Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 177 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrībhagavānuvāca |
janasthāne jaḍo nāma dvijanmā kauśikānvayī |
hitvā jātyucitaṃ dharmaṃ vaṇigvṛttyāṃ mano dadhe || 1 ||
[Analyze grammar]

vyasanī paradāreṣu dīvyannakṣaiḥ pibanmadhu |
mṛgayā nirato nityaṃ kālamevaṃ nināya saḥ || 2 ||
[Analyze grammar]

kṣīṇe vitte tato rātrau cauryāmārabdhavāṃstataḥ |
pratipede dhanaṃ tena yajvanāṃ yaṣṭumarthinām || 3 ||
[Analyze grammar]

sa dūramagamattena vāṇijyāyottarāṃ diśam |
kastūrimaguruṃ kṛṣṇaṃ cāmarāṃścaṃdrikojjvalān || 4 ||
[Analyze grammar]

gṛhītvā vṛtya cāninye paṃcaṣādadhvayojanāt |
athāparasminnahani priyādarśanadohani || 5 ||
[Analyze grammar]

dūramadhvānamullaṃghya ravāvastamite sati |
dhvāṃte prasarpati svairaṃ diśo daśa tarostale || 6 ||
[Analyze grammar]

gato vaśaṃ sadasyūnāṃ nijaghne taiśca satvaram |
dharmalopādasau jajñe ghoraścogrataro grahaḥ || 7 ||
[Analyze grammar]

pipāsito bubhukṣārto lelihānaśca sṛkkiṇī |
urdhvakeśo'tijaṃghāluḥ pṛṣṭalagnodaro mahat || 8 ||
[Analyze grammar]

asthimātraśarīro'bhūddurvṛttanayano bhṛśam |
atrāṃtare sutastasya dharmātmā vedakovidaḥ || 9 ||
[Analyze grammar]

paryapālayadatyarthaṃ didṛkṣustaṃ tadāgamat |
nityamanveṣayanvārttāṃ pāṃthebhyo nopalabdhavān || 10 ||
[Analyze grammar]

tataḥ kadācidāyāte sahāyini ca mānave |
tasmādviditavṛttāṃtaḥ śuśoca pitaraṃ bahu || 11 ||
[Analyze grammar]

tato vimṛśya medhāvī cikīrṣuḥ pāralaukikam |
vārāṇasīṃ sasaṃbhāraḥ sa gaṃtumupacakrame || 12 ||
[Analyze grammar]

mārge nivāsānsaptāṣṭau nītvā tasya tarostale |
saṃdhyāṃ pracakrame kartuṃ yatrāsya nihataḥ pitā || 13 ||
[Analyze grammar]

tatrādhyāyaṃ sa gītānāṃ tṛtīyaṃ saṃjajāpa ha |
tato ghorasvarastatra vyomamadhye parāmṛśat || 14 ||
[Analyze grammar]

dadarśa ghoramākāśātpataṃtaṃ pitaraṃ tataḥ |
vismayena bhayenāpi vikalīkṛtacetanaḥ || 15 ||
[Analyze grammar]

tejasā bhūyasā vyāptamāluloke puro'mbare |
kiṃkiṇīkoṭisaṃkīrṇaṃ tejasā vyāptadiṅmukham || 16 ||
[Analyze grammar]

vimānamagrato'paśyaddivyamadhyagracetanaḥ |
tatrāpaśyatsamārūḍhaṃ divyābhiḥ strībhirāvṛtam || 17 ||
[Analyze grammar]

saṃstūyamānaṃ munibhiḥ pitaraṃ pītavāsasam |
praṇatastaṃ samālokya yuyuje tena cāśiṣā || 18 ||
[Analyze grammar]

tato'pṛcchadidaṃ vṛttaṃ sa ca tasmai nyavedayat |
dustyajātkarmaṇo vatsa vapuṣo puṇyakāraṇāt || 19 ||
[Analyze grammar]

mocito'smi tvayā daivādadhyāyaṃ japatāṃtike |
tannivarttasva japataḥ sāṃprataṃ tvāmupasthitam || 20 ||
[Analyze grammar]

vārāṇasīṃ yadarthaṃ yattadanuṣṭhitamātmanaḥ |
śrībhagavānuvāca |
evamuktaḥ sa ca prāha pitaraṃ dīptatejasam || 21 ||
[Analyze grammar]

suta uvāca |
hitaṃ mamānuśādhi tvaṃ kāryamanyanmayānu kim |
śrībhagavānuvāca |
tataḥ prāha pitā putraṃ kāryametattvayānagha || 22 ||
[Analyze grammar]

yanmayācaritaṃ karma bhrātrā mama tu tatkṛtam |
sa yāto narakaṃ ghoraṃ taṃ mocayitumarhasi || 23 ||
[Analyze grammar]

anye madanvaye ye vai nirayaṃ pratipedire |
te ca mocayitavyāste iti me'sti manorathaḥ || 24 ||
[Analyze grammar]

ityevamuktaḥ putrastaṃ punaḥ prāha kṛtāṃjali |
karmaṇā kena tānsarvānmocayāmi tadādiśa || 25 ||
[Analyze grammar]

evaṃ nivedito vākyaṃ pitā sutamuvāca ha |
pitovāca |
yenāhaṃ mocito vatsa tadanuṣṭhātumarhasi || 26 ||
[Analyze grammar]

anuṣṭhāya tadutpannaṃ tebhyaḥ puṇyaṃ samutsṛja |
tato'hamiva te sarve pūrve saṃtyajya yātanām || 27 ||
[Analyze grammar]

gamiṣyaṃtyacireṇaiva tadviṣṇoḥ paramaṃ padam |
sa saṃdiṣṭovadatputro yadyevaṃ tāta nārakān || 28 ||
[Analyze grammar]

sarvānapi vimokṣyāmi yadi te rocate vacaḥ |
evamastu śivaṃ bhūyādupapannaṃ mahatpriyam || 29 ||
[Analyze grammar]

ityādiśya pitā putraṃ yayau viṣṇoḥ paraṃ padam |
so'pi tasmātparāvṛttya janasthānaṃ prapadya ca || 30 ||
[Analyze grammar]

suṃdarasya puraḥ śaureścālaye kālamabhyagāt |
sa kurvāṇoḥsamādīni pitrā ca yadudīritam || 31 ||
[Analyze grammar]

utsasarja kṛtaṃ puṇyaṃ mocayiṣyansa nārakān |
atrāṃtare pade viṣṇoryātanāpadamīyuṣaḥ || 32 ||
[Analyze grammar]

nārakānmocayiṣyaṃtaḥ kiṃkarā yamamabhyayuḥ |
tena te pūjitāḥ sarve satkriyābhiranekadhā || 33 ||
[Analyze grammar]

kuśalaṃ paripṛṣṭāste sarvataḥ sukhamūcire |
emaṃ satkṛtya medhāvī pitṛloka maheśvaraḥ || 34 ||
[Analyze grammar]

hetumāgamane pṛcchatte ca tasmai nyavedayan |
viddhi kīnāśanātha tvaṃ śeṣaparyaṃkaśāyinā || 35 ||
[Analyze grammar]

śauriṇā prahitānasmānsamādeṣṭuṃ tvadaṃtike |
asmanmukhena devastvāṃ kuśalaṃ paripṛcchati || 36 ||
[Analyze grammar]

nārakānprāṇinaḥ sarvānvimoktuṃ ca niyacchati |
ityākarṇya samādiṣṭaṃ viṣṇoramitatejasaḥ || 37 ||
[Analyze grammar]

na tena mūrdhnā saṃbhāvya dadhyau kiṃcana cetasā |
vimuktānnirayātsarvāṃstānvilokya madotkaṭān || 38 ||
[Analyze grammar]

sa tairanugataḥ sarvairviṣṇorāyatanaṃ tataḥ |
yayau sa varayānena yatrāste dugdhavāridhiḥ || 39 ||
[Analyze grammar]

tadaṃta uditānekasūryakoṭisamaprabham |
iṃdīvaradalaśyāmamāluloka jagadgurum || 40 ||
[Analyze grammar]

śayyāphaṇiphaṇāratnamarīcyāmiśratejasam |
vilokyamānamānaṃdanirbharaṃ prītamānasam || 41 ||
[Analyze grammar]

bhāvānugairdṛgālīkaiḥ śriyā premṇekṣitaṃ muhuḥ |
yogibhiḥ parito juṣṭaṃ dhyānaniṣpaṃdatārakaiḥ || 42 ||
[Analyze grammar]

stūyamānaṃ maheṃdreṇa parājetuṃ virodhinaḥ |
āmnāyavacasāmaṃte brahmaṇo niḥsṛtairmukhāt || 43 ||
[Analyze grammar]

mūrtimadbhirvacobhiśca gīyamānaṃ guṇotkaram |
saṃprītaṃ cāpyudāsīnamapi sarvāsu yoniṣu || 44 ||
[Analyze grammar]

yogasaṃcitapuṇyānāṃ yaugapadyena jaṃtuṣu |
vilokamānamātmānamakhilaṃ sacarācaram || 45 ||
[Analyze grammar]

āmodyannamālokairātmānaṃ dīptipūritaiḥ |
ābibhrāṇaṃ vapurvyāpi dyotitaṃ bhoginasviṣā || 46 ||
[Analyze grammar]

iṃdīvaradalaśyāmaṃ jyotsnayeva nabhastalam |
vilokya taṃ sa tuṣṭāva dhiyā bahulayānataḥ || 47 ||
[Analyze grammar]

yama uvāca |
namaḥ samastanirmāṇanirmalībhūtacetase |
vada nodgīrṇavedāya viśvarūpāya vedhase || 48 ||
[Analyze grammar]

balavegasudurddharṣa dānaveṃdra madadruhe |
namaḥ sthitau ca satvāya viśvādhārāya viṣṇave || 49 ||
[Analyze grammar]

namaḥ pātakasaṃghāta jiṣṇave'khiladehinām |
īṣadunmīlallālāṭanetrāgniprabhavārciṣe || 50 ||
[Analyze grammar]

tvaṃ hi sarvasya lokasya gururātmā maheśvaraḥ |
visṛjya vaiṣṇavānsarvānatastvamanukaṃpase || 51 ||
[Analyze grammar]

vyāpayannakhilaṃ lokaṃ māyayā paribṛṃhitam |
na tayā paribhūto'si na ca tatprabhavairguṇaiḥ || 52 ||
[Analyze grammar]

aṃtarāvartamāno'pi na tābhyāmabhibhūyase |
dṛśā viṣayavartinyā nigrahītamanā api || 53 ||
[Analyze grammar]

tayā phalābhigāminyā ātmanyevābhilīyase |
na tavāsti mahimnoṃto yathā niravadhiḥ svayam || 54 ||
[Analyze grammar]

maunamevātrayuktaṃ me viṣayo'si kathaṃ girām |
iti stutvā tato vākyamidamāha kṛtāṃjali || 55 ||
[Analyze grammar]

viniyogādamī yuktā dehino nirguṇā mayā |
samādiśa yadanyanme kāryamasti jagadguro || 56 ||
[Analyze grammar]

iti vijñāpitastena tamāha madhusūdanaḥ |
meghagaṃbhīrayā vācā siṃcanniva sudhārasaiḥ || 57 ||
[Analyze grammar]

pāpāduddhārya te loko mayā samayavartinā |
tvayi vinyastabhāro'haṃ nānuśocāmi dehinaḥ || 58 ||
[Analyze grammar]

tadācara nijaṃ karma prayāhi svaṃ niketanam |
śrībhagavānuvāca |
ityuktvāṃtardadhe devaḥ so'pi svapuramāyayau || 59 ||
[Analyze grammar]

so'pi svajātijānsarvānnirayasthānanekaśaḥ |
uddhṛtya varayānena viṣṇulokaṃ yayau svayam || 60 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe gītāmāhātmye saptasaptatyadhikaśatatamo'dhyāyaḥ || 177 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 177

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: