Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 197 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

kumārā ūcuḥ |
pitaryevaṃ vanaṃ prāpte paścādāgatya nārada |
jananīṃ tarjayāmāsa dhuṃdhukārī mahākhalaḥ || 1 ||
[Analyze grammar]

kva vittaṃ tiṣṭhati brūhi mātaraṃ prati nārada |
sarvathā tvāṃ haniṣyāmi na cedbrūyā nidhānakam || 2 ||
[Analyze grammar]

sā tasya vacanāttrastā rātrau duḥkhitamānasā |
nipatya kūpe tu mṛtā lokairjñātvā bahiḥ kṛtā || 3 ||
[Analyze grammar]

gokarṇastāṃ tu nirhṛtya dvijaistajjñātibāṃdhavaiḥ |
tīrthayātrāṃ yayau prājñaḥ samaduḥkhasukho mune || 4 ||
[Analyze grammar]

dhuṃdhukārī gṛhe tiṣṭhansvake paṇyavadhūvṛtaḥ |
atyugrakarmācāreṇa tatpoṣaṇavimūḍhadhīḥ || 5 ||
[Analyze grammar]

bhūṣaṇānyabhilipsyaṃtyastamūcurvārayoṣitaḥ |
bhobho priya vayaṃ sarvāṃstvayānāthena saṃgatāḥ || 6 ||
[Analyze grammar]

sthitā naivātra kopyanyo dhanadobhyeti mānada |
tasmātsūkṣmāṇi vastrāṇi bhūṣaṇāni dyumaṃti ca || 7 ||
[Analyze grammar]

dehi nocedvrajiṣyāmastvatsakāśānnarāṃtaram |
iti śrutvā vacastāsāṃ ciṃtayitvā kṣaṇaṃ sa ca || 8 ||
[Analyze grammar]

nirgataḥ svagṛhādrātrau kāmāṃdho mṛtyumasmaran |
muṣitvā kasyacidgehādvastrāṇyābharaṇāni ca || 9 ||
[Analyze grammar]

dadau tābhyo mudāyuktaḥ prītyai tāsāṃ sa nārada |
tāni dṛṣṭvā hyamūlyāni vastrāṇyābharaṇāni ca || 10 ||
[Analyze grammar]

tāḥ striyaściṃtayāmāsuścauryeṇaitāni cāmunā |
āhṛtānīti niścitya parasparamamaṃtrayan || 11 ||
[Analyze grammar]

cauryaṃ karotyasau nityamenaṃ rājā gṛhīṣyati |
vittaṃ hṛtvā punaścaiva mārayiṣyati niścitam || 12 ||
[Analyze grammar]

ato rahasi cāsmābhirhatvāmuṃ cauryakāriṇam |
vittaṃ ca bahu saṃgṛhya kimanyatra na gamyate || 13 ||
[Analyze grammar]

iti tāḥ krūrahṛdayāḥ suptaṃ kaṃṭhagrahaṃ tadā |
pāśaiḥ sutīkṣṇairbaddhvā ca vyāpādayitumudyatāḥ || 14 ||
[Analyze grammar]

yadā ca na mṛtaścāsau bhṛśaṃ kaṃṭhagraheṇa vai |
tadāṃgārāṇi bahuśo mukhe cāsya vicikṣipuḥ || 15 ||
[Analyze grammar]

agnijvālātiduḥkhena vyākulo nidhanaṃ gataḥ |
taddehaṃ cikṣipurgarte prāyaḥ sāhasikāḥ striyaḥ || 16 ||
[Analyze grammar]

na jñātaṃ taccaritraṃ tu kenāpi munisattama |
lokaiḥ pṛṣṭā vadaṃti sma dūre yātaḥ patirhi naḥ || 17 ||
[Analyze grammar]

āgamiṣyati dīrgheṇa kālena dhanakarṣitaḥ |
ataḥ strīṇāṃ na viśvāsaḥ karttavyo viduṣāṃ varaiḥ || 18 ||
[Analyze grammar]

viśvastaṃ sarvathā ghnaṃti prārthayaṃtyo navaṃ navam |
sudhāmayaṃ vaco yāsāṃ kāmināṃ rasavarddhanam || 19 ||
[Analyze grammar]

hṛdayaṃ kṣuradhārābhaṃ priyaḥ ko nāma yoṣitām |
atha tā bahulaṃ vittaṃ gṛhītvā vārayoṣitaḥ || 20 ||
[Analyze grammar]

grāmāṃtaraṃ yayuḥ śīghraṃ bhayādrājño'tivihvalāḥ |
dhuṃdhukārī babhūvātha mahāpretaḥ kukarmakṛt || 21 ||
[Analyze grammar]

vātyārūpadharo nityaṃ dhāvandurmṛtyuto diśaḥ |
śītātapaparikliṣṭo nirāhāraḥ pipāsitaḥ || 22 ||
[Analyze grammar]

na ca lebhe sukhaṃ kvāpi hāheti pravadanmuhuḥ |
kiyatkālāṃtare tvenaṃ mṛtaṃ caivāvabudhya ca || 23 ||
[Analyze grammar]

gokarṇastīrthayātrāyāṃ gayāśrāddhamathākarot |
samāpya tīrthayātrāṃ tu svaṃpuraṃ samupeyivāna || 24 ||
[Analyze grammar]

sabhājitaḥ sapauraistu prītyā svajanabāṃdhaṃvaiḥ |
uvāsa svagṛhe caiva dināni katiciddivajaḥ || 25 ||
[Analyze grammar]

rātrau prasuptaṃ gokarṇaṃ jñātvā veśmāṃgaṇe sa tu |
dhuṃdhukārī mahāduṣṭo raudraṃ rūpaṃ vyadarśayat || 26 ||
[Analyze grammar]

kṣaṇaṃ nāgaḥ kṣaṇaṃ coṣṭraḥ kṣaṇaṃ sa mahiṣo'bhavat |
kṣaṇamagniḥ kṣaṇaṃ sarpaḥ kṣaṇena puruṣo'bhavat || 27 ||
[Analyze grammar]

vaiparītyamidaṃ dṛṣṭvā gokarṇo dhairyasaṃyutaḥ |
ciṃtayāmāsa medhāvī kimetaditi vismitaḥ || 28 ||
[Analyze grammar]

ayaṃ durgatimāpannaḥ kopyasti puruṣādhamaḥ |
iti niścitya manasā tamuvāca dayānvitaḥ || 29 ||
[Analyze grammar]

gokarṇa uvāca |
kastvamugrataro rātrau bhīṣayanmāmupāgataḥ |
preto cātha piśāco vā kutaḥ prāpto daśāmimām || 30 ||
[Analyze grammar]

tadbrūhi tvaṃ mahābhāga kiṃ kāryaṃ te mayādhunā |
ghorarūpo yato rātrau matsamīpamupāgataḥ || 31 ||
[Analyze grammar]

iti śrutvā vaco bhrāturdhuṃdhukārī mahākhalaḥ |
pretabhāvamanuprāpto ruroda bhṛśamāturaḥ || 32 ||
[Analyze grammar]

vaktuṃ naiva kṣamo vācā pretatvena vimohitaḥ |
saṃjñayā nirdideśātha jalaṃ pātuṃ pipāsitaḥ || 33 ||
[Analyze grammar]

athāsau sumahābhāgo gokarṇaḥ sādhusaṃmataḥ |
svakāṃjalau jalaṃ kṛtvā prākṣipattamudīrayan || 34 ||
[Analyze grammar]

tatkṣiptaṃ tajjalaṃ bhrātrā gokarṇena mahātmanā |
upasthitaṃ ca tṛptyarthaṃ pretasya dhuṃdhukāriṇaḥ || 35 ||
[Analyze grammar]

athovācāgatajñānaḥ pradattenāṃbunāmunā |
puṇyātmanātmano bhrātrā gokarṇena ca nārada || 36 ||
[Analyze grammar]

preta uvāca |
ahaṃ bhrātā tvadīyo'smi dhuṃdhukārīti nāmataḥ |
ātmanaḥ karmadoṣeṇa pretatvaṃ samupāgataḥ || 37 ||
[Analyze grammar]

mama mātā mṛtā duḥkhādbahuśastarjitā mayā |
dravyahetostataḥ paścādvārastrīpoṣaṇotsukaḥ || 38 ||
[Analyze grammar]

niṣiddhaṃ kṛtavānkarma cauryādidhanalobhataḥ |
ekadā prārthitastābhirbhūṣaṇānyaṃbarāṇyaham || 39 ||
[Analyze grammar]

dhanikasya gṛhādrātrau muṣitvā tānyupānayam |
tatastā dhanalobhena pāśairbaddhvā gale balāt || 40 ||
[Analyze grammar]

māṃ tu vyāpādayāmāsurvahnikṣepeṇa mānada |
gṛhītvā maddhanaṃ bhūri tāḥ sarvā bhūpaterbhayāt || 41 ||
[Analyze grammar]

palāyitāḥ purādasmātsvārthonmūlita sauhṛdāḥ |
ataḥ pretatvamāpanno bhrātaradya tvayāṃbunā || 42 ||
[Analyze grammar]

siktaḥ saṃjñāmahaṃ prāptaḥ puṇyenātikṛpālunā |
vātāhāreṇa jīvāmi daivādiṣṭaphalodayaḥ || 43 ||
[Analyze grammar]

apaśyaṃ tvāmahaṃ suptaṃ bhrātaraṃ svagṛhāṃgaṇe |
tatastvāmanabhijñaṃ māṃ dharṣaṇāya kṛtodyamaḥ || 44 ||
[Analyze grammar]

abhavaṃ sahasā sādho jñātaścāhaṃ tvayādhunā |
dīnabaṃdho dayāsiṃdho bhrātarmāmāśu mocaya || 45 ||
[Analyze grammar]

pretabhāvādamuṣmāttvaṃ kṛtārtho'si na saṃśayaḥ |
iti śrutvā vaco bhrāturgokarṇo jñānavānsudhīḥ || 46 ||
[Analyze grammar]

bhrātaraṃ prāha khinnātmā duḥkhitaṃ dhuṃdhukāriṇam |
gokarṇa uvāca |
tubhyaṃ datto mayā piṃḍo gayāyāṃ tvāmahaṃ bhṛtam || 47 ||
[Analyze grammar]

śrutvā lokamukhādbhrātastvaṃ kathaṃ pretatāṃ gataḥ |
gayāpiṃḍapradānena durgato'pi śubhāṃ gatim || 48 ||
[Analyze grammar]

prāpnoti nātra saṃdehastvaṃ kathaṃ na divaṃ gataḥ |
bhrāturitthaṃvacaḥ śrutvā gokarṇasya mahātmanaḥ || 49 ||
[Analyze grammar]

dhuṃdhukārī duḥkhitātmā provāca purataḥ sthitaḥ |
gayāśrāddhaśatenāpi na me muktirbhaviṣyati || 50 ||
[Analyze grammar]

upāyo'nyaściṃtanīyo mamoddhārāya vai tvayā |
iti tadvākyamākarṇya gokarṇo vismayaṃ gataḥ || 51 ||
[Analyze grammar]

prāha śrāddhairna muktiścettarhyasādhyā gatistava |
idānīṃ tvaṃ nijasthānamātiṣṭha preta nirbhayaḥ || 52 ||
[Analyze grammar]

vicāryāhaṃ kariṣyāmi muktyupāyaṃ paraṃ tava |
iti vākyaṃ samākarṇya dhuṃdhukārī tato gataḥ || 53 ||
[Analyze grammar]

nijaṃ sthānaṃ śmaśānasthaṃ kalidrumamataḥ param |
śeṣāṃ rātriṃ sa gokarṇaściṃtayanneva nārada || 54 ||
[Analyze grammar]

tasya muktiṃ sthitastatra tadupāyaṃ na cādhyagāt |
prātastataḥ sa gokarṇaḥ svajñāti kulabāṃdhavān || 55 ||
[Analyze grammar]

dharmaśāstravidoviprānrātrivṛttaṃ nyavedayat |
te vicārya ca tadvṛttaṃ śāstreṣu bahuśo dvijāḥ || 56 ||
[Analyze grammar]

yadā na jñātavaṃtastadvṛttaṃ sūryaṃ tadā stuvan |
dvijā ūcuḥ |
namaste bhāskarāditya tamohaṃtargabhastiman || 57 ||
[Analyze grammar]

lokasākṣinjagaddhāma surāsuranamaskṛta |
dvādaśātmanharihaya bhāsvanlokaprabodhaka || 58 ||
[Analyze grammar]

tvaṃ gatiḥ sarvalokānāṃ satataṃ dharmaśīlinām |
tvaṃ brahmā tvaṃ hariḥ śūlī sṛṣṭisthitivināśakṛt || 59 ||
[Analyze grammar]

tvāmṛte nāsti lokesmiñcharaṇaṃ prāṇināṃ vibho |
śarvastvaṃ kṣitirūpo'si bhavo'si jalarūpadhṛk || 60 ||
[Analyze grammar]

tvamagnirupo rūdrosi vāyurasyugrarūpadhṛk |
bhīmosyākāśadehastvaṃ yajvā paśupatiḥ svayam || 61 ||
[Analyze grammar]

mahādevaḥ somamūrtirīśānaḥ sūrya eva hi |
tavāṣṭaumūrttayo divyā ijyaṃte vedavādibhiḥ || 62 ||
[Analyze grammar]

sarvakāmasamṛddhyarthaṃ vyāptalokatrayasya ca |
matsyastvaṃ vedadhṛk cāsi kūrmaścādridharo varaḥ || 63 ||
[Analyze grammar]

dharādharo varāhosi lokadhṛktvaṃ trivikramaḥ |
brahmadhrugghno bhārgavastvaṃ lokadhrukgghnosi rāghavaḥ || 64 ||
[Analyze grammar]

bhūbhārahaṃtā kṛṣṇosi buddhosyasuramohakṛt |
kalkyasi mlecchahaṃtā tvaṃ dharmaglānau yugeyuge || 65 ||
[Analyze grammar]

devāsuramanuṣyāṇāṃ paśupakṣyaṃbucāriṇām |
nānāvidhānaṃ jīvānāṃ tvaṃ sraṣṭā brahmarūpadhṛk || 66 ||
[Analyze grammar]

iṃdrosi dharmarājosi varuṇastvaṃ dhaneśvaraḥ |
lokapālasvarūpeṇa varttase gogaṇeśvara || 67 ||
[Analyze grammar]

trayīmūrttistrikālejyastridhāmā triguṇātmakaḥ |
tvameva pūjyase lokaistridhā bhinno divākaraḥ || 68 ||
[Analyze grammar]

padmaprabodhanakarastvamevāsi jagatpate |
ityudīrya dvijaśreṣṭhā yāvattasthurmunīśvara || 69 ||
[Analyze grammar]

tāvadākāśagaḥ prāha sphuṭaṃ teṣāṃ tu śṛṇvatām |
śrīsūrya uvāca |
śrūyatāṃbhodvijaśreṣṭhā yadarthaṃ varṇitosmyaham || 70 ||
[Analyze grammar]

bhavadbhirdhuṃdhulīsūnormahāpātakaśāṃtaye |
ātmadevasya puṇyena gokarṇo rauhiṇo hyayam || 71 ||
[Analyze grammar]

śrībhāgavatasaptāhastasyoddhartā bhaviṣyati |
yadbhavadbhiḥ kṛtaṃ stotraṃ mama vaibhavavarṇanam || 72 ||
[Analyze grammar]

tena stutvā naroviprā devayānaṃ labhiṣyati |
putrārthī ca dhanārthī ca dharmārthī mokṣakāmukaḥ || 73 ||
[Analyze grammar]

vāṃchā ciṃtāmaṇistotraṃ paṭhitvātyaṃtamāpnuyāt |
ityuktvā bhāskaro devo virarāma divisthitaḥ || 74 ||
[Analyze grammar]

te dvijāḥ sādhviti procurgokarṇaṃ hṛṣṭamānasāḥ |
tataḥ samāje viprāṇāṃ tuṃgabhadrā taṭe śubhe || 75 ||
[Analyze grammar]

kautukaṃ sumahaddraṣṭuṃ tatrāgānnāgarīprajā |
gokarṇo jñātatatvārtho vaktādhyāsanamāsthitaḥ || 76 ||
[Analyze grammar]

nārāyaṇādikānnatvā saptāhaṃ samavarttayan |
śrīharestu vacaḥ śāstraṃ tīrthapādābjasaṃbhavam || 77 ||
[Analyze grammar]

yadi satyaṃ tadāpnotu dhuṃdhulītanayo gatim |
iti saṃkalpya manasā śrīmadbhāgavatābhidham || 78 ||
[Analyze grammar]

janmādyasya yataśceti dhīmahyaṃtamupāvadat |
tatra pretaṃ samāgatya sthānaṃ paśyannitastataḥ || 79 ||
[Analyze grammar]

saptagraṃthiyutaṃ vaṃśaṃ praviṣṭo vātarūpadhṛk |
śṛṇvatsu vaiṣṇavāgryeṣu brāhmaṇeṣvatha nārada || 80 ||
[Analyze grammar]

śuśrāva dhuṃdhulīputro graṃthichidrasthito'nvaham |
yadā kathāvirāmo'bhūtprathame'hani nārada || 81 ||
[Analyze grammar]

tadaikākī cakagraṃthiḥ pusphoṭātyadbhutaṃ hyabhūt |
dvitīyādiṣvahaḥsvevamekaikagraṃthibhedanam || 82 ||
[Analyze grammar]

babhūva saptame bhinne sa sadyaḥ pretatāṃ jahau |
divyarūpadharo bhūtvā tulasīdāmamaṃḍitaḥ || 83 ||
[Analyze grammar]

pītavāsā ghanaśyāmaḥ prababhau bhūṣaṇānvitaḥ |
gokarṇaṃ bhrātaraṃ natvā provācākhila tatvadṛk || 84 ||
[Analyze grammar]

tvayā'haṃ mocito baṃdho kṛpayā pretakaśmalāt |
dhanyā bhāgavatīvārtā pretatvonmūlinī śrutā || 85 ||
[Analyze grammar]

saptāhopi tathā dhanyo viṣṇulokagatipradaḥ |
yatprabhāvādvimukto'haṃ pretabhāvādbhṛśāturaḥ || 86 ||
[Analyze grammar]

ārdraṃ śuṣkaṃ laghusthūlaṃ vāṅmanaḥ karmabhiḥ kṛtam |
pātakaṃ bhasmasātkuryātsaptāho'gniriveṃdhanam || 87 ||
[Analyze grammar]

asminvai bhārate varṣe devānāmapyabhīpsite |
śṛṇvatāṃ bhagavacchāstraṃ gatiratyuttamā bhavet || 88 ||
[Analyze grammar]

snāyvasthi majjā māṃsāsṛksaṃghātaṃ dehamucyate |
śuci bhāgavatāsvādādaśucitvanyathā matam || 89 ||
[Analyze grammar]

karmakaśmalasaṃduṣṭo deho narakabhājanam |
ato doṣanivṛtyarthametadeva hi sādhanam || 90 ||
[Analyze grammar]

budbudā iva toyeṣu maśakā iva jaṃtuṣu |
jāyaṃte maraṇāyaiva bhagavacchāstravarjitāḥ || 91 ||
[Analyze grammar]

bhidyate hṛdayagraṃthiśchidyaṃte sarvasaṃśayāḥ |
kṣīyaṃte cāsya karmāṇi śrute bhāgavate dvijāḥ || 92 ||
[Analyze grammar]

evaṃ bruvati vai tasminvimānavaramāgatam |
vaikuṃṭhāttadadhiṣṭhāya gato'sau viṣṇumaṃdiram || 93 ||
[Analyze grammar]

viṣṇulokaṃ gatetasminsarve vismitamānasāḥ |
babhūvuścāpi papracchurgokarṇaṃ te dvijottamāḥ || 94 ||
[Analyze grammar]

dvijā ūcuḥ |
śrutaṃ bhāgavataṃ sarvairasmābhiriha saṃgataiḥ |
kiṃ kāraṇaṃ mahābhāga tvadbhrātaiko gato harim || 95 ||
[Analyze grammar]

gokarṇa uvāca |
śrūyatāmabhidhāsyāmi kāraṇaṃ bhātṛsadgatau |
yacchrutvā yūyamevāpi golokaṃ ca gamiṣyatha || 96 ||
[Analyze grammar]

saptāhaśravaṇaṃ kāryamupavāsaparāyaṇaiḥ |
kṛṣṇaikatānamatibhirgoloka gatidāyakam || 97 ||
[Analyze grammar]

punaḥ śuṇudhvaṃ saptāhaṃ śrīmadbhāgavataṃ dvijāḥ |
ekāgracittāḥ satataṃ kṛṣṇapremāmṛtapradam || 98 ||
[Analyze grammar]

iti śrutvā vacastasya gokarṇasya dvijottamāḥ |
punaḥ śrotuṃ bhāgavataṃ saptāhaṃ samupāvasan || 99 ||
[Analyze grammar]

kṛṣṇaikatānamatayo niyamena ca nārada |
punaste śuśruvuḥ sarve śrīmadbhāgavataṃ dvijāḥ || 100 ||
[Analyze grammar]

kathāvasāne bhagavānkṛṣṇaḥ kamalalocanaḥ |
āvirāsīnmuniśreṣṭha śaṃkhacakragadābjadhṛk || 101 ||
[Analyze grammar]

kirīṭakuṃḍaladharo vanamālī vibhūṣitaḥ |
pītavāsā ghanaśyāmaḥ kaṭakāṃgadabhūṣitaḥ || 102 ||
[Analyze grammar]

taṃ dṛṣṭvā te dvijāḥ sarve viṣvaksenādibhiryutam |
pārṣadapravarairhṛṣṭāḥ praṇemurbhuvi saṃgatāḥ || 103 ||
[Analyze grammar]

jayaśabdo namaḥ śabdastadāsītsarvato mune |
atha śaṃkhadhvaniṃ cakre hariḥ saṃharṣayandvijān || 104 ||
[Analyze grammar]

tadāneke vimānāstu vaikuṃṭhātsamupāgatāḥ |
dvijānāṃ paśyatāṃ tatra pārṣadapravarairyutāḥ || 105 ||
[Analyze grammar]

gokarṇaṃ tu samāliṃgya dadau sārūpyamātmanaḥ |
śrotṝnanyānghanaśyāmānpītakauśeyavāsasaḥ || 106 ||
[Analyze grammar]

kirīṭinaḥ kuṃḍalino hāriṇo vanamālinaḥ |
cakāra tatkṣaṇāttatra mahadāścaryamapyabhūt || 107 ||
[Analyze grammar]

tasmingrāme sthitā ye tu ācāṃḍālajanā mune |
samāruhya vimānāṃstānyayuḥ kṛṣṇājñayā divam || 108 ||
[Analyze grammar]

gokarṇasahitaḥ kṛṣṇo gopagopījanapriyaḥ |
golokaṃ samanuprāptaḥ sarvalokoparisthitam |
yatra vṛṃdāvanaṃ ramyaṃ śataśṛṃgasamāvṛtam || 109 ||
[Analyze grammar]

tadbāhye paritovṛtaṃ vijayayāhyatyadbhutaṃ rājate'raṇyaṃ yatra tu maṃḍapāni subahūnyacchodavāpyo hradāḥ |
gāvaḥ kāmadughāḥ suradrumataticchāyāśritā gopakaiḥ krīḍātatparamānasaiḥ parivṛto naṃdātmajaḥ krīḍati || 110 ||
[Analyze grammar]

madhye tvasya sukānanasya racito vṛṃdāvaneśecchayā ramyaṃ ratnasamūhabharmakhacitaṃ |
prākāramudbhāsayan |
nyagrodhaḥ sumahāṃstataḥ pratidiśaṃ gopījanādhyāsitaṃ vatsālaṃkṛtamadbhutākṛti mahacchrīgokulaṃ rājate || 111 ||
[Analyze grammar]

tanmadhye bhavanaṃ hareradhikṛtaṃ prodbhāsate bhāsvaraṃ yasminnaṃdagṛheśvarī samuditāste rādhayā rādhitāḥ |
yadbhāgyaṃ mahadapyumāpatimukhaiściṃtyaṃ sadābhyaṃtaraistatsūnormadhurākṛteradhicakāstyaṃḍaughabhāsyāṃśubhiḥ || 112 ||
[Analyze grammar]

vātāṃbuparṇāśanadehaśoṣaṇaistapobhirugrairjapayajñakarmabhiḥ |
asādhyamapyāyasadhenusaṃbhavo lokaṃ na gāhākhyamakhapravarttanāt || 113 ||
[Analyze grammar]

itihāsamimaṃ puṇyaṃ yaḥ paṭhecchṛṇuyādapi |
so'pi golokamabhyeti kiṃ śrībhāgavataṃ punaḥ || 114 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 197

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: