Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 180 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrībhagavānuvāca |
ṣaṣṭhādhyāyasya māhātmyaṃ pravakṣyāmi varānane |
yadākarṇayatāṃ nṝṇāṃ muktiḥ karatale sthitā || 1 ||
[Analyze grammar]

asti godāvarī tīre pratiṣṭhānaṃ puraṃ mahat |
pippaleśābhidhāno'haṃ yatrāsmi smeralocane || 2 ||
[Analyze grammar]

yatra godāvarī tīra śīkarairavaśītalaiḥ |
haṃsāḥ pakṣapuṭaiḥ kīrṇairharaṃti yamināṃ śramam || 3 ||
[Analyze grammar]

sphuratpadmāvalīkośaparāgasurabhīkṛtam |
ślāghyaṃ godāvarītoyaṃ yena te nirjarā narāḥ || 4 ||
[Analyze grammar]

dhiksudhāmauṣadhīśasya vikṛtkṣayavidhāyinīm |
mahārāṣṭravadhūkānāṃ majjaṃtīnāṃ munīśvarāḥ || 5 ||
[Analyze grammar]

spṛśaṃti yatra vaktrāṇi phullapaṃkajaśaṃkayā |
yatrakhelanmahārāṣṭrāḥ kvaṇatkaṃkaṇasuṃdarāḥ || 6 ||
[Analyze grammar]

haraṃti dhvanayo līnāṃ manāṃsyapi tapasvinām |
atyuccasaudhaśikharavihāri vanitāmukham || 7 ||
[Analyze grammar]

paśyannanudinaṃ yatra kṣīyate mṛgalāṃcchanaḥ |
atyuccasaudhavalabhī mahāmaṇimarīcibhiḥ || 8 ||
[Analyze grammar]

cuṃbyaṃte munigaṃdharvairdūrvācaṃdanacaṃcalaiḥ |
yasminnādhūyamānānāṃ patākānāṃ samīraṇaiḥ || 9 ||
[Analyze grammar]

gataśramā raveryāne bhavaṃti rathavājinaḥ |
rāśīkṛtairmalayajairasaṃkhyātairvaṇiggaṇaiḥ || 10 ||
[Analyze grammar]

yasminnupalaśeṣo'sau lakṣyate malayācalaḥ |
puṃjīkṛtāni dṛśyaṃte yatra muktāphalānyapi || 11 ||
[Analyze grammar]

nagarīdevatā hāsya stabakā iva sarvataḥ |
tatra jñānaśrutirnāmnā medinīvallabho'bhavat || 12 ||
[Analyze grammar]

yasminnuddharati kṣoṇīṃ śeṣo'yaṃ maṇisaṃnibhāṃ |
api pratāpamārtaṃḍamaṃḍalī tīvratejasi || 13 ||
[Analyze grammar]

nityamadhvaradhūmena śyāmalāḥ kalpaśākhinaḥ |
asādhāraṇadātṛtvaṃ paśyaṃta iva lajjayā || 14 ||
[Analyze grammar]

yadadhvarapuroḍāśa carvaṇāsvādalaṃpaṭāḥ |
na tatyajuḥ suparvāṇaḥ pratiṣṭhānapuraṃ manāk || 15 ||
[Analyze grammar]

yasyadānāṃbudhārābhiḥ pratāpajyotsnayāniśam |
makhadhūmaiśca saṃpuṣṭā vavṛṣuḥ samaye ghanāḥ || 16 ||
[Analyze grammar]

svalpamātramapi kvāpi na padaṃ prāpurītayaḥ |
nītayaḥ prasaraṃti sma yasminśāsati medinīm || 17 ||
[Analyze grammar]

vāpikūpataḍāgānāṃ cchadmanā yo'nuvāsaram |
hṛdayasthāni medinyā nidhānāni vyalokayat || 18 ||
[Analyze grammar]

pāṃḍurābhiḥ patākābhiḥ prāsādo yasya rājate |
viyadgaṃgātaraṃgoghairhimādririva sānumān || 19 ||
[Analyze grammar]

dānaistapobhiryajñaiśca prajānāṃ pālanena ca |
tuṣṭāḥ svargaukasastasmai varaṃ dātuṃ samāgaman || 20 ||
[Analyze grammar]

tatoṃtarikṣamārgeṇa dhunvānāḥ pakṣasaṃhatīḥ |
mṛṇāladhavalā devī devahaṃsā vinirgatāḥ || 21 ||
[Analyze grammar]

tvarayā gacchatāṃ teṣāmanyonyaṃ tatra bhāṣiṇām |
bhadrāśvapramukhā dvitrāḥ purastānniryayurjavāt || 22 ||
[Analyze grammar]

sarvairmiladbhirūcuste purastādgacchato javāt |
kathaṃ vegena niryātā bhavaṃtaḥ purataḥ sthitāḥ || 23 ||
[Analyze grammar]

sarvairmilitvā gaṃtavyamasminnadhvani durgame |
prakāśamānaṃ puratastejaḥpuṃjaṃ na paśyatha || 24 ||
[Analyze grammar]

jñānaśrutermahībhartuḥ puṇyamūrtteratisphuṭam |
niśamyeti vacaḥ samyakpāścātyānā puraḥ sthitāḥ || 25 ||
[Analyze grammar]

haṃsā hasitvā sāvajñamūcurvacanamuccakaiḥ |
raikyābhidhasya durddharṣa tejaso brahmavādinaḥ || 26 ||
[Analyze grammar]

kiṃ nu jñānaśruterasya rājñastīvrataraṃ mahaḥ |
iti śuśrāva haṃsānāṃ giro jñānaśrutirnṛpaḥ || 27 ||
[Analyze grammar]

atyuccasaudhabhavanamāruhya ca sukhaṃ sthitaḥ |
tataḥ sārathimāhūya bhūpālo vismayānvitaḥ || 28 ||
[Analyze grammar]

saṃdideśa mahātmā'sau raikya ānīyatāmiti |
tato'vadhārya bhūpālavacaḥ pīyūṣagarbhitam || 29 ||
[Analyze grammar]

nirjagāmamaho nāmnā sārathiḥ prathayanmudam |
yatra vārāṇasīnāma nagarī muktidāyinī || 30 ||
[Analyze grammar]

yatra viśveśvaro nāma hyupadeṣṭā jagatpatiḥ |
tato gayābhidhe kṣetre yatra devo gadādharaḥ || 31 ||
[Analyze grammar]

uddhartumakhilānlokānvasatyutphullalocanaḥ |
tato gaurīguroḥ pārśve sarvaistīrthairanekadhā || 32 ||
[Analyze grammar]

paryaṭangatavānyatra kedāraḥ pāpadāraṇaḥ |
yamālokya sakṛnmartyā muktāḥ syurnātra saṃśayaḥ || 33 ||
[Analyze grammar]

mahāpāpavirnimuktā bhuktvā bhogānyathepsitān |
tato gauḍeṣu niryāto yatrāste puruṣottamaḥ || 34 ||
[Analyze grammar]

yasyāvalokanādeva narāḥ svarlokagāminaḥ |
tato dvārāvatīṃ prāgānnagarīṃ muktidāyinīm || 35 ||
[Analyze grammar]

yatrāste gomatī tīre rukmiṇīvallabho hariḥ |
snātvā ca gomatītīrthe paṃcakṛṣṇānvilokya ca || 36 ||
[Analyze grammar]

martyo muktimavāpnoti bhuktvā bhogānyathepsitān |
tataḥ samudramāsādya somanāthaṃ vilokya ca || 37 ||
[Analyze grammar]

bhuktimuktipradaṃ devaṃ tato niragamansudhīḥ |
avaṃtikāṃ purīṃ prāpto bhuktimuktipradāyinīm || 38 ||
[Analyze grammar]

yatromayā sukhaṃ krīḍanmahākālosti śaṃkaraḥ |
athoṃkāraṃ samāsādya śarmadaṃ narmadātaṭe |
bhuktimuktipradātāraṃ tvarayā nirgatastataḥ || 39 ||
[Analyze grammar]

aśvamedhakaraṃ nāmnā nagaraṃ paryaṭaṃstataḥ |
yatra śārṅgadharaḥ sākṣādāste lakṣmīpatiḥ svayam || 40 ||
[Analyze grammar]

tato viṣṇugayāṃ prāptaḥ kuṇḍaṃ loṇārasaṃjñitam |
yatra snātvā ca pītvā ca mucyate bandhanānnaraḥ || 41 ||
[Analyze grammar]

tataḥ kolhāpuraṃ nāma gato rudragayāṃ prati |
āste bhagavatī yatra lakṣmīrbhaktipradāyinī || 42 ||
[Analyze grammar]

pañcanadyāṃ naraḥ snātvā mahālakṣmīṃ vilokya ca |
bhuktvā bhogānyathākāmaṃ bhaktiṃ ca pratipadyate || 43 ||
[Analyze grammar]

tato'malagiriṃ nāma nagarīṃ pratipadya ca |
nandikeśvaramāruhya somanātho'sti yatra tu || 44 ||
[Analyze grammar]

dṛṣṭvā caturbhujaṃ devaṃ varadānodyataṃ śivam |
somanāthaṃ nṛṇāṃ muktirbhavatyeva na saṃśayaḥ || 45 ||
[Analyze grammar]

tuṅgabhadrānadī tīre dṛṣṭvā hariharaṃ tataḥ |
yugeyuge bhujā yasya patantyavanimaṇḍale || 46 ||
[Analyze grammar]

yadvilokya narāḥ sarve ramyaṃ hariharaṃ vapuḥ |
bhuktvā bhogānyathākāmaṃ mucyante bandhanānnarāḥ || 47 ||
[Analyze grammar]

svarge kalpaśataṃ sthitvā muktasaṃsārabandhanāḥ |
tataḥ svāminamālokya lokānāṃ svāminaṃ vibhum || 48 ||
[Analyze grammar]

yamālokya na paśyanti nirayaṃ jātucinnarāḥ |
svarge kalpaśataṃ sthitvā muktasaṃsāravāsanāḥ || 49 ||
[Analyze grammar]

muktiṃ ca pratidadyante nātra kāryā vicāraṇā |
tataḥ śrīśailamāsādya siddhagandharvasevitam || 50 ||
[Analyze grammar]

girijāvallabho yatra mallinātho'bhidhānataḥ |
uddhartumakhilāṃllokānsaṃsārāmbhodhimadhyataḥ || 51 ||
[Analyze grammar]

svarge kalpaśataṃ sthitvā muktasaṃsārabaṃdhanāḥ |
muktiṃ ca pratipadyaṃte nātra kāryā vicāraṇā || 52 ||
[Analyze grammar]

tataḥ śrīśailamāsādya siddhagaṃdharvasevitam |
girijāvallabho yatra mallinātho'bhidhānataḥ || 53 ||
[Analyze grammar]

uddhartumakhilāṃllokānsaṃsārāṃbudhimadhyataḥ |
kālekāle paraṃ jyotiryaḥ saṃdarśayate svayam || 54 ||
[Analyze grammar]

avalokayatāṃ nṝṇāṃ yamanusmaratāmapi |
dūre tiṣṭhaṃti saṃtrastā dūraṃ nirayayātanāḥ || 55 ||
[Analyze grammar]

svarge loke sukhaṃ bhuktvā muktasaṃsārabaṃdhanāḥ |
muktiṃ ca pratipadyaṃte mānavā nātra saṃśayaḥ || 56 ||
[Analyze grammar]

rāmosti sānujaḥ sārddhaṃ jānakyāpi tato gataḥ |
tatra snātvā ca pītvā ca mucyate narakāddhruvam || 57 ||
[Analyze grammar]

kalpakoṭiśataṃ bhuktvā svargalokasukhaṃ narāḥ |
muktasaṃsāravartmāno muktiṃ yāṃti na saṃśayaḥ || 58 ||
[Analyze grammar]

tato nivṛtya āyātaḥ paśyanbhīmarathī taṭe |
dvibhujaṃ viṭhṭhalaṃ devaṃ bhuktimuktipradāyakam || 59 ||
[Analyze grammar]

yatra godāvarījanmasthānaṃ brahmagirirmahān |
gautamālayamāsādya yatrāste tryaṃbako haraḥ || 60 ||
[Analyze grammar]

aruṇāvaruṇayormadhye yatra godāvarī nadī |
tatra snātvā ca pītvā ca brahmahatyā vilīyate || 61 ||
[Analyze grammar]

asaṃkhyatīrthasaṃpannaṃ dṛṣṭvā brahmagiriṃ narāḥ |
muktimeva prapadyaṃte muktāḥ saṃsāraduḥkhataḥ || 62 ||
[Analyze grammar]

gautamyubhayatīrastha tīrthānveṣaṇakautukī |
tato jagāma sūtastu mathurāṃ pāpanāśinīm || 63 ||
[Analyze grammar]

yatra svāyaṃbhuvaṃ devaṃ bhajaṃti suramānavāḥ |
ādyaṃ bhagavataḥ sthānaṃ mahanmuktipradāyakam || 64 ||
[Analyze grammar]

trailokyeśa janisthānaṃ vikhyātaṃ vedaśāstrayoḥ |
nānādevagaṇairjuṣṭaṃ dvijarṣigaṇasevitam || 65 ||
[Analyze grammar]

kāliṃdīkūlasaṃśobhi hyarddhacaṃdra prabhākṛti |
sarvatīrthanivāsaika pūrṇamānaṃdasuṃdaram || 66 ||
[Analyze grammar]

govarddhanagiriprakhyaṃ puṇyadrumalatāvṛtam |
dviṣaḍvanaṃ mahāpuṇyaṃ viśrāṃti śrutisārabhṛt || 67 ||
[Analyze grammar]

tataḥ kāśmīranagaramapaśyatpratyaguttaram |
dṛṣṭvā dharmadhuraṃ kṣetraṃ kurukṣetraṃ samaṃtataḥ || 68 ||
[Analyze grammar]

yatrābhraṃlihagehānāṃ paṃktayaḥ śaṃkhapāṇḍurāḥ |
tā jātā dhūrjaṭeḥ spaṣṭa aṭṭahāsadaśā iva || 69 ||
[Analyze grammar]

bhaktiprasādamālānāṃ suvarṇakalaśairvṛtam |
svaḥ siṃdhoḥ patitānīva hemapadmāni mārutaiḥ || 70 ||
[Analyze grammar]

yatra prāsādaśikhare nīlapaṭṭapatākikāḥ |
śaivālavalayābhāṃti svaḥ siṃdhorlatikā iva || 71 ||
[Analyze grammar]

yatra kāśmīramāśritya nityaṃ vasati bhāratī |
naucedyugapadevedaṃ kathaṃ likhati vāṅmayam || 72 ||
[Analyze grammar]

viśrāmaṃtyāḥ sarasvatyāściraṃ yatra madālasāḥ |
mṛṇālacaṃcavo haṃsā vāhanāni caraṃtyamī || 73 ||
[Analyze grammar]

kalāviśeṣaṃ prahitā yatra boddhuṃ viraṃcinā |
tārā iva virājaṃte haṃsā yātāḥ samaṃtataḥ || 74 ||
[Analyze grammar]

sthalapadmāni dṛśyaṃte karasparśasukhāni ca |
śayanāya nitaṃbinyā yasmindānavavairiṇā || 75 ||
[Analyze grammar]

upanyāsairdvijātīnāṃ yatra na śrūyate sphuṭam |
mūko'pi nirjaro vācā padakallolaḍaṃbaraḥ || 76 ||
[Analyze grammar]

yasminnadhvaradhūmena vyāptaṃ gaganamaṃḍalam |
api ca kṣālitaṃ meghaiḥ kālimānaṃ na muṃcati || 77 ||
[Analyze grammar]

galitāyāḥ sudhāyāstu yatrādhvaramahārciṣā |
lāṃchitaṃ chadmanāsthānaṃ dṛśyate tuhinatviṣi || 78 ||
[Analyze grammar]

janmābhyāsavaśādeva paṭhaṃti baṭavaḥ svayam |
yatropādhyāyasānnidhyamāśritya sakalāḥ kalāḥ || 79 ||
[Analyze grammar]

yatra brāhmaṇapatnīnāṃ kaṃkaṇadhvani huṃkṛtiḥ |
luṃpatyanudinaṃ bhrāmyadbhramarāṇāṃ ca garjitam || 80 ||
[Analyze grammar]

yatra brāhmaṇapatnīnāṃ kapolaphalakaṃ muhuḥ |
spṛśansamīraṇo maṃdaṃ vāti śāpabhayādiva || 81 ||
[Analyze grammar]

māṇikyeśvaranāmāsau yatra śītāṃśuśekharaḥ |
vasatyanudinaṃ devo varadānāya dehinām || 82 ||
[Analyze grammar]

arcito bhūpatīnjitvā maṇikeśena cādṛtaḥ |
māṇikyeśvara ityākhyāṃ tadāprabhṛti yo dadhau || 83 ||
[Analyze grammar]

rājñā kāśmīradeveśa digjayotsavakāriṇā |
asau supūjito yasmānmāṇikyairbhūribhūtibhiḥ || 84 ||
[Analyze grammar]

saṃsevamānaṃ tadvāri chāyāṃ śakaṭikopari |
kaṃḍūyamānamaṃgāni yaṃtā raikyamapaśyata || 85 ||
[Analyze grammar]

rājñāpi kathitaistaistaiścihnaiḥ paricitaṃ javāt |
praṇataḥ sārathī raikyaṃ praṇamya tamabhāṣata || 86 ||
[Analyze grammar]

sārathiruvāca |
kasminbrahmankinnāmāsi svachaṃdo'si niraṃtaram |
kimarthamatra viśrāṃtaḥ kiṃ ca kartuṃ cikīrṣasi || 87 ||
[Analyze grammar]

ityākarṇya ca tadvākyaṃ paramānaṃdanirbharaḥ |
smṛtvā sārathimityūce vayaṃ pūrṇamanorathāḥ || 88 ||
[Analyze grammar]

paraṃ kenāpi bahunā paricaryāvidhāyinā |
bhavitavyaṃ manovṛttiṃ jānatāsmākameva hi || 89 ||
[Analyze grammar]

hṛdayasthitamādāya raikyābhiprāyamādarāt |
śanairniragamadyaṃtā yatrāste vasudhādhipaḥ || 90 ||
[Analyze grammar]

tataḥ praṇamya bhūpālaṃ yathāvṛttaṃ nyavedayat |
baddhāṃjalipuṭo hṛṣṭaḥ sārathiḥ svāmidarśanāt || 91 ||
[Analyze grammar]

tato niśamya tadvākyaṃ vismayasmeralocanaḥ |
śraddhālurabhavadbhūpo raikyasaṃbhāvanāvidhau || 92 ||
[Analyze grammar]

ādāyāśvatarīyugmayuktāṃ śakaṭikāmagāt |
muktāhāradukūlāni sahasraṃ ca gavāṃ nṛpaḥ || 93 ||
[Analyze grammar]

gato'sau tatra yatrāste yogī kāśmīramaṃḍale |
tannivedya puro rājā daṃḍavatpatito bhuvi || 94 ||
[Analyze grammar]

ānamya parayā bhaktyā raikyo rājñe cukopa ha |
re śūdra māmakaṃ vṛttaṃ na jānāsi durīśvara || 95 ||
[Analyze grammar]

gṛhāṇa śakaṭīmetāmutthāpyāśvatarī yutām |
vastrāṇi muktāhārāṃśca gāśca dogdhrīrapi svayam || 96 ||
[Analyze grammar]

itthamājñatavānbhūpo raikyasya bhayamādadhe |
tataḥ śāpabhayādrājā tatpadāṃbhoruhadvayam || 97 ||
[Analyze grammar]

gṛhṇanbhaktyā prasīdeti brahmannityūcivānsvayam || 98 ||
[Analyze grammar]

rājovāca |
bhagavaṃstava māhātmyametadatyudbhutaṃ kutaḥ |
prasannībhūya bhagavannākhyāhi mama tattvataḥ || 99 ||
[Analyze grammar]

raikya uvāca |
gītānāṃ ṣaṣṭhamadhyāyaṃ japāmi pratyahaṃ nṛpa |
tenaiva tejorāśirme surāṇāmapi duḥsahaḥ || 100 ||
[Analyze grammar]

gītānāṃ ṣaṣṭhamadhyāyaṃ raikyādabhyasya yatnataḥ |
jñānaśrutirmahīpālo muktimāpa tataḥ sudhīḥ || 101 ||
[Analyze grammar]

raikyo'pi sukhamālebhe māṇikyeśvarasannidhau |
gītānāṃ ṣaṣṭhamadhyāyaṃ japanmokṣapradāyakam || 102 ||
[Analyze grammar]

marālaveṣamāsthāya varadānārthamāgatāḥ |
divaukaso'pi nirjagmuḥ svairaṃ vismayakāritāḥ || 103 ||
[Analyze grammar]

imamadhyāyamapyekaṃ yo japetsatataṃ naraḥ |
so'pi tatpadavīmeti viṣṇoreva na saṃśayaḥ || 104 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe gītā |
māhātmye aśītyadhikaśatatamo'dhyāyaḥ || 180 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 180

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: