Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 189 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

īśvara uvāca |
pravakṣyāmi viśālākṣi tuhinācalakanyake |
gītā paṃcadaśādhyāyamāhātmyamavadhāraya || 1 ||
[Analyze grammar]

kṛpālurnarasiṃho'bhūnnāmnā gauḍeṣu bhūpatiḥ |
yasyāsidhārayā saṃkhye devāsaṃghā vadhīkṛtāḥ || 2 ||
[Analyze grammar]

yadīya mattamātaṃga dānadhārājalairilā |
nidāghepi ca sehetāṃ ravisaṃtāpavedanām || 3 ||
[Analyze grammar]

saṃkraṃdanaparitrastā yadīya śaraṇaṃ gatāḥ |
rejire kariṇo mattāścalaṃtaḥ parvatā iva || 4 ||
[Analyze grammar]

mattamātaṃgacītkārapratisvanamivādarāt |
yasya gopāyataḥ śailā vyāharaṃti kṛpāvataḥ || 5 ||
[Analyze grammar]

yadīya dhāvatturagakṣurasaṃghātajarjaram |
nābhūccitraṃ kathaṃkāraṃ gatakhaṃḍaṃ dharātalam || 6 ||
[Analyze grammar]

yasminvṛtrahaṇo mitre samuddharati medinīm |
punarujvalayāṃcakre mahābhāṣyaṃ phaṇīśvaraḥ || 7 ||
[Analyze grammar]

tasyāsītsainiko dhīmāñchastraśāstrakalānidhiḥ |
nāmnā sarabhabheruṃḍaḥ pracaṃḍabhujamaṃḍalaḥ || 8 ||
[Analyze grammar]

bhāṃḍāreṇa turaṃgaiśca bhaṭairvīrarasodbhavaiḥ |
samāna eva bhūpāladurgairatyaṃtadurgamaiḥ || 9 ||
[Analyze grammar]

sa kadācitsvayaṃ rājyaṃ kartuṃ pāpo dadhe manaḥ |
nihatya vasudhāpālaṃ balātsākaṃ kumārakai || 10 ||
[Analyze grammar]

kartuṃ vyavasya divasaiḥ svalpairitthaṃ cikīrṣayā |
viṣūcikāmayādāśu parāsuḥ samajāyata || 11 ||
[Analyze grammar]

kālenālpīyasā pretya pāpātmā tena karmaṇā |
tejasvī turago jātaḥ siṃdhudeśe kṛśodariḥ || 12 ||
[Analyze grammar]

mūlena bahunā krītvā hayatatvavidā tataḥ |
bahuyatnavatā nītaḥ kenacidvaiśyasūnunā || 13 ||
[Analyze grammar]

rājāpi pautranapttrādyaistasyaiva maraṇātparam |
kālena vṛddhatāṃ prāptaḥ svarājyaṃ cāpi pālayan || 14 ||
[Analyze grammar]

sa vaiśyasūnustaṃ cāśvaṃ rājñe dātuṃ samāgataḥ |
rājñodvāristhatastatra pratīkṣaṃstatsamāgamam || 15 ||
[Analyze grammar]

jñātapūrvo'pi vaiśyo'sau pratīhāreṇa darśitaḥ |
kimarthaṃ brūhi rājñeti pṛṣṭaḥ spaṣṭamabhāṣata || 16 ||
[Analyze grammar]

deva trijagatīratnamiti matvā turaṃgamaḥ |
mayā niyutamūlyena bahunā sādhulakṣaṇaḥ || 17 ||
[Analyze grammar]

tato'valokya vaktrāṇi bhūpālaḥ pārśvavartinām |
samādideśa vaṇijamaśvo'tra nīyatāmiti || 18 ||
[Analyze grammar]

śirāṃsi dhūnayannṛṇāmaśvalakṣaṇavedinām |
śūrāṇāmapi cetāṃsi muhurutsāhayanmahān || 19 ||
[Analyze grammar]

akhaṃḍamedinīvegabahusaṃkramaṇārjitam |
lālāphenachalenāsau vamanśubhrataraṃ yaśaḥ || 20 ||
[Analyze grammar]

uccaiḥśravastulāṃ bheje guṇasāmyena tattvataḥ |
vivṛṇvannati tejasvī hriyevanatakaṃdharaḥ || 21 ||
[Analyze grammar]

cāmarairiṃdudhavalairvījyamāno niraṃtaram |
dugdhāṃbhonidhilolaistaiḥ śvāsairuccaiḥśravā iva || 22 ||
[Analyze grammar]

nīlātapatrayugalaṃ ghanacchāyatulaśriyā |
bibhrāṇo vāridālīḍha himādri śikharaśriyam || 23 ||
[Analyze grammar]

medinīmaṃḍalasparśa saṃkrāṃtamiva pāvakam |
muhuruddharayandhunvanbaṃdhuraṃ kaṃdharātaṭam || 24 ||
[Analyze grammar]

dārayanvairiṇaḥ sarvānvyāharaṃśca jayaśriyam |
heṣāraveṇa guruṇā dikṣuprakhyāpayanyaśaḥ || 25 ||
[Analyze grammar]

sattvasya rāśiratyuccairgatīnāmiva śevadhiḥ |
rūpasya nilayaṃ sākṣāllakṣaṇānāṃ payonidhiḥ || 26 ||
[Analyze grammar]

ānīto vaṇijā vājī rājñā ca samadṛśyata |
bahudhā varṇito'mātyairaśvalakṣaṇavedibhiḥ || 27 ||
[Analyze grammar]

yathecchaṃ vaṇijodīrṇaṃ svarṇaṃ dattvā mahīpatiḥ |
jagrāha turagaṃ vegādasīmānaṃdanirbharaḥ || 28 ||
[Analyze grammar]

tato'śvapālamāhūya yatnatastaṃ nirūpya ca |
visarjitasabhāloko gṛhāṃtaramagānnṛpaḥ || 29 ||
[Analyze grammar]

anekadhā samāpṛṣṭo mahīpālaṃ raṃṇāṃgaṇe |
śastravraṇakiṇaśreṇībhūṣaṇaṃ satvasannibham || 30 ||
[Analyze grammar]

ekadā mṛgayāṃ khelankutūhalarasātmanā |
tamāruhya mahīpālo vanaṃ prati viveśa ha || 31 ||
[Analyze grammar]

visṛjya sainikānpṛṣṭe dhāvataḥ parito'khilān |
ākṛṣyamāṇo hariṇaiḥ pipāsākulito'bhavat || 32 ||
[Analyze grammar]

tata uttīrya turagājjalamanveṣayan nṛpaḥ |
badhvāśvaṃ taruśākhāyāmāruroha śilāṃ nṛpaḥ || 33 ||
[Analyze grammar]

gītāpaṃcadaśādhyāyaślokārddhalikhitaṃ tataḥ |
pātitaṃ marutā tatra yatra khaṃḍe vilokayat || 34 ||
[Analyze grammar]

patraṃ vācayato rājñaḥ śrutvā gītākṣarāvalīm |
tato muktipadaṃ lebhe turagastvarayā'patat || 35 ||
[Analyze grammar]

tato graṃthiṃ samācchidya palyāṇavatārya ca |
utthāpamānasturago rājñā notthitavānmṛtaḥ || 36 ||
[Analyze grammar]

tataḥ sarabhabheruṃḍo nṛpamābhāṣya susvaram |
divyaṃ vimānamāruhya jagāma tridaśālayam || 37 ||
[Analyze grammar]

tato giriṃ samāruhya dadarśāśramamuttamam |
punnāgakadalīcūtanārikelasamanvitam || 38 ||
[Analyze grammar]

drākṣekṣuvāṭikāpūganāgakesaracaṃpakam |
khelatkarabhasāraṃgaṃ nṛtyatkekikulaṃ nṛpaḥ || 39 ||
[Analyze grammar]

praṇipatya dvijanmānamuṭajābhyaṃtarasthitam |
papraccha parayā bhaktyā muktasaṃsāravāsanāt || 40 ||
[Analyze grammar]

turago niragātsvargaṃ hetunā kena me vada |
ityākarṇya vaco rājño dvijanmā vācamūcivān || 41 ||
[Analyze grammar]

kālena bahunā pretya tatpāpātturago'bhavat |
atha paṃcadaśādhyāyaślokārddhaṃ likhitaṃ kvacit || 42 ||
[Analyze grammar]

tato vācayataḥ śrutvā niragātturago divam |
tataḥ samāgataistatra parivārajanairvṛtaḥ || 43 ||
[Analyze grammar]

praṇipatya dvijanmānaṃ hṛṣṭaromā vinirgataḥ |
patraṃ tadeva likhitaṃ gītāpaṃcadaśākṣaram || 44 ||
[Analyze grammar]

vācayansa mahīpālo harṣasaṃphullalocanaḥ |
abhiṣicya nijaṃ putraṃ maṃtravinmaṃtribhiḥ samam || 45 ||
[Analyze grammar]

siṃhāsane siṃhabalaṃ muktimāpa viśuddhadhīḥ || 46 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe gītā |
māhātmye ekonanavatyadhikaśatatamo'dhyāyaḥ || 189 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 189

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: