Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 201 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada ucāva |
athāvaruhya tau vṛkṣātpitṛputrau suvismitau |
dṛṣṭvā haripadaprāptimabhūtāṃ pāpinorapi || 1 ||
[Analyze grammar]

śivaśarmātha vipreṃdraḥ śrutvā tīrthastutiṃ tadā |
gaṇoktāṃ viṣṇuśarmāṇamuvāca sutamātmanaḥ || 2 ||
[Analyze grammar]

śivaśarmovāca |
yatpadaṃ na sulabhaṃ dvijanmanāṃ sādhitena tapasāpi līlayā |
prāpatuḥ śabaradaṃṣṭriṇau ca tattīrtharājamahimā vilokya tām || 3 ||
[Analyze grammar]

janmanaḥ prabhṛti tāvadāmṛteḥ pāpināvapi ca yatprabhāvataḥ |
jagmatuḥ suta hareḥ sarūpatāmasya tīrthavṛṣabhasya kā stutiḥ || 4 ||
[Analyze grammar]

śuddhasatvamapi rūpamaiśvaraṃ kvāmbujanmajanidevadurllabham |
tāmasau kva mṛganāthabhillakau kiṃ tu tīrthamidamadbhutakriyam || 5 ||
[Analyze grammar]

tāta bho patati vedhasaḥ padātjaṃturaṃtamadhigamya karmaṇām |
atra devagurunirmite mṛtiṃ prāpya mādhavapadānna vicyutiḥ || 6 ||
[Analyze grammar]

nārada uvāca |
evaṃ pratyakṣamālokya māhātmyaṃ sa dvijottamaḥ |
tīrthasyāsya guro rājansnātuṃ tatra pracakrame || 7 ||
[Analyze grammar]

mukha daṃta padānāṃ saḥ kṛtvā śuddhiṃ ca cetasaḥ |
paṃcakacchaḥ śikhābaṃdhopagrahī mādhavaṃ smaran || 8 ||
[Analyze grammar]

aśvakrāṃteti ślokena pāṭhena taṭamṛttikām |
spṛśaṃstayaiva vidadhattilakaṃ jalamāviśat || 9 ||
[Analyze grammar]

tatra pravāhābhimukho nimajjanpunarutthitaḥ |
punarmagno hariṃ smṛtvā gaṃgāṃ ca janapāvanīm || 10 ||
[Analyze grammar]

ayodhyādyāpurīḥ sapta punarutthāya saṃsmaran |
punarmamajja salile goviṃdārpitamānasaḥ || 11 ||
[Analyze grammar]

kṛtvā yathāvidhisnānaṃ dhautavastre ca paryadhāt |
bahirāgatya tilakaṃ cakre ca dvijasattamaḥ || 12 ||
[Analyze grammar]

karapādaśikhāsūtrairdarbhāṃśca vidadhadvaśī |
saṃdhyāṃ cakāra vidhivattarpaṇaṃ trividhaṃ tathā || 13 ||
[Analyze grammar]

sūryāya kusumairdattvā sa jalairarghamādṛtaḥ |
śirobaddhāṃjalipuṭo namaścakre dvijottamaḥ || 14 ||
[Analyze grammar]

āvāhanādi naivedyaparyaṃtamatha viprarāṭ |
jagatpūjyapadābjasya viṣṇoḥ pūjāmacīkarat || 15 ||
[Analyze grammar]

kṛtakriyaḥ sūpaviṣṭaḥ tādṛśaṃ sutamātmanaḥ |
jagāda saṃsmaranpūrvajanmakarmaṇi kṛtsnaśaḥ || 16 ||
[Analyze grammar]

śivaśarmovāca |
viṣṇuśarmanna te mithyā vākyaṃ tāta yataḥ smṛtiḥ |
atra snānena me jātā pūrveṣāṃ janmakarmaṇām || 17 ||
[Analyze grammar]

ākarṇaya māhābhāga kathayāmi tavāgrataḥ |
purāhamanvaye jāto viśāṃ dhanikadharmiṇām || 18 ||
[Analyze grammar]

pitā me śarabho nāmnā kānyakubje pure'vasan |
vāṇijyenārjayanvittaṃ bhūridharmadhanāśritaḥ || 19 ||
[Analyze grammar]

vyatītastu mahānkālastasya nābhavadātmajaḥ |
jarāgṛhītadehasya tacciṃtāturacetasaḥ || 20 ||
[Analyze grammar]

aciṃtayadahorātramiti vaiśyavarastadā |
vinā sutena me vyarthaṃ dhanaṃ bhūryapi saṃcitam || 21 ||
[Analyze grammar]

ṛte sutamṛṇīloke pitṝṇāṃ dhanavānapi |
sajalo'pi vinā varṣaṃ cātakānāṃ yathā ghanaḥ || 22 ||
[Analyze grammar]

pumānjayati saṃtatyā viśvaṃ dharmadhurīṇayā |
śaktyā trividhayā rājā vipakṣamiva durjayam || 23 ||
[Analyze grammar]

prīṇāti saṃtatiḥ śuddhā sumanaḥ pitṛmānavān |
mitrapratyarthyu yadāsīnānsūnṛtā vāgyatheritā || 24 ||
[Analyze grammar]

udayasthena putreṇa varddhate svayaśaḥ pituḥ |
nirmalaṃ dvijarājena nīraṃ tīranidheriva || 25 ||
[Analyze grammar]

tasmādyatetsutotpatyai śarīreṇa dhanena vā |
tamṛte hi dvayaṃ vyarthaṃ janānāṃ taḍidāyuṣām || 26 ||
[Analyze grammar]

evaṃ ciṃtayatastasya gṛhe munivarastadā |
devalo'tīdriyajñāno varaṃ dātuṃ samāyayau || 27 ||
[Analyze grammar]

āgataṃ taṃ samālokya pratyutthāyāsanātpitā |
dattvārghamatha pādyaṃ ca vavaṃde śirasā munim || 28 ||
[Analyze grammar]

upaveśyāsane datte svahastena pitā mama |
papraccha ca muniśreṣṭhaṃ devalaṃ devadarśanam || 29 ||
[Analyze grammar]

svāgataṃ tu muniśreṣṭha śamasti bhavatāṃ kule |
tapaḥ svādhyāyaniyamā niṣpratyūhā bhavaṃti ca || 30 ||
[Analyze grammar]

kāle cātithayaḥ kaccidāyāṃti bhavadāśrame |
kaccidāśramavṛkṣā vaḥ phalaṃti manasepsitam || 31 ||
[Analyze grammar]

vyāghrādayo na kurvaṃti kaccidvairaṃ mṛgādibhiḥ |
tvadīyāśramamabhyetya bhrātaro bhrātṛbhiryathā || 32 ||
[Analyze grammar]

tavāṭanaṃ bhuvi mude gṛhiṇāmanyathā katham |
teṣāṃ gṛhādhimagnānāṃ darśanaṃ kva bhavādṛśaḥ || 33 ||
[Analyze grammar]

haripādarajobuddheḥ kāmaṃ kāmo na kutracit |
mune tava tathāpyāśu hetumāgamane vada || 34 ||
[Analyze grammar]

śivaśarmovāca |
ityuktastena sa munirdevalo devapūjitaḥ |
abravīttanmanobhāvaṃ jñātukāmo viśāṃpatim || 35 ||
[Analyze grammar]

devala uvāca |
vaiśyavarya tvayā bhūri dhanaṃ dharmeṇa saṃcitam |
karoṣi yena dharmajña nityanaimittikī kriyāḥ || 36 ||
[Analyze grammar]

ādaraṃ rājasadasi dhanena labhate naraḥ |
subhaṭaḥ śatrusaṃgrāme vikrameṇa yathā jayam || 37 ||
[Analyze grammar]

gṛhasthastu dhanaṃ prāpya parāṃ puṣṭiṃ vrajatyalam |
śaratpariṇataṃ sasyamanaḍvāniva viśpate || 38 ||
[Analyze grammar]

dhanināṃ na vimuṃcaṃti baṃdhavo'nye ca ye janāḥ |
madhumatsumano yuktaṃ pādapaṃ madhupā iva || 39 ||
[Analyze grammar]

dhanābhāvena gṛhiṇāṃ kṛśatvamupajāyate |
sarvato grīṣmasamaye nabhasāṃ sarasāmiva || 40 ||
[Analyze grammar]

taddhanaṃ varttate bhūri gṛhe tava viśāṃpate |
kutaḥ kṛśatvamaṃgānāṃ gopyaṃ cenna vadādya me || 41 ||
[Analyze grammar]

vaiśya uvāca |
hitopadeśaviratā bhavaṃtaḥ pitaro yathā |
gopanīyaṃ bhavadbhyaḥ kiṃ mādṛśaiḥ putratāṃ gataiḥ || 42 ||
[Analyze grammar]

tvatprasādānmuniśreṣṭha sarvato'sti śivaṃ mama |
vārddhakepi sutābhāvo duḥkhamekamidaṃ mama || 43 ||
[Analyze grammar]

tasmātkṛśatvamaṃgānāṃ viddhi me munipuṃgava |
bibhemyahaṃ pitṛṛṇādyato'dhaḥ patanaṃ nṛṇām || 44 ||
[Analyze grammar]

tamupāyaṃ kuru mune yena syāṃ sutavānaham |
kiṃcitkartumaśakyaṃ na bhūtale'tra bhavādṛśaiḥ || 45 ||
[Analyze grammar]

śivaśarmovāca |
ityākarṇya vacastasya vaiśyavaryasya devalaḥ |
manaḥ kṣaṇaṃ sthiraṃ kṛtvā dadhyau mīlitalocanaḥ || 46 ||
[Analyze grammar]

saṃtatermatpiturdṛṣṭvā pratibaṃdhasya kāraṇam |
devalotīṃdriyajñānī babhāṣe kārayansmṛtim || 47 ||
[Analyze grammar]

devala uvāca |
ekadā tu purā vaiśya taveyaṃ dharmacāriṇī |
yaṃ cakāra svacitte taṃ kathayāmi manoratham || 48 ||
[Analyze grammar]

gurviṇī yadyahaṃ gauri bhave'haṃ śaṃbhuvallabhe |
tadā tvāṃ toṣayiṣyāmi ṣaḍrasānvitabhojanaiḥ || 49 ||
[Analyze grammar]

dhūpadīpakamālābhistāṃbūlairnṛtyabādhakaiḥ |
taṃtrīmukhodgatairgītairnānāvidhavilepanaiḥ || 50 ||
[Analyze grammar]

evaṃ pratiśrutya puraḥ sakhīnāṃ dayitā tava |
pratīkṣamāṇā taṃ kālaṃ tasthau tadbhaktisaṃyutā || 51 ||
[Analyze grammar]

tasminnevābhavadgarbho māse'syā yoṣitastava |
ūcurenāṃ tataḥ sakhyaḥ sarvāḥ sasnehacetasaḥ || 52 ||
[Analyze grammar]

yastvayā vāṃchito garbho gauryā saṃpratipāditaḥ |
ataḥ pratiśrutaṃ devyāḥ pūjanaṃ subhage kuru || 53 ||
[Analyze grammar]

nocedvikārādbhavati vighnaṃ tu tadanuṣṭhitāt |
toṣitā roṣitāścātra devyo hi varaśāpadāḥ || 54 ||
[Analyze grammar]

sakhībhiriti te bhāryā kathiteyaṃ mudānvitā |
tvāmuvāca mahābhāgā vinayena pativratā || 55 ||
[Analyze grammar]

nātha pūjayituṃ gaurīṃ vāṃchāmyakhilakāmadām |
yatprasādādahaṃ yātā vāṃchitārthavatī prabho || 56 ||
[Analyze grammar]

vaiśyavarya tvamevaitacchrutvāsyā vacanaṃ śubham |
amanyata garbhavatīmenāṃ nijagṛheśvarīm || 57 ||
[Analyze grammar]

paramotsavayā modamānaḥ sadyo bhavānapi |
bhṛtyānājñāpayāmāsa pūjāvastūpapādane || 58 ||
[Analyze grammar]

tairānāyya samastāni vastūni bhavatā tataḥ |
asyai dattāni madhvanna drākṣā gaṃdhādikānyapi || 59 ||
[Analyze grammar]

tato nijasakhīḥ sarvā āhūyedamidaṃ jagau |
sakhyaḥ samastāḥ sāmagrī samānītāṃbikārcane || 60 ||
[Analyze grammar]

nītvā pūjopakaraṇaṃ yūyaṃ yātāṃbikālayam |
saṃtoṣayata tāṃ devīṃ pūjayā vidhidṛṣṭayā || 61 ||
[Analyze grammar]

gurviṇīti kule'smākaṃ na niryāti gṛhādbahiḥ |
ato'haṃ nāgamiṣyāmi yūyaṃ yāta tadarcane || 62 ||
[Analyze grammar]

ityājñaptāstu tāḥ sakhyo nītvopakaraṇaṃ yayuḥ |
aṃbikālayamunmattabhramadbhramaraketanam || 63 ||
[Analyze grammar]

kokilākulasaṃkeli sahakārakulākulam |
haṃsasārasacakrāhvamaṃḍitaṃ svacchasārasam || 64 ||
[Analyze grammar]

mahādevaguṇālāpi śukasārisamāvṛtam |
hārapūrālatāseke tatparo mā sakhīdharam || 65 ||
[Analyze grammar]

umāpaterumāpādanyāsapūtamahītalam |
sphaṭikopalasaṃbaddha jalādhārasuradrumam || 66 ||
[Analyze grammar]

pārvatīpatisaṃnāṭya gāyadgaṃdharvanāditam |
mandānilamanāgdhūta cūtacaṃpakakorakam || 67 ||
[Analyze grammar]

nṛtyanmayūranirhrāda pratinādilatāgṛham |
tallīlācalavidyotamānaṃ ratnalasatprabham || 68 ||
[Analyze grammar]

tatra gatvā girisutāṃ praṇemustāḥ sabhartṛkāḥ |
pradakṣiṇīkṛtya tato bhaktyā tāṃ ca babhāṣire || 69 ||
[Analyze grammar]

jagadaṃbe namatubhyaṃ śanno dehi śivapriye |
tvatpūjārthe samānīto balireṣa pragṛhyatām || 70 ||
[Analyze grammar]

vaiśyastu śarabho nāmnā tasyāsti lalitāṃganā |
tayābhilaṣito garbhastatprāptau tava pūjanam || 71 ||
[Analyze grammar]

tvatprasādādabhūttasyāḥ sa garbhaḥ śaṃbhuvallabhe |
tvatpūjanāya prahito balirasmābhireṣakaḥ || 72 ||
[Analyze grammar]

tasyāḥ kule garbhavatī na nireti bahirgṛhāt |
ataḥ sā nāgatā devi prasīdaina gṛhāṇa vai || 73 ||
[Analyze grammar]

ityuktvā tāṃ tadā vaiśya tvatstrīsakhyastu taṃ balim |
samarpayitvā vidhivadānarcuścaṃdanādibhiḥ || 74 ||
[Analyze grammar]

prativākyamalabdhvā tā gauryā pratyāyayurgṛham |
nijasakhyai samācakhyurviṣaṇṇāṃ tāṃ śivapriyām || 75 ||
[Analyze grammar]

tāsāmākarṇya vacanamiti vaiśya tavābalā |
unmanāściṃtayāmāsa kuto gaurīnapi priye || 76 ||
[Analyze grammar]

sā jānāti yathā bhaktistatpūjāyā kṛtā mayā |
tādṛśīnāṃ kimajñātaṃ bāhyaṃ cābhyaṃtaraṃ nṛṇām || 77 ||
[Analyze grammar]

na gatāhaṃ yatastatra tajjānātyapi kāraṇam |
mayā dattena balinā kutaḥ sā na tutoṣa vai || 78 ||
[Analyze grammar]

nāhamanyatprajānāmi tadatoṣe hi kāraṇam |
ṛte madagatestatra nūnaṃ ramye tadālaye || 79 ||
[Analyze grammar]

yadatītaṃ na tacchakyamanyathākartumadya vai |
garbhānmuktā gamiṣyāmi tatpūjāyai tadālaye || 80 ||
[Analyze grammar]

namastasyai mahādeva bhāryāyai sā karotu śam |
ityuktvā dadhatī garbhaṃ tasthau vaiśya tavāṃganā || 81 ||
[Analyze grammar]

śivaśarmovāca |
viṣṇuśarmannidaṃ pūrvavṛttamājñāya matpitā |
papraccha muniśārdūlaṃ devalaṃ jñānavattaram || 82 ||
[Analyze grammar]

vaiśya uvāca |
mune yathā pratiśrutā pūjā te snuṣayā tayā |
tathaivākāri pārvatyā viṣāde kāraṇaṃ vada || 83 ||
[Analyze grammar]

yato'sau na gatā tatra tajjānāti śivāsvataḥ |
sakhībhyaścoktamasyāstadviṣaṇṇā sā kutobhavat || 84 ||
[Analyze grammar]

devala uvāca |
vaiśyavarya śṛṇuṣvedaṃ kāraṇaṃ kathayāmi te |
yatastasyā viṣādo'bhūtpārvatyā garbhanāśakaḥ || 85 ||
[Analyze grammar]

nivṛttāsu sakhīṣvasyāḥ saṃpūjya skaṃdamātaram |
vijayā pārvatīṃ prāha kautūhalasamanvitā || 86 ||
[Analyze grammar]

vijayovāca |
girije śraddhayā tubhyaṃ dattomūbhirayaṃ bali |
mānuṣībhiḥ kutaḥ prītā nābhavastvaṃ varānane || 87 ||
[Analyze grammar]

dhūpadīpakanaivedyaiḥ pūjitā toṣahetave |
pratyutākāraṇaṃ devi tvaṃ viṣādaṃ kuto gatā || 88 ||
[Analyze grammar]

devala uvāca |
ityākarṇya vacaḥ sakhyā devī devavarārcitā |
abravīdvijayāṃ vaiśya viṣāde kāraṇaṃ sakhīm || 89 ||
[Analyze grammar]

pārvatyuvāca |
vijaye sakhi jānāmi vaiśyabhāryā gṛhādbahiḥ |
nirgaṃtumakṣamāṃ garbhadhāraṇāsvavivekataḥ || 90 ||
[Analyze grammar]

samāgatāstu tatsakhyo matpūjāyai tadīritāḥ |
mādṛśo na ca gṛhṇaṃti parahastakṛtaṃ balim || 91 ||
[Analyze grammar]

tatpatiścetsamāyāsyadabhaviṣyattadā śivam |
tasyāstu madavajñāto garbhapāto bhaviṣyati || 92 ||
[Analyze grammar]

yadvrataṃ pūjanaṃ yacca kartuṃ na kṣamateṃganā |
tatkārayati nāthena na bhaṃgaḥ syāttayoḥsakhi || 93 ||
[Analyze grammar]

athavā vipramukhyena pṛṣṭvā patimananyadhīḥ |
yataḥ svayamanāgatya tatkṛtaṃ me tayārcanam || 94 ||
[Analyze grammar]

na kāritaṃ ca bhartrāto bhavitā dohado'phalaḥ |
yadyubhau tau samāgatya daṃpatī śraddhayā punaḥ || 95 ||
[Analyze grammar]

māṃ pūjayiṣyataḥ putro bhaviṣyati tadā tayoḥ |
devala uvāca |
saśāpo na tvayā vaiśya na caiva tava bhāryayā || 96 ||
[Analyze grammar]

śrutaḥ sakhībhirasyā no prasādaśca tayārpitaḥ |
tayorajñānato vaiśya yuvayornābhavatsutaḥ || 97 ||
[Analyze grammar]

ajānato pratividhiṃ paratrātra sukhapradam |
etatte kathitaṃ vaiśya saṃtānābhāvakāraṇam || 98 ||
[Analyze grammar]

vasiṣṭhena yathāpūrvaṃ dilīpasya mahīpateḥ |
tacchrutvā sa yathā rājā naṃdinīṃ samatoṣayat || 99 ||
[Analyze grammar]

sastrīkastvaṃ tathā vaiśya gauriṃ toṣaya kāmadām |
sā yathārādhitā rājñe dilīpāya dadau sutam || 100 ||
[Analyze grammar]

ārādhaya tathā gaurīṃ tvaṃ sā tubhyaṃ ca dāsyati |
vaiśya uvāca |
dilīpa iti bhūpaḥ kaḥ kā ca sā naṃdinī mune || 101 ||
[Analyze grammar]

yāmārādhyasutaṃlebhesabhūyobhūpasattamaḥ |
maheśādisurānmuktvā trivarṇaphaladāyinaḥ || 102 ||
[Analyze grammar]

ārādhitā kutaḥ saiva sutārthaṃ tena bhūbhujā |
etatsarvaṃ samākhyāhi mune yatpṛṣṭavānaham |
śrutvā tato girisutāṃ seviṣye saha bhāryayā || 103 ||
[Analyze grammar]

śivaśarmovāca |
gaditamiti niśamya viṣṇuśarmanvinayayutena viśā madīya pitrā |
muniriti gadituṃ dilīpavṛttaṃ jagati pavitrataraṃ vicakrame saḥ || 104 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe kāliṃdī |
māhātmye ekādhikadviśatatamo'dhyāyaḥ || 201 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 201

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: