Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 202 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

devala uvāca |
śṛṇuṣva bho mahāprājña dilīpasya mahīpateḥ |
kathāṃ divyāṃ vicitrāṃ ca śṛṇutāṃ pāpanāśinīm || 1 ||
[Analyze grammar]

vaivasvatamanorvaṃśe dilīpo bhūbhujāṃ varaḥ |
āsītprācīnabarhistu svāyaṃbhuvamanoriva || 2 ||
[Analyze grammar]

sa tu dharmabhṛtāṃ śreṣṭho dharmeṇa pratipālayan |
mahīṃ mahīpatirlokānguṇairāddhairaraṃjayat || 3 ||
[Analyze grammar]

magadhādhipateḥ putrī mahiṣī tasya bhūpateḥ |
sudakṣaṇākhyayā khyātā śacīvāsīddivaspateḥ || 4 ||
[Analyze grammar]

gate mahati kāle tu mahiṣyāṃ nābhavatsutaḥ |
dadhyāviti nijasvāṃte sa samrāṭkośalādhipaḥ || 5 ||
[Analyze grammar]

ratnākarasumervādi nagaratnairvirājitam |
dhṛtaṃ bhūvalayaṃ doṣo bhūṣāyai nāprajasya me || 6 ||
[Analyze grammar]

vargatrayī yathākālaṃ sevitā na virodhitā |
tathāpi me'napatyasya na saukhyaṃ vidyate hṛdi || 7 ||
[Analyze grammar]

yajñairārādhito viṣṇuriṃdrādyāśca surottamāḥ |
dīrghikārāmakūpāśca kāritāḥ sarvato bhuvi || 8 ||
[Analyze grammar]

gobhūhiraṇyavāsobhiḥ ṣaḍrasānvitabhojanaiḥ |
viprā atithayaścaiva bhaktyā saṃtoṣitā mayā || 9 ||
[Analyze grammar]

vṛtyarthaṃ pṛthivīpālānuddhṛtya yudhi dharmataḥ |
dhanena mahatā kośo mayā hi bahulīkṛtaḥ || 10 ||
[Analyze grammar]

unmārgagāmino mattā nijadharmavilaṃghinaḥ |
vimukhaḥ pitṛdevebhyo daṃḍyāste daṃḍitā mayā || 11 ||
[Analyze grammar]

paṃcaparvasu vaiṣṇavyāṃ ravau pitrye ca karmaṇi |
daśamyaikādaśītithyorna strīsevā kṛtā mayā || 12 ||
[Analyze grammar]

ṛtukālāvadhau snātāṃ svastriyaṃ nāhamatyajam |
anṛtāvapi tadyogye kāle cetprārthitastayā || 13 ||
[Analyze grammar]

tadā tasyāṃ sakāminyāṃ sakāmaṃ ramitaṃ mayā |
evaṃ dharmārthakāmā me yathākālaṃ niṣevitāḥ || 14 ||
[Analyze grammar]

mahiṣyāṃ kena doṣeṇa jāyate me na saṃtatiḥ |
atītānāgatajñāno vasiṣṭho gurureva naḥ || 15 ||
[Analyze grammar]

kathayiṣyati taṃ doṣaṃ yanme putro na jāyate |
devala uvāca |
ityālocya sa bhūpālo gamiṣyannāśramaṃ guroḥ |
maṃtriṣvāropayāmāsa kośalāmṛddhikośalām || 16 ||
[Analyze grammar]

atha prajāsṛjaṃ devaṃ pūjayitvāśramaṃ guroḥ |
pratasthāte putrakāmau daṃpatī tau śubhe'hani || 17 ||
[Analyze grammar]

katicidvāsarairmārgamullaṃghyaikarathe sthitau |
tau daṃpatī guroḥ sāyamāśramaṃ prāpatuḥ śubham || 18 ||
[Analyze grammar]

vaiśvadevāṃta saṃprāptātithisatkārakṛnmunim |
hutāśanahutadravyaprasaraddhūmamālayā || 19 ||
[Analyze grammar]

pavitrayaṃtamātmasthānmunīnāgaṃtukānapi |
mṛgairdūrvāpratānaughaprapūrṇodaramaṃtharam || 20 ||
[Analyze grammar]

abhyāgacchadbhirabhito maṃḍapaṃ sa mṛgīgaṇaiḥ |
vāsavṛkṣamilatpakṣikulakolāhalākulam || 21 ||
[Analyze grammar]

parasparavinirmuktavairavyāghramṛgādikam |
japadhyānapararṣīṇāṃ kṣaṇaśrāṃtaśrutidhvanim || 22 ||
[Analyze grammar]

anadhyayanakālottha krīḍāraktakumārakam |
tasminvasiṣṭhamadrāṣṭāṃ daṃpatī tau kṛtakriyam || 23 ||
[Analyze grammar]

bṛsyāṃ niṣaṇamavyagramaruṃdhatyopasevitam |
sa vavaṃde guroḥ pādau mahiṣī sā ca tatstriyaḥ || 24 ||
[Analyze grammar]

āśiṣā gururapyenaṃ yuyojāruṃdhatī ca tām |
atithiṃ tamathābhyarcya madhuparkādibhirguruḥ || 25 ||
[Analyze grammar]

arhaṇairarhatāṃ śreṣṭho vasiṣṭha iti pṛṣṭavān |
vasiṣṭha uvāca |
bho bho bhūmibhṛtāṃ śreṣṭha rājye kuśalamasti te || 26 ||
[Analyze grammar]

kule ca kaccilloke ca nijadharmānuvarttini |
dharmeṇa pālitā kaccitvayā vīravasuṃdharā || 27 ||
[Analyze grammar]

saṃvarddhayati te kośaṃ dharmadhīriva sātvikī |
tava jānapadā rājanpaurāśca sthitimātmanaḥ || 28 ||
[Analyze grammar]

sāravaṃto vimuṃcaṃti kaccinnāṃbudhayo yathā |
snehena sāhacaryeṇa sahavāsatayā prabho || 29 ||
[Analyze grammar]

lakṣmīnārāyaṇāyete kaccitte puradaṃpatī |
kāmyavratāni rājeṃdra prajānāṃ nagare tava |
phalaṃti vāṃchitaṃ kacciddharicaṃdanavaddivi || 30 ||
[Analyze grammar]

devala uvāca |
pṛṣṭvaivaṃ sa muniśreṣṭho vasiṣṭho munipuṃgavaḥ |
yogaprabhāvopanatairnṛpaṃ bhojyairabhojayat || 31 ||
[Analyze grammar]

aruṃdhatīca tāṃ rājñīṃ bahvādarasamanvitā |
nānāvyaṃjanapakvānnairabhojayadudāradhīḥ || 32 ||
[Analyze grammar]

kṛtabhojanamāsīnaṃ svasthaḥ svasthaṃ munirnṛpam |
punaḥ papraccha saṃgṛhya pāṇinā pāṇimānatam || 33 ||
[Analyze grammar]

vasiṣṭha uvāca |
saptāṃga saṃyutaṃ rājyaṃ nijadharmarataprajam |
prītabaṃdhujanāmātyaṃ śastrāstravidhivadbhaṭam || 34 ||
[Analyze grammar]

vaśyamitraṃ hṛtāmitraṃ kṛṣṇārcāparamānasam |
yasyāsti nṛpate rājyaṃ svargarājyena tasya kim || 35 ||
[Analyze grammar]

ikṣvākuvaṃśarājānaḥ putrānutpādya dhārmikāḥ |
rājyaṃ ca teṣu vinyasya prapannāstapasi prabho || 36 ||
[Analyze grammar]

tvaṃ yuvā dṛṣṭaputrāsyo nādhikārī tapovidhau |
kimarthamāgato hyatra rājyaṃ tyaktvā tathāvidham || 37 ||
[Analyze grammar]

rājovāca |
brahmannāhaṃ tapaḥ kartumāgatastāvakāśrame |
svargakāmanayā tyaktvā rājyamatra tathāvidham || 38 ||
[Analyze grammar]

brahmansatyamidaṃ coktaṃ bhavatā yattapovanam |
rājyamāropya putreṣu prāptā ikṣvākuvaṃśajāḥ || 39 ||
[Analyze grammar]

na taistyaktaṃ mahīrājyamidaṃ svargagatairapi |
tanmūrtirasyāṃ vimanāstiṣṭhati hyeva saṃtatiḥ || 40 ||
[Analyze grammar]

yathā bālyaṃ gataṃ tāta yauvanaṃ ca samāgatam |
yāsyatyadopi ca tathā jarāpyeṣyati niścitam || 41 ||
[Analyze grammar]

jaraso'nataraṃ mṛtyuḥ puruṣasya na saṃśayaḥ |
mṛtyuṃgate mayi brahmanvinātanayasaṃbhavam || 42 ||
[Analyze grammar]

kasyedaṃ jagatīrājyaṃ bhaviṣyati guro vada |
tasmādapatyahīnasya rājye'pi mama tiṣṭhataḥ || 43 ||
[Analyze grammar]

mamatvaṃ vidyate nātra purastāttadabhāvataḥ |
vargatrayasya vai samyaksaṃvettā tvaṃ guro mama || 44 ||
[Analyze grammar]

kena doṣeṇa me putro jāyate na taponidhe |
dhyānena doṣamālokya taṃ guro kathayāśume || 45 ||
[Analyze grammar]

tasya pratikriyāṃ kuryāṃ śrutvā saṃtānalabdhaye |
devala uvāca |
ityākarṇya vasiṣṭhastu vacastasya mahīpateḥ || 46 ||
[Analyze grammar]

uvāca saṃtatistaṃbhahetuṃ vīkṣya samādhinā |
vasiṣṭha uvāca |
tvaṃ purā rājaśārdūla saṃsevya suranāyakam || 47 ||
[Analyze grammar]

snātāmimāṃ vadhūṃ smṛtvā calito nijamaṃdiram |
gacchatastvarayā tāta saṃtānotkaṃṭhitasya te || 48 ||
[Analyze grammar]

āsītsuratarormūle kāmedhanuḥ sthitā pathi |
utpāditā tvayā tasyāḥ pūjyāṃghrirajaso'tiruṭ || 49 ||
[Analyze grammar]

pradakṣiṇanamaskārasadācāramakurvatā |
sā'śapattvāmatikrodhātputro notpatsyate tava || 50 ||
[Analyze grammar]

mama saṃtānaśuśrūṣāṃ yāvattvaṃ na kariṣyasi |
gacchaṃstvamṛtudānāya tvarayā sutakāmukaḥ || 51 ||
[Analyze grammar]

tanmanā nāśrṛṇoḥ śāpaṃ nayaṃtākṣaninādataḥ |
tasyāḥ sutāsutāṃ dhenuṃ naṃdinīṃ sasutāṃ mama || 52 ||
[Analyze grammar]

ārādhayānayā vadhvā sārddhaṃ sā dāsyate sutam |
devala uvāca |
ityuktavati tatrarṣau vasiṣṭhe sā tu naṃdinī || 53 ||
[Analyze grammar]

tapovanātsamāyātā vatsasnehasnutastanī |
tāṃ dṛṣṭvā hṛṣṭahṛdayo vasiṣṭho munipuṃgavaḥ |
uvāca bhūpatiṃ bhūyo darśayitvā ca naṃdinīm || 54 ||
[Analyze grammar]

vasiṣṭha uvāca |
rājansamāgatā hyeṣā smṛtamātraśubhāhvayā |
ato viddhi samīpasthāṃ kāryasiddhimihātmanaḥ || 55 ||
[Analyze grammar]

ārādhitānugatyeyaṃ tvayāraṇye tathāśrame |
vadhvā prasādātte putraṃ dāsyate nātra saṃśayaḥ || 56 ||
[Analyze grammar]

yathānābhibhavedenāṃ jaṃtuḥ kaścidvanodbhavaḥ |
tathā cāraya rājeṃdra vane hiṃsro dhanurddhara || 57 ||
[Analyze grammar]

devala uvāca |
tatheti laghuvādine nṛpataye snuṣāyai ca sakṣapāśayanahetave saduṭajaṃ dadau tāpasaḥ |
sa tatra sahabhāryayā samadhiśayyadarbhāstṛtāṃ mahīmagamayanniśāṃ niyatamānaso viśpatiḥ || 58 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe kāliṃdīmāhātmye dvyadhikadviśatatamodhyāyaḥ || 202 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 202

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: