuttamam || 106 ||
[Analyze grammar]

adadāṃ pātramannena pūrṇaṃ tasmai vivekine |
jalaṃ ca tatkare sādhvyā prerito'haṃ tayā muhuḥ || 107 ||
[Analyze grammar]

upabhujya sa dharmātmā svairaṃ vigatavikriyaḥ |
harerāma harekṛṣṇa japanniti jagāma ha || 108 ||
[Analyze grammar]

kṛtaṃ puṇyamidaṃ vaiśya noditena mayā striyā |
pūrvajanmani yenedaṃ prāpitaṃ tīrthavāri me || 109 ||
[Analyze grammar]

śivaśarmovāca |
viṣṇuśarmannidaṃ vākyamuktvā tiṣṭhati rākṣase |
pathikaḥ sa ca te vāhāḥ prāhuḥ khe divyadehinaḥ || 110 ||
[Analyze grammar]

pathikavāhā ūcuḥ |
bho bho viśāṃpate sādho prāptā apyapamṛtyutām |
tvatprasādādidaṃ vāri pītvā devatvamāgatāḥ || 111 ||
[Analyze grammar]

tvatsaṃge dhanalobhena viṭpate calitā yataḥ |
vigatā na dhanākāṃkṣā maraṇāvasarepyataḥ || 112 ||
[Analyze grammar]

tīrtharājajalasyāsya tiṣṭhato jaṭhare hi naḥ |
maraṇe hyanubhāvāttu maitrī prāptā dhaneśituḥ || 113 ||
[Analyze grammar]

namāmastvāṃ vayaṃ yāmo dhaneśa nagarīṃ prabho |
vimānaistadgaṇānītairnānāmaṇivibhūṣitaiḥ || 114 ||
[Analyze grammar]

prayāhi mā vilaṃbasva tīrthe nigamabodhake |
tvamanenasamaṃ sādho tārayainamapi drutam || 115 ||
[Analyze grammar]

śivaśarmovāca |
ityuktvā te gatāstāta diśyudīcyāṃ samaṃtataḥ |
vimānakiṃkiṇīnādairnādayaṃto'tha rodasī || 116 ||
[Analyze grammar]

atha vaiśyo mama pitā tamāha rajanīcaram |
śarabha uvāca |
uttiṣṭha naya māmāśu tīrthe nigamabodhake || 117 ||
[Analyze grammar]

jvarārttena mayā padbhyāṃ tatra gaṃtuṃ na śakyate |
yo māṃ nayati tattīrthaṃ tvadanyo nāsti kaścana || 118 ||
[Analyze grammar]

śivaśarmovāca |
tatheti tamathāśvāsya vaiśyaṃ sa rajanīcaraḥ |
skaṃdhamāropya vegena tattīrthaṃ pāvanaṃ yayau || 119 ||
[Analyze grammar]

ūṣatustāvubhau tatra viśpatiḥ sa ca rākṣasaḥ |
kurvaṃtau snānamātraṃ tu sarvatīrthottamottame || 120 ||
[Analyze grammar]

athā'haṃ piturākarṇya mahatīṃ guruvedanām |
taṃ prati prerito mātrā calito nijasadmataḥ || 121 ||
[Analyze grammar]

atrāgatya mayā dṛṣṭaḥ sa mahājvarapīḍitaḥ |
mūrdhnā ca vaṃditastena dattāśīrme'bhyabhāṣi ca || 122 ||
[Analyze grammar]

śarabha uvāca |
kimarthamiha bho tāta dūramārge samāgataḥ |
dināni katicittiṣṭhankurvannatra nijakriyām || 123 ||
[Analyze grammar]

vikaṭo nāma me mitraḥ rākṣasaḥ samupaiti vai |
uttiṣṭha vapuṣāmuṣya daṃḍavatpata pādayoḥ || 124 ||
[Analyze grammar]

na bhetavyaṃ tvayāmuṣmāttyaktahiṃsādi karmaṇaḥ |
adhunā tīrthamāsādya sannidhau mama tiṣṭhati || 125 ||
[Analyze grammar]

śivaśarmovāca |
ityukto'haṃ tadā pitrā śarabheṇa mahātmanā |
utthāya patitastasya pādayordaṃḍavadbhuvi || 126 ||
[Analyze grammar]

dorbhyāmutthāpya māṃ so'tha gāḍhamāliṃgya rākṣasaḥ |
svāgataṃ mitraputreti jagādāśiṣamīrayan || 127 ||
[Analyze grammar]

rākṣasa uvāca |
bhāgyavānasi bho tāta yattvamatra samāgataḥ |
piturdharmātmanaḥ śrutvā jvarapīḍāṃ sudāruṇām || 128 ||
[Analyze grammar]

piturāṇyamāpnoṣi tīrthe kṛtvā tilodakam |
snātvā kuru kriyāṃ svīyāḥ pūrvajanmasmariṣyasi || 129 ||
[Analyze grammar]

śivaśarmovāca |
evamuktastadā tena snātuṃ tīrthe varāṃbhasi |
praviṣṭo'haṃ smaraṃstāta pūrvajanmaśubhāśubham || 130 ||
[Analyze grammar]

snātvā vidhivadatraiva pituraṃtikamāgataḥ |
apṛcchaṃ rakṣaso vṛttaṃ kuto'yaṃ dharmadhīriti || 131 ||
[Analyze grammar]

pitroktaṃ rakṣaso vṛttaṃ vāhānāṃ pathikasya ca |
śrutvā'haṃ tīrtharājasya stutimasya cakāra vai || 132 ||
[Analyze grammar]

pitā me roganirmukto bhaviṣyati yadā tadā |
yāsyāmi gṛhamityatra daśoṣitamahāni me || 133 ||
[Analyze grammar]

daśāhābhyaṃtare tāta tātasya maraṇaṃ mama |
abhūdardhajale hyasya tīrtharājasya paśyataḥ || 134 ||
[Analyze grammar]

atho garuḍamāruhya vakṣaso dhārayanśriyam |
ājagāma svayaṃ viṣṇurnavīna ghanavigrahaḥ || 135 ||
[Analyze grammar]

pītavāsā caturbāhuḥ paṃkajāruṇalocanaḥ |
brahmeṃdrādibhirādivyaiḥ sanāthairaṃdhakāriṇā || 136 ||
[Analyze grammar]

sevyamāno guṇagrāmāngāyadbhiḥ kinnaraiḥ saha |
hāhāhūhūprabhṛtibhiḥ stūyamānaśca sarvataḥ || 137 ||
[Analyze grammar]

dattvā svakīya sārūpyamāropya garuḍaṃ tadā |
pitaraṃ mama brahmādyairvṛto vaikuṃṭhamāruhat || 138 ||
[Analyze grammar]

pituḥ sārūpyamālokya viṣṇorahamaciṃtayam |
iti citte tadālokya jātatatvodaye tadā || 139 ||
[Analyze grammar]

na hi varṇayituṃ śakyo hyasya tīrthaśiromaṇeḥ |
mahimā yajjalārddhe syānmṛto jaṃtuścaturbhujaḥ || 140 ||
[Analyze grammar]

na mayā sarvathā tyājyaṃ tīrtharājamidaṃ nanu |
aṃjasā dṛḍhamāhātmyaṃ dhanarogāditṛṣṇyā || 141 ||
[Analyze grammar]

pituratroṭaje tāvatsthātavyaṃ hi mayā mama |
yāvattu karmaṇāṃ bhuktaḥ prārabdhānāṃ mahītale || 142 ||
[Analyze grammar]

evaṃ viciṃtayitvā ca pituḥ kṛtvā tu satkriyām |
rakṣasā tena sahitaḥ sthito'haṃ mokṣavāṃchayā || 143 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe kāliṃ |
dīmāhātmye caturadhikadviśatatamo'dhyāyaḥ || 204 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 204

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: