Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 188 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

īśvara uvāca |
ataḥ paraṃ pravakṣyāmi bhavāni bhavamuktaye |
gītācaturdaśādhyāyamavadhāraya susmite || 1 ||
[Analyze grammar]

medinyāṃ yatkilasthūlamasti kāśmīramaṃḍalam |
rājadhānī sarasvatyā āste caiva manoharā || 2 ||
[Analyze grammar]

yāmadhiṣṭhāya vāgdevī brahmalokaṃ prayacchati |
haṃsamāruhyamānāpi sāvitrīprahatairapi || 3 ||
[Analyze grammar]

sarasvatīpadāṃbhoja sevāmāśritya kuṃkumaiḥ |
yatra gauravayaṃtyāśā haṃsapakṣapuṭodbhavaiḥ || 4 ||
[Analyze grammar]

niraṃtaraṃ tayā caiva nṛṇāṃ saṃskṛtabhāṣiṇām |
suparvāṇamayī bhāṣā nimeṣeṇopalabhyate || 5 ||
[Analyze grammar]

prātargṛhāṃgaṇodbhūtai ryatrakuṃkumapāṃsulaiḥ |
sarvatoruṇitacchāya śaśāṃkaravimaṃḍalam || 6 ||
[Analyze grammar]

tatrāsīttejasāṃ rāśiḥ śauryavarmā nareśvaraḥ |
udyadujjvalabāṇaugha khaṃḍitārātimaṃḍalaḥ || 7 ||
[Analyze grammar]

abhūcca siṃhaladvīpe rājā siṃhaparākramaḥ |
nāmnā vikramavetālaḥ kalānāmapi śevadhiḥ || 8 ||
[Analyze grammar]

ubhau parasparaṃ maitrīṃ varddhayāṃcakratuḥ kramāt |
tattaddeśasamutpannairapūrvaiḥ pracurotkaraiḥ || 9 ||
[Analyze grammar]

ekadā prahitaṃ premṇā prabhūtaṃ śauryavarmaṇā |
rājā vikramavetālo vilokya śunakīdvayam || 10 ||
[Analyze grammar]

mattamātaṃgaturaga maṇibhūṣaṇacāmaram |
preṣayāmāsa mitrāya prabhūtaṃ śauryavarmaṇe || 11 ||
[Analyze grammar]

ekadā śibikārūḍhaścāru cāmaravījitaḥ |
suvarṇaśṛṃkhalārūḍhaṃ vādyaḍiṃḍimaḍaṃbaram || 12 ||
[Analyze grammar]

śunīyugalamādāya mṛgayā kautukotsukaḥ |
rājā jagāma bāhyālīṃ samaṃ rājakumārakaiḥ || 13 ||
[Analyze grammar]

paṇabaṃdhavidhānena samupetaṃ śaśāmiṣam |
tatra rājakumārāṇāṃ mahānkolāhalo'bhavat || 14 ||
[Analyze grammar]

tataḥ samānavayasā kenacidrājasūnunā |
bahumūlyaṃ paṇaṃ kṛtvā rājācikrīḍakautukī || 15 ||
[Analyze grammar]

tatovatārya dolāyā virudāvaligarvitām |
dhāvataḥ śaśakasyoccaiḥ pṛṣṭhe muṃcannṛpaṃ śunīm || 16 ||
[Analyze grammar]

mumoca rājaputro'pi premapātraṃ mahābhujaḥ |
virarāma śunīmuccaiḥ saṃkīrtya virudāvalīm || 17 ||
[Analyze grammar]

alakṣyamāṇavege'sminśunīyugalakebhṛśam |
dhāvatyutthitamevāsītpaśyatāṃ sarvabhūbhṛtām || 18 ||
[Analyze grammar]

papāta garte mahati śaśako'tiśramādasau |
patito'pi śunī vaśyo nābhavacchaśaśāvakaḥ || 19 ||
[Analyze grammar]

tataḥ śanaiḥ samutthāya dhāvannākramyaroṣataḥ |
jagṛhe rājaśunyā'sau śaśakaḥ phenamudvaman || 20 ||
[Analyze grammar]

tataḥ kathaṃciduplutya gacchanviskhalayañchaśaḥ |
rājaputraśunakyāsau gṛhītaḥ kaṃdharātaṭe || 21 ||
[Analyze grammar]

jitamasmābhiratyarthamiti saṃjalpatāṃ nṛṇām |
kolāhale śaṃkitāyā śunyā nirgatavānmukhāt || 22 ||
[Analyze grammar]

tato daṃṣṭrāvraṇaśreṇī kṣaradrudhiradhārakaḥ |
kvāpi rmamarabhūbhāge nilīyasthitavāñchaśaḥ || 23 ||
[Analyze grammar]

jighraṃtyā rājaśunyā'sau bhūbhāgaṃ dhanaroṣayā |
dṛṣṭamātraḥ paritrasto hastamātraṃ tato'gamat || 24 ||
[Analyze grammar]

yatra karpūrakadalī kroḍavyāghradarītalaḥ |
colī kapolaphalakāncubanvāti samīraṇaḥ || 25 ||
[Analyze grammar]

udbhinna ketakīkośarajomukulitekṣaṇaḥ |
visrabdhāharaṇā yatracchāyāṃ tāṃ paritanvataḥ || 26 ||
[Analyze grammar]

nārikelaphalairyatra svayaṃ nipatitairadhaḥ |
api cūtaphalaistṛptāḥ pakvaiḥ śākhāmṛgā api || 27 ||
[Analyze grammar]

api kesariṇo yatra khelaṃti kalabhaiḥ samam |
phaṇinaḥ kekibarheṣu nirviśaṃkaṃ viśaṃti ca || 28 ||
[Analyze grammar]

yatrāśramāṃtare vipro vatsanāmā jiteṃdriyaḥ |
śāṃtaścaturdaśādhyāyaṃ japannāste niraṃtaram || 29 ||
[Analyze grammar]

tatra tacchiṣyapādābja prakṣālanajalaiḥ kṛte |
kardame nyapatadgatvā jīvaśeṣo muhuḥ śvasan || 30 ||
[Analyze grammar]

tataḥ kardamasaṃsparśamātranistīrṇa saṃsṛtiḥ |
divyaṃ vimānamāruhya niryayau śaśako divam || 31 ||
[Analyze grammar]

tataḥ śunyapi liptāṃgīstokaiḥ kardamabiṃdubhiḥ |
kṣutpipāsārtirahitā śunīrūpaṃ vihāya sā || 32 ||
[Analyze grammar]

tato divyāṃganāramyaṃ gaṃdharvairupaśobhitam |
divyaṃ vimānamāruhya śunyapi tridivaṃ yayau || 33 ||
[Analyze grammar]

tato jahāsa medhāvī śiṣyo nāmnā svakaṃdharaḥ |
vicārya vismitaḥ pūrvajanmavairasya kāraṇam || 34 ||
[Analyze grammar]

rājāpi paryapṛcchattaṃ vismayasmeralocanaḥ |
praṇamya parayā bhaktyā vinayaikapayonidhiḥ || 35 ||
[Analyze grammar]

kathāṃ kathaya me vipra hīnayoni niṣevitau |
ajñauyau jagmatuḥ svarge śunī śaśakaśāvakau || 36 ||
[Analyze grammar]

śiṣya uvāca |
vatsanāmā dvijanmāste vane'muṣminjiteṃdriyaḥ |
caturdaśaṃ tu hyadhyāyaṃ gītānāṃ sarvadā japan || 37 ||
[Analyze grammar]

śiṣyo'haṃ tasya bhūpāla brahmavidyāviśāradaḥ |
caturdaśa tu adhyāyaṃ japāmi pratyahaṃ nṛpa || 38 ||
[Analyze grammar]

madīyacaraṇāṃbhojaprakṣālanajale luṭhan |
śaśastridivamāpannaḥ śunakyā saha bhūpate || 39 ||
[Analyze grammar]

rājovāca |
hetunā kena kathaya hasitaṃ ca dvijottama |
ataḥ kimapi sākūtaṃ manyamānena sādaram || 40 ||
[Analyze grammar]

śiṣya uvāca |
mahārāṣṭreti nagaraṃ nāmnā pratyudakaṃ mahat |
tatrāsīdbrāhmaṇo nāmnā keśavaḥ kitavāgraṇīḥ || 41 ||
[Analyze grammar]

vilobhanābhavattasya jāyā svairavihāriṇī |
tena sā hanyate krodhādvairaṃ saṃciṃtya janmanaḥ || 42 ||
[Analyze grammar]

tataḥ strīvadhapāpena śaśako jāyate dvijaḥ |
kilbiṣācchunakī sāpi jātā vaṃcanajanmanaḥ || 43 ||
[Analyze grammar]

pūrveṇa janmanābhyastaṃ vairaṃ vismarato nahi |
āsedivadbhyāṃ bahudhā yonyaṃtaramapi kvacit || 44 ||
[Analyze grammar]

ityākalayya sakalaṃ bhūpālaḥ śraddhayānvitaḥ |
gītāmabhyasya sakalāmavāpa paramāṃ gatim || 45 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe gītā |
māhātmye aṣṭāśītyadhikaśatatamo'dhyāyaḥ || 188 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 188

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: