Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 196 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
atha vaiṣṇavacitteṣu dṛṣṭvā bhaktimalaukikīm |
nijalokaṃ parityajya bhuvamabhyagamaddhariḥ || 1 ||
[Analyze grammar]

vanamālī ghanaśyāmaḥ pītavāsāḥ kirīṭadhṛk |
kāṃcīkalāpaparyasto lasanmakarakuṃḍalaḥ || 2 ||
[Analyze grammar]

tribhaṃgalalitaścāru kaustubhena virājitaḥ |
koṭimanmatha lāvaṇyo haricaṃdana carcitaḥ || 3 ||
[Analyze grammar]

paramānaṃda cinmūrtirmadhuro muralīdharaḥ |
āviveśa svabhaktānāṃ hṛdayānyamalāni ca || 4 ||
[Analyze grammar]

vaikuṃṭhavāsino ye ca vaiṣṇavāḥ śāṃtamānasāḥ |
gūḍharūpāḥ samāyātāḥ śravaṇāya hareḥ kathāḥ || 5 ||
[Analyze grammar]

tadā jayajayetyuccaiḥ śabdo'bhūtkaṃbuśabdayuk |
yenāmaṃgalamatyugraṃ kalijaṃ pralayaṃ gatam || 6 ||
[Analyze grammar]

tatrasthānāṃ janānāṃ ca dṛṣṭvā gehātmavismṛtim |
nārado'dhyātmatatvajñaḥ kumārānpratyuvāca ha || 7 ||
[Analyze grammar]

nārada uvāca |
alaukiko'yaṃ mahimā munīśvarāḥ saptāhajanyodya vilokito mayā || 8 ||
[Analyze grammar]

mūḍhāḥ śaṭhā ye paśupakṣiṇo'pi tepi prayāṃtyeva gatiṃ parākhyāt |
ato nṛlokena tu śāstramanyaccittasya śudhyai vihitaṃ pavitram || 9 ||
[Analyze grammar]

aghaughavidhvaṃsi kṛtārthatāvahaṃ kalau yuge doṣanidhau kumārāḥ |
ke kena śudhyaṃti vadaṃtu mahyaṃ saptāhayajñena kathāmayena || 10 ||
[Analyze grammar]

kṛpālubhirlokahitobhavadbhiḥ prakāśitaṃ ko'pi navīnamārgaḥ |
kumārā ūcuḥ |
ye mānavāḥ pāpakṛtaḥ suduṣṭāḥ sadā durācāraratāḥ samatsarāḥ || 11 ||
[Analyze grammar]

krodhāgnidagdhāḥ kuṭilāśca kāminaḥ saptāhayajñena hariṃ vrajaṃti te || 12 ||
[Analyze grammar]

satyena hīnāḥ pitṛmātṛdūṣakāstṛṣṇākulāścāśramavarṇabāhyāḥ |
ye dāṃbhikā jīvavihiṃsakāśca saptāhayajñena hariṃ vrajaṃti te || 13 ||
[Analyze grammar]

paṃcograpāpāścchalakāriṇaśca krūrāḥ piśācā iva nirdayāśca |
brahmasvapuṣṭā vyabhicāriṇaśca saptāhayajñena hariṃ vrajaṃti te || 14 ||
[Analyze grammar]

kāyena vācā manasāpi pātakaṃ nityaṃ prakurvaṃti śaṭhā haṭhena ye |
nīcāḥ kṛtaghnā malinā durāśayāḥ saptāhayajñena hariṃ vrajaṃti te || 15 ||
[Analyze grammar]

sūta uvāca |
athaivaṃ tuṣṭacitte'tha nārade devapūjite |
prasannāste kumārāśca punarūcuśca nāradam || 16 ||
[Analyze grammar]

kumārā ūcuḥ |
atra te kīrtayiṣyāma itihāsaṃ purātanam |
yasya śravaṇamātreṇa pāpahāniḥ prajāyate || 17 ||
[Analyze grammar]

tuṃgabhadrā taṭe pūrvaṃ pattane kohalābhidhe |
varṇāśramācārayute dhanadhānyasamākule || 18 ||
[Analyze grammar]

ātmadeva iti khyātastatrāsīddivajasattamaḥ |
vedavidyāvidhiprājño nityakarmaparāyaṇaḥ || 19 ||
[Analyze grammar]

tatpriyā dhuṃdhulī nāma nityaṃ svīyahite ratā |
svavākyasthāpanācāpi suṃdarī sukulodbhavā || 20 ||
[Analyze grammar]

pūrvakarmavipākena prāyaśo bahujalpinī |
śūrā ca gṛhakṛtyeṣu krūrā ca kalahapriyā || 21 ||
[Analyze grammar]

evaṃ nivasatostatra daṃpatyornirapatyayoḥ |
vyatikrāṃtaṃ vayaścāpi paṃcāśadvarṣasaṃmitam || 22 ||
[Analyze grammar]

atha tau duḥkhitau jātau nirapatyau gṛhesthitau |
saṃtānotpattaye tābhyāṃ dattaṃ cāpi dhanādikam || 23 ||
[Analyze grammar]

gobhūhiraṇyavāsāṃsi dattānyapi bahūni ca |
na putro nāpi duhitā jāyate pūrvakarmaṇā || 24 ||
[Analyze grammar]

sa caikadā tu nirviṇṇa ātmadevo dvijottamaḥ |
gṛhaṃ tyaktvā gato'raṇyamānapatyena duḥkhitaḥ || 25 ||
[Analyze grammar]

yatra tatra bhramanbhrāṃto duḥkhākulitamānasaḥ |
kṣutkṣāmastṛṭparītaśca daivātprāpto jalāśayam || 26 ||
[Analyze grammar]

jalaṃ pītvā tatastasmiṃstaḍāge sa dvijottamaḥ |
vṛkṣacchāyāṃ samāśritya niṣaṇṇastatra nārada || 27 ||
[Analyze grammar]

atha tatra tadaivāgātkaścitsiddho bhramanmahīm |
jalaṃ pītvā taḍāge tu so'pi tatraiva cāgataḥ || 28 ||
[Analyze grammar]

taṃ dṛṣṭvā nyāsinaṃ śāṃtamātmadeva udāradhīḥ |
satkṛtyotthāya tatpādau jagrāha svaguroriva || 29 ||
[Analyze grammar]

upaviṣṭau tatastau dvau kṛtapraśnau parasparam |
susnigdhamānasau bhūtvā guruśiṣyāvivāśrame || 30 ||
[Analyze grammar]

atha taṃ sa yatirdṛṣṭvā śvasaṃtaṃ duḥkhitāṃtaram |
papraccha karuṇāsiṃdhurātmadevaṃ puraḥ sthitam || 31 ||
[Analyze grammar]

siddha uvāca |
kā te ciṃtā dvijaśreṣṭha duḥkhāya hṛdi vartate |
tāṃ samācakṣva dharmajña paritāpapradāyinīm || 32 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya siddhasya sumahātmanaḥ |
ātmadeva uvācātha svasya duḥkhasya kāraṇam || 33 ||
[Analyze grammar]

ātmadeva uvāca |
kiṃ bravīmi mune duḥkhaṃ saṃcitaṃ pūrvakarmaṇā |
madīyāḥ pūrvajāstoyaṃ kavoṣṇamupabhuṃjate || 34 ||
[Analyze grammar]

maddattaṃ naiva gṛhṇaṃti pitaro devatā balim |
tena duḥkhena nirviṇṇaḥ prāṇāṃstyaktumihāgataḥ || 35 ||
[Analyze grammar]

dhigjīvitaṃ prajāhīnaṃ gṛhaṃ caiva dhanaṃ kulam |
pālyate yā mayā dhenuḥ sā'pi vaṃdhyātvameti ha || 36 ||
[Analyze grammar]

yo mayāropito vṛkṣaḥ sopi vaṃdhyatvamāgataḥ |
nirbhāgyasyānapatyasya kimato jīvitena me || 37 ||
[Analyze grammar]

kumārā ūcuḥ |
ityuktvā sa rurodoccaistatpuro duḥkhapīḍitaḥ |
yadā tadā yateścitte karuṇābhūdgarīyasī || 38 ||
[Analyze grammar]

lalāṭākṣaramālāṃ ca dṛṣṭvā jñātvā sa yogavān |
ātmadevaṃ dvijaṃ prājñaḥ punarūce savistaram || 39 ||
[Analyze grammar]

siddha uvāca |
śṛṇu vipra mayā te'dya prārabdhamavalokitam |
saptajanmāvadhi prāptiḥ putrasya na ca dṛśyate || 40 ||
[Analyze grammar]

muṃcāgrahaṃ prajāhetorbaliṣṭhā karmaṇo gatiḥ |
vivekaṃ tu samāsādya sukhī bhava mahāmate || 41 ||
[Analyze grammar]

evamuktaṃ samākarṇya siddhasya dvijasattamaḥ |
prajāśābaddhacittastu siddhaṃ prāhātiduḥkhitaḥ || 42 ||
[Analyze grammar]

vipra uvāca |
vivekena bhavetkiṃ me putraṃ dehi balādapi |
no cettyajāmyahaṃ prāṇāṃstvadagre śokamūrcchitaḥ || 43 ||
[Analyze grammar]

iti viprāgrahaṃ dṛṣṭvā prābravītsa tapodhanaḥ |
saṃtateḥ sagaro duḥkhamavāpāṃgaḥ prajāpatiḥ || 44 ||
[Analyze grammar]

citraketurgataḥ kaṣṭaṃ vidhilekhavimārjjanāt |
atastvamapi dharmajña yadi putraṃ labherapi || 45 ||
[Analyze grammar]

sutena na sukhībhūyāḥ daivaṃ hi balavattaram |
ityuktvā dvijavaryāya sa siddhaḥ sādhusaṃmataḥ || 46 ||
[Analyze grammar]

dadāvekaṃ phalaṃ tasmai prāgraheṇa sutārthine |
idaṃ phalaṃ mayā tubhyaṃ dattaṃ putrāptaye dvija || 47 ||
[Analyze grammar]

bhāryāyai dehi putraste bhaviṣyati na saṃśayaḥ |
satyaṃ śaucaṃ dayā dānamekabhaktaṃ tu bhojanam || 48 ||
[Analyze grammar]

varṣāvadhi striyā kāryaṃ tena śuddho bhavetsutaḥ |
evamuktvā yayau yogī vipraḥ svagṛhamāgataḥ || 49 ||
[Analyze grammar]

dattvā patnyai phalaṃ tattu siddhoktamavadacca ha |
atha sā dhuṃdhulī krūrā svavākyasthāpanotsukā || 50 ||
[Analyze grammar]

svasakhyai prāha tatsarvaṃ patyoktaṃ siddhabhāṣitam |
yadyahaṃ bhakṣaye cedaṃ phalaṃ siddhena cārpitam || 51 ||
[Analyze grammar]

garbho mama bhavettarhi kathaṃ cāhaṃ sahāmyaham |
svalpaṃ bhakṣyamaśaktiśca gamane gṛhakarmaṇi || 52 ||
[Analyze grammar]

tiryakcedāgato garbho tadā me maraṇaṃ bhavet |
prasūtau dāruṇaṃ duḥkhaṃ sukumārī kathaṃ sahe |
maṃdayāṃ mayi sarvasvaṃ nanāṃdā saṃharetsadā || 53 ||
[Analyze grammar]

ciṃtā me samanuprāptā kiṃ karomi śucismite |
sā tadvacanamākarṇya snehabhaṃgabhayāddivaja || 54 ||
[Analyze grammar]

evameveti tāṃ prāha prītyā prahasitānanā |
evaṃ kutarkayogena tatphalaṃ naiva bhakṣitam || 55 ||
[Analyze grammar]

patyā pṛṣṭe phalaṃ bhuktaṃ bhuktaṃ ceti tayeritam |
ekadā bhaginī tasyāḥ svecchayā tadgṛhaṃ gatā || 56 ||
[Analyze grammar]

tadagre kathitaṃ sarvaṃ ciṃteyaṃ mahatī hi me |
kiṃ karomi sagarbho'haṃ tvaṃ prabrūhi yathātatham || 57 ||
[Analyze grammar]

sābravīnmama garbhosti tubhyaṃ dāsye prasūtitaḥ |
tāvatkālaṃ sagarbheva guptā tiṣṭha gṛhe sukham || 58 ||
[Analyze grammar]

taṃ bālaṃ poṣayiṣyāmi tvadgṛhe caiva nityadā |
phalaṃ dhenoḥ prayacchādya parīkṣārthaṃ śubhānane || 59 ||
[Analyze grammar]

ityuktvā sā yayau gehamātmano hṛṣṭamānasā |
dhuṃdhulyāpi yathoddiṣṭaṃ tadbhaginyā tathā kṛtam || 60 ||
[Analyze grammar]

atha prasūya sā bālaṃ dhuṃdhulyai cārpayaddrutam |
tayā ca kathitaṃ bhartre prasūtaḥ sukhamarbhakaḥ || 61 ||
[Analyze grammar]

lokasya sukhamutpannamātmadeva prajodayāt |
dattvā dānaṃ dvijāgrebhyo jātakarma cakāra ca || 62 ||
[Analyze grammar]

gītavāditranirghoṣo gṛhe tasyātimaṅgalam |
babhūva harṣamāpanna ātmadevo mahāmatiḥ || 63 ||
[Analyze grammar]

atha sā prāha bharttāraṃ dugdhaṃ mestanayornahi |
pālayiṣye kathaṃ bālaṃ sadyaḥ sūtaṃ prabho'dhunā || 64 ||
[Analyze grammar]

matsvasuśca prasūtāyā mṛto bālaḥ purābhavat |
tāmānīya gṛhe rakṣasārbhakaṃ poṣayiṣyati || 65 ||
[Analyze grammar]

iti śrutvā vacastasyā dhuṃdhulyā dvijasattamaḥ |
tathaiva kṛtavānbhrāṃtarātmadevo mudānvitaḥ || 66 ||
[Analyze grammar]

dhuṃdhukārīti nāmāsya kṛtaṃ mātrā yathārthataḥ |
stanyena poṣamāpnoti nityaṃ mātṛṣvasuḥ sutaḥ || 67 ||
[Analyze grammar]

trimāse nirgate cātha sā dhenuḥ suṣuve'rbhakam |
sarvāṃgasuṃdaraṃ divyaṃ nirmalaṃ kanakaprabham || 68 ||
[Analyze grammar]

dṛṣṭvā prasannastaṃ vipraḥ saṃskārānsvayamādadhe |
taṃ didṛkṣava āyātā janāḥ sarve'tivismitāḥ || 69 ||
[Analyze grammar]

ātmadevasya viprasya mahābhāgyodayena ca |
dhenvā bālaḥ prasūtaśca devarūpo'tikautukam || 70 ||
[Analyze grammar]

na jñātaṃ tadrahasyaṃ tu kenāpi vidhiyogataḥ |
gokarṇaḥ taṃ sutaṃ dṛṣṭvā gokarṇetyevacābhyadhāt || 71 ||
[Analyze grammar]

kiyatkālena saṃprāptau tāruṇyaṃ tāvubhāvapi |
gokarṇaḥ paṃḍito jñānī dhuṃdhukārī mahākhalaḥ || 72 ||
[Analyze grammar]

snānaśaucakriyāhīno bhakṣyābhakṣī krudhāplutaḥ |
cauraḥ sarvajanadveṣī duṣṭacāṃḍālasaṃgataḥ || 73 ||
[Analyze grammar]

krīḍato hyarbhakāndhṛtvā balātkūpe nipātayet |
evaṃ veśyāprasaṃgenānayaddravyaṃ kṣayaṃ pituḥ || 74 ||
[Analyze grammar]

pitā kṛpaṇavattasya śucā niḥsvo ruroda ha |
anapatyaḥ sukhī nityaṃ kuputro duḥkhadāyakaḥ || 75 ||
[Analyze grammar]

siddhenoktaṃ vacaḥ satyamanubhūtaṃ mayādhunā |
kva gacchāmi kva tiṣṭhāmi ko me duḥkhaṃ nivārayet || 76 ||
[Analyze grammar]

prāṇāṃstyakṣye jale vahnau bhṛgorvāpi pate hyaham |
ityevaṃ ciṃtayānaṃ tamadhomukhamupāgataḥ || 77 ||
[Analyze grammar]

gokarṇo janakaṃ jñānī bodhayāmāsa tatvataḥ |
gokarṇa uvāca |
asārastāta saṃsāra duḥkhamohaprado nṛṇām || 78 ||
[Analyze grammar]

kaḥ suta kiṃ dhanaṃ kasya kā jāyā kaḥ patiḥ pitaḥ |
mohena baddho dīnātmā lokaḥ kliśyati nānyathā || 79 ||
[Analyze grammar]

na ceṃdrasya sukhaṃ kiṃcinna sukhaṃ cakravartinaḥ |
viraktasya sukhaṃ tāta munerekāṃtaśīlinaḥ || 80 ||
[Analyze grammar]

muṃcājñānaṃ prajārūpaṃ mohaṃ narakakāraṇam |
nirdvaṃdvo nirabhīmāno vraja tyaktvākhilaṃ vanam || 81 ||
[Analyze grammar]

tatastadvākyamākarṇya gokarṇaṃ sa dvijo'bravīt |
dvija uvāca |
yatkarttavyaṃ vane sādho tanmamācakṣva vistarāt || 82 ||
[Analyze grammar]

mohapāśanibaddhaṃ hi śaṭhaṃ kṛpaṇamānasam |
saṃsāragarte patitaṃ māmuddhara dayānidhe || 83 ||
[Analyze grammar]

pituritthaṃ vacaḥ śrutvā gokarṇo jñānapaṃḍitaḥ |
uvāca dīnaṃ nirviṇṇaṃ pitaraṃ hṛṣṭamānasaḥ || 84 ||
[Analyze grammar]

gokarṇa uvāca |
māṃsāsthiraktanikare svaśarīrake'sminsvatvaṃ tyajāśu mamatāṃ vanitā sutādau |
paśyāniśaṃ jagadidaṃ kṣaṇabhaṃganiṣṭhaṃ jñānī virāgarasiko bhava bhaktiniṣṭhaḥ || 85 ||
[Analyze grammar]

dharmaṃ bhajasva satataṃ tyaja lokadharmānsaṃsevya sādhupuruṣānjahi kāmatṛṣṇām |
anyasya doṣaguṇa ciṃtanamāśu muktvā viṣṇoḥ kathārasamatho nitarāṃ piba tvam || 86 ||
[Analyze grammar]

kumārā ucuḥ |
evaṃ sutoktaviditānubhavo nirīhastyaktvā gṛhaṃ sthiramatirgataṣaṣṭivarṣaḥ |
nityaṃ haripriyajanānugato mahātmā duṣprāpamāpa ca padaṃ sa harervanasthaḥ || 87 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 196

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: