Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 179 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrībhagavānuvāca |
paṃcamasyādhunā devi māhātmyaṃ lokapūjitam |
kathayāmi samāsena sāvadhānā śṛṇu priye || 1 ||
[Analyze grammar]

piṃgalo nāma bhadreṣu purukutsapure dvijaḥ |
avadāte kule jāto viśrute vedavādinām || 2 ||
[Analyze grammar]

kulocitāni śāstrāṇi tathā vedānvisṛjya saḥ |
tauryatrike matiṃ cakre vādayanmurajādikam || 3 ||
[Analyze grammar]

kṛtaśramastatastatra gīte nṛtye ca vādane |
parāṃ prasiddhimāsādya nṛpasadma viveśa saḥ || 4 ||
[Analyze grammar]

samātasthe sa tenāsau purā bhūmibhujā saha |
paradārānupāhṛtya bubhuje tā ananyadhīḥ || 5 ||
[Analyze grammar]

tata utsiktagarvo'yaṃ sūcamāno niraṃkuśaḥ |
paracchidrāṇi cāmuṣmai vivikte sa niraṃtaram || 6 ||
[Analyze grammar]

tasyāsīdaruṇā nāma bhāryā hīnakulodbhavā || 7 ||
[Analyze grammar]

bhramatyanveṣayaṃtī sā kāmukena vihāriṇī |
tamaṃtarāyaṃ manvānā niśīthinyāṃ nijālaye || 8 ||
[Analyze grammar]

nijaghāna śiraśchittvā nicakhāna mahītale |
viyojitastaḥ prāṇairupetya yamasādanam || 9 ||
[Analyze grammar]

durjayānnarakānbhuṃktvā gṛdhro'bhūdvijane vane |
bhagaṃdareṇa rogeṇa sāpi hitvā varāṃ tanum || 10 ||
[Analyze grammar]

upetya narakānghorānjajñe tatra vane śukī |
kaṇānādātukāmāṃ tāṃ saṃcaraṃtīmitastataḥ || 11 ||
[Analyze grammar]

vidadāra nakhaistīkṣṇairgṛdhro vairamanusmaran |
nṛkapāle payaḥ pūrṇe nipataṃtīṃ tataḥ śukīm || 12 ||
[Analyze grammar]

abhidudrāva gṛdhro'pi nijaghne sa ca jālikaiḥ |
patnīviyojitā prāṇairnṛkapālajale tataḥ || 13 ||
[Analyze grammar]

tatraiva nimamajjā sā vetyakrūrataraḥ khagaḥ |
pitṛlokaṃ prapedāte nītau tau yamakiṃkaraiḥ |
prākkṛtaṃ duṣkṛtaṃ karma smaraṃtau bhayabhāginau || 14 ||
[Analyze grammar]

tato yamaḥ samālokya tayoḥ karma jugupsitam |
akasmādevatatsnānānmaraṇe sukṛtaṃ mahat || 15 ||
[Analyze grammar]

anujajñe tato lokamīpsitaṃ gaṃtumetayoḥ |
mahāpātakasaṃghātairapi durddharṣamānasau || 16 ||
[Analyze grammar]

tatovismayamāpannau smṛtvā tau duṣkṛtaṃ nijam |
upetya praṇatau bhūtvā vaivasvatamapṛcchatām || 17 ||
[Analyze grammar]

saṃcitaṃ duṣkṛtaṃ pūrvamāvābhyāmapi garhitam |
lokānāmīpsitānāṃ tu ko hetustadvadasva nau || 18 ||
[Analyze grammar]

evamuktastatastābhyāmāha vaivasvato vacaḥ |
āsīdgaṃgātaṭe nāmnā buddhvā brahma sanātanam || 19 ||
[Analyze grammar]

ekākī nirmamaḥ śāṃto vītarāgo vimatsaraḥ |
gītānāṃ paṃcamādhyāyamāvarttayati sarvadā || 20 ||
[Analyze grammar]

tena puṇyena pūtātmā buddhvā brahma sanātanam |
pāpīyānapi yaṃ śrutvā tanumutsṛṣṭavānasau || 21 ||
[Analyze grammar]

nirmalīkṛtadehasya gītābhirbhāvitātmanaḥ |
tatkapālajalaṃ prāpya yuvāṃ yātau pavitratām || 22 ||
[Analyze grammar]

tadgacchataṃ yuvāṃ lokānmanorathapathisthitān |
gītānāṃ paṃcamādhyāyamāhātmyena pavitritau || 23 ||
[Analyze grammar]

evaṃ tau bodhitau tena muditau samavartinā |
vyomayānaṃ samāruhya jagmaturvaiṣṇavaṃ padam || 24 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe gītā |
māhātmye ekonāśītyadhikaśatatamo'dhyāyaḥ || 179 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 179

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: