Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 176 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrībhagavānuvāca |
ādimasyaivamākhyānamudīritamanuttamam |
śṛṇu māhātmyamanyeṣāmadhyāyānāmapīṃdire || 1 ||
[Analyze grammar]

dakṣiṇasyāṃ diśi śrīmānāsīdāmnāyavādinām |
pure puraṃdarāhvāne devaśarmeti viśrutaḥ || 2 ||
[Analyze grammar]

arcitātithirāmnāto vedaśāstraviśāradaḥ |
āhartā kratusaṃghānāṃ tāpasānāṃ priyaḥ sadā || 3 ||
[Analyze grammar]

devānsaṃtarpayāmāsa havyairhutavahaṃ ciram |
na copalebhe dharmātmā śāṃtimekāṃtikīṃ tataḥ || 4 ||
[Analyze grammar]

niḥśreyasaṃ sa jijñāsustāpasānanuvāsaram |
siṣeve satyasaṃkalpānanalpaireva kalpakaiḥ || 5 ||
[Analyze grammar]

evamācaratastasya kāle mahati gacchati |
muktakarmā tataḥ kaścitprādurāsītpurā bhuvi || 6 ||
[Analyze grammar]

anubhūtanirākāṃkṣī nāsāgranyastalocanaḥ |
śāṃtacetāḥ paraṃ brahma dhyāyannānaṃdanirbharaḥ || 7 ||
[Analyze grammar]

pādau tasyopasaṃgṛhya praṇatenāṃtarātmanā |
cakāra vidhivattasmai vidvānatithisatkriyām || 8 ||
[Analyze grammar]

taṃ ca śuddhena bhāvena parituṣṭaṃ tapasvinam |
praṇataḥ paripapraccha nirvāṇasthitimātmanaḥ || 9 ||
[Analyze grammar]

sa tasmai kathayāmāsa pure'sau puranāmani |
mitravaṃtamajāpālamupadeṣṭāramātmavit || 10 ||
[Analyze grammar]

sa cābhivaṃdya tatpādāvetyasau puramūrjitam |
tasyottaradiśobhāge dadarśa vipulaṃ vanam || 11 ||
[Analyze grammar]

mārutāṃdolitāneka kusumāmodasuṃdaram |
unmattabhramarodgīta nādāpūritadiṅmukham || 12 ||
[Analyze grammar]

tasminvane sarittīre niṣīdaṃtaṃ śilātale |
mitravaṃtaṃ dadarśātha sānaṃdastimitekṣaṇam || 13 ||
[Analyze grammar]

api svābhāvikaṃ vairaṃ hitvānyonyaṃ virodhibhiḥ |
satvairāvṛtamudyāne maṃdasyaṃdanabhāsvati || 14 ||
[Analyze grammar]

śāṃteṣu mṛgayūtheṣu daśānaṃdamanojñayā |
kṛpānuviddhayā bhūmiṃ niṣiṃcaṃtamivāmṛtam || 15 ||
[Analyze grammar]

upetya vinayenāmumunmanāḥ prītamānasaḥ |
kiṃcidānamraśirasā tenāpi sa tu satkṛtaḥ || 16 ||
[Analyze grammar]

upatasthe tato vidvānmitravaṃtamananyadhīḥ |
samāptadhyānakālaṃ sa paryapṛcchatsamāhitaḥ || 17 ||
[Analyze grammar]

devaśarmovāca |
ātmānaṃ vettumicchāmi tadamuṣminmanorathe |
labdhasiddhimupāyaṃ māmupadeṣṭuṃ tvamarhasi || 18 ||
[Analyze grammar]

śrībhagavānuvāca |
parāmṛśya kṣaṇaṃ so'pi mitravānidamabravīt |
mitravānuvāca |
vidvanviddhi purāvṛttamucyamānamidaṃ mayā || 19 ||
[Analyze grammar]

asti godāvarītīre pratiṣṭhānābhidhaṃ puram |
tatra durdamanāmāsīdanvaye ca manīṣiṇām || 20 ||
[Analyze grammar]

tatrāsti vikramo nāma sevyamāno mahīpatiḥ |
dānāni pratyahaṃ gṛhṇanvarttate udaraṃbharaḥ || 21 ||
[Analyze grammar]

kālena kālapāśena baddhānīto yamālayam |
nirayeṣu samagreṣu yātanā anubhūya ca || 22 ||
[Analyze grammar]

kasmiṃścitsa kule jāto durvṛttānāṃ dvijanmanām |
bhavāṃtarānuvartinyā vidyayā sa puraskṛtaḥ || 23 ||
[Analyze grammar]

upayeme durādharṣāṃ kanyakāmadhame kule |
kālena sā vayo hitvā śaiśavaṃ yauvanaṃ yayau || 24 ||
[Analyze grammar]

pīnastanī ca suśroṇī madavihvalalocanā |
patiṃ na sehe durvṛttaṃ cakame svapatīnparān || 25 ||
[Analyze grammar]

vṛttimāhartukāmasminnirgatā sā purādbahiḥ |
saṃgatā kāmukenāsau ciraṃ cāṃḍālajanmanā || 26 ||
[Analyze grammar]

dadhe garbhamasau tasmātsā ca kanyopapadyate |
saiva bhāryāpi tasyāsītpūrvapāpaprasaṃgataḥ || 27 ||
[Analyze grammar]

saiva vṛddhā tataḥ kāle ḍākinī samajāyata |
kusaṃgātkumatirjātā duṣṭanārīprasaṃgataḥ || 28 ||
[Analyze grammar]

cakhāda vyādhitaṃ vyādhamasṛgāsvādalālasā |
bhramaṃtī vipine ghore janairdṛṣṭvā bahiṣkṛtā || 29 ||
[Analyze grammar]

paretalokamāsādya vyādhau vyāghro'bhyavarttata |
narakāndāruṇānbhuktvā jīvahiṃsā prabhāvataḥ || 30 ||
[Analyze grammar]

sāpi kālena duṣṭātmā mṛtyuvegamupāgatā |
nirayānetya durddharṣānajājāyata madgṛhe || 31 ||
[Analyze grammar]

tāmanyā apyahaṃ vidvanpālayankānanāṃtare |
apaśyandvīpinaṃ ghoraṃ jighāṃsaṃtamivākhilam || 32 ||
[Analyze grammar]

samālokya tamāyāṃtaṃ bhayena prapalāyitam |
ajāyūthaṃ parityajya mayā maraṇabhīruṇā || 33 ||
[Analyze grammar]

upadudrāva sa dvīpī pūrvavairamanusmaran |
ajā tu tatsamīpe'gātsatvaraṃ saridaṃtike || 34 ||
[Analyze grammar]

tatra sā bhayamutsṛjya hitvā vairamanargalā |
avatasthe sa ca dvīpī tūṣṇīmāsīdamatsaraḥ || 35 ||
[Analyze grammar]

taṃ tathāvidhamālokya sā vaktumupacakrame |
dvīpinnabhīpsitaṃ bhuṃkṣva māṃsamuddhṛtya sādaraḥ || 36 ||
[Analyze grammar]

neyaṃ bhavati te buddhiḥ kathaṃ vairamatiṃ tyajaḥ |
ityākarṇya tadā vākyaṃ prāha dvīpī vimatsaraḥ || 37 ||
[Analyze grammar]

sthāne'sminme gato dveṣaḥ kṣutpipāsā ca niryayau |
na prārthayāmi tena tvāṃ samīpe samupasthitām || 38 ||
[Analyze grammar]

saivamuktā punaḥ prāha jātāhaṃ nirbhayā katham |
kimatra kāraṇaṃ vetsi yadi me vaktumarhasi || 39 ||
[Analyze grammar]

evamuktaḥ punardvīpī tāmāhājāṃ na vedmyaham |
purogatamimaṃ praṣṭuṃ mahāṃtamiti nirgatau || 40 ||
[Analyze grammar]

tābhyāmubhābhyāmāgatya pṛṣṭo'haṃ bahuvismayaḥ |
ahaṃ ca sahitastābhyāmapṛcchaṃ vānareśvaram || 41 ||
[Analyze grammar]

mayā pṛṣṭaḥ sa vipredamabravītsādaraṃ kapiḥ |
śṛṇu vakṣyāmyajāpāla vṛttamatra purātanam || 42 ||
[Analyze grammar]

idamāyatanaṃ paśya purovanagataṃ mahat |
atra tryaṃbakaliṃgaṃ hi druhiṇena pratiṣṭhitam || 43 ||
[Analyze grammar]

sukarmānāma medhāvī paryupāste tapaścaran |
vanapuṣpāṇyapāhṛtya surapūjyaṃ purobhavam || 44 ||
[Analyze grammar]

saṃsnāpya saridaṃbhobhiḥ kevalaṃ karmaṇā vasan |
kāle mahati tasyāgādatithiḥ kaścidaṃtikam || 45 ||
[Analyze grammar]

upāhṛtya phalāhāraṃ sa tasmai paryakalpayat |
tenātithyena saṃprītaḥ sukarmāṇamabhāṣata || 46 ||
[Analyze grammar]

kimidaṃ karmaṇo mūlaṃ phalaṃ bhuktvā tu tiṣṭhasi |
gatānugatayā vṛttyā kiṃ vā kevalamīhase || 47 ||
[Analyze grammar]

sa evamuktaḥ prāyeṇa prītenātmavidā tadā |
pratyuvāca vacaḥ spaṣṭamātmano hitamuttamam || 48 ||
[Analyze grammar]

vidvanna vedmi tatvena phalametasya karmaṇaḥ |
bubhutsayā paraḥ śaṃbhuḥ sevyate kevalaṃ yayā || 49 ||
[Analyze grammar]

phalametasya sevāyāḥ paripākaṃ kapardinaḥ |
yanmāṃsamanugṛhṇāsi saṃspṛśyātmamanoratham || 50 ||
[Analyze grammar]

tasyaivaṃ sūnṛtaṃ vākyaṃ śrutvā prītastapodhanaḥ |
dvitīyamālilekhā'sau gītādhyāyaṃ śilātale || 51 ||
[Analyze grammar]

ādideśāśu taṃ vipraṃ paṭhanābhyasanāya ca |
phaliṣyatyātmanaḥ svairaṃ paritaste manorathaḥ || 52 ||
[Analyze grammar]

ityuktvāṃtardadhe dhīmānpuratastasya paśyataḥ |
vismitastasya cādeśātso'nvatiṣṭhadanāratam || 53 ||
[Analyze grammar]

tataḥ kālena mahatā bhāvitātmā prasannadhīḥ |
yatrayatra cacārāsau śāṃtaṃ tattattapovanam || 54 ||
[Analyze grammar]

na dvaṃdvabādhā naiva kṣutpipāsā na ca vā bhayam |
tapasā tasya jānīhi dvitīyādhyāyajāpinaḥ || 55 ||
[Analyze grammar]

mitravānuvāca |
evamuktaśca tenā'haṃ khyāpayitvā parāṃ kathām |
anujñātaprasaṃnena cchāgīvyāghrayutogamam || 56 ||
[Analyze grammar]

gatvā śilātale paśyamadhyāyaṃ likhitaṃ paṭhet |
tasyaivāvarttanādāptaṃ tapasaḥ pāramuttamam || 57 ||
[Analyze grammar]

tena tvamapi kalyāṇa nityamāhartumarhasi |
adhyāyaṃ tena te muktiradūrasthā bhaviṣyati || 58 ||
[Analyze grammar]

devaśarmā samādiṣṭastena mitravatā svayam |
abhyarcya praṇato bhūtvā puraṃdarapuraṃ yayau || 59 ||
[Analyze grammar]

tatrātmavidamāsādya devatāyatane kvacit |
vṛttametannivedyādāvadhyāyamapaṭhattataḥ || 60 ||
[Analyze grammar]

śikṣitastena pūtātmā paṭhannadhyāyamādarāt |
dvitīyamāsasādoccairniravadyaṃ paraṃ padam || 61 ||
[Analyze grammar]

dvitīyasyedamākhyānaṃ kathitaṃ śṛṇu sāṃpratam |
tṛtīyasyātha vakṣyāmi māhātmyamapi ceṃdire || 62 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe gītā |
māhātmye satīśvarasaṃvāde ṣaṭsaptatyadhikaśatatamo'dhyāyaḥ || 176 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 176

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: