Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 175 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pārvatyuvāca |
bhagavansarvatatvajña śrīviṣṇostvatprasādataḥ |
śrutā nānāvidhā dharmā lokanistārahetavaḥ || 1 ||
[Analyze grammar]

adhunā śrotumicchami gītāmāhātmyamapyaham |
śrutena yena deveśa harau bhaktirvivarddhate |
tadvadasvādhunā deva yadyahaṃ tava vallabhā || 2 ||
[Analyze grammar]

īśvara uvāca |
atasīpuṣpasaṃkāśaṃ khageṃdrāsanamacyutam |
śayānaṃ śeṣaśayyāyāṃ mahāviṣṇumupāsmahe || 3 ||
[Analyze grammar]

kadācidāsane ramye sukhāsīnaṃ muradviṣam |
ānaṃdayitrī lokānāṃ lakṣmīḥ papraccha sādarāt || 4 ||
[Analyze grammar]

śrīruvāca |
śayālurasi dugdhābdhau bhagavankena hetunā |
udāsīna ivaiśvaryaṃ jagaṃti sthāpayanniva || 5 ||
[Analyze grammar]

īśvara uvāca |
iti devyā vacaḥ śrutvā murabhijjñānagarvitam |
uvāca ślakṣṇayā vācā vismayasmeralocanaḥ || 6 ||
[Analyze grammar]

śrībhagavānuvāca |
nāhaṃ sumukhi nidrālurnijaṃ māheśvaraṃ vapuḥ |
dṛśā tatvānuvarttinyā paśyāmyaṃtarnimagnayā || 7 ||
[Analyze grammar]

kuśāgrayā dhiyā devi yadaṃtaryogino hṛdi |
paśyaṃti yacca vedānāṃ sāraṃ mīmāṃsate bhṛśam || 8 ||
[Analyze grammar]

tadevamakṣaraṃ jyotirātmarūpamanāmayam |
akhaṃḍānaṃda saṃdoha niṣpādi dvaitavarjitam || 9 ||
[Analyze grammar]

yadāśrayā jagadvṛttiryanmayā cānubhūyate |
na yena rahitaṃ kiṃcijjagattatvaṃ carācaram || 10 ||
[Analyze grammar]

nirmathya bahudhālokya vedaśāstrāṃbudhiṃ sudhīḥ |
dvaipāyano yadāsādya gītāśāstraṃ nisṛṣṭavān || 11 ||
[Analyze grammar]

yadāsthāya mahānaṃdamānaṃdīkṛtamānasaḥ |
nidrāluriva deveśi dugdhābdhau pratibhāmi vai || 12 ||
[Analyze grammar]

iti tasya murārātermitamānaṃdavadvacaḥ |
sā harṣotphullalolākṣī lakṣmī śrutvā visismire || 13 ||
[Analyze grammar]

śrīruvāca |
bhavāneva hṛṣīkeśa dhyeyo'si yamināṃ sadā |
tasmāttvattaḥ paraṃ yattacchrotuṃ kautūhalaṃ hi me || 14 ||
[Analyze grammar]

carācarāṇāṃ lokānāṃ karttā harttā svayaṃ prabhuḥ |
yathāsthitastato'nyatvaṃ yadi māṃ bodhayācyuta || 15 ||
[Analyze grammar]

śrībhagavānuvāca |
māyāmayamidaṃ devi vapurme na tu tātvikam |
sṛṣṭisthityopasaṃhārakriyājālopabṛṃhitam || 16 ||
[Analyze grammar]

ato'nyadātmanorūpaṃ dvaitādvaitavivarjitam |
bhāvābhāvavinirmuktamādyaṃtarahitaṃ priye || 17 ||
[Analyze grammar]

śuddhasaṃvitprabhālābhaṃ parānaṃdaikasuṃdaram |
rūpamaiśvaramātmaikyagamyaṃ gītāsu kīrtitam || 18 ||
[Analyze grammar]

ityākarṇya vaco devi devasyāmitatejasaḥ |
śaṃkamānā ha vākyeṣu parasparavirodhiṣu || 19 ||
[Analyze grammar]

svayaṃ cetparamānaṃdamavāṅmanasagocaram |
kathaṃ gītā bodhayati iti me cchiṃdhi saṃśayam || 20 ||
[Analyze grammar]

īśvara uvāca |
śriyaḥ śrutvā vacoyuktamitihāsapuraḥsaram |
ātmānugāminīṃ dṛṣṭiṃ gītāṃ bodhitavānprabhuḥ || 20 ||
[Analyze grammar]

ahamātmā pareśāni parāparavibhedataḥ |
dvidhā tataḥ paraḥ sākṣī nirguṇo niṣkalaḥ śivaḥ || 21 ||
[Analyze grammar]

aparaḥ paṃcavaktro'haṃ dvidhā tasyāpi saṃsthitiḥ |
śabdārthabhedato vācyo yathātmāhaṃ maheśvaraḥ || 22 ||
[Analyze grammar]

gītānāṃ vākyarūpeṇa yannirucchidyate dṛḍhaḥ |
madīyapāśabaṃdho'yaṃ saṃsāraviṣayātmakaḥ || 23 ||
[Analyze grammar]

yadābhyāsaparādhīnau paṃcavaktramaheśvarau |
iti tasya vacaḥ śrutvā gītāsāramahodadheḥ || 24 ||
[Analyze grammar]

idaṃ paravibhedena budhyate bhavabhīrubhiḥ |
tamapṛcchadidaṃ lakṣmīraṃgapratyaṃgasaṃsthitam || 25 ||
[Analyze grammar]

māhātmyaṃ setihāsaṃ ca sarvaṃ tasyai nyavedayat |
śrībhagavānuvāca |
śṛṇu suśroṇi vakṣyāmi gītāsu sthitimātmanaḥ || 26 ||
[Analyze grammar]

vaktrāṇi paṃca jānīhi paṃcādhyāyānanukramāt |
daśādhyāyā bhujāścaika udaraṃ dvau padāṃbuje || 27 ||
[Analyze grammar]

evamaṣṭādaśādhyāyā vāṅmayī mūrtiraiśvarī |
vijñeyā jñānamātreṇa mahāpātakanāśinī || 28 ||
[Analyze grammar]

atodhyāyaṃ tadardhaṃ vā ślokamarddhaṃ tadardhakam |
abhyasyati sumedhā yaḥ suśarmeva samucyate || 29 ||
[Analyze grammar]

śrīruvāca |
suśarmā nāma ko deva kiṃ jātīyaḥ kimātmakaḥ |
kutastasya ca vai muktiḥ kenājāyata hetunā || 30 ||
[Analyze grammar]

śrībhagavānuvāca |
suśarmā nāma durmedhāḥ sīmā pāpātmanāmabhūt |
jāto nātmavidāṃ vaṃśe viprāṇāṃ krūrakarmaṇām || 31 ||
[Analyze grammar]

na dhyānaṃ na japo homo na caivātithipūjanam |
kevalaṃ viṣayeṣveva balāḍhyenābhivarttate || 32 ||
[Analyze grammar]

kṛṣikarmarato nityaṃ parṇajīvī surāpriyaḥ |
māṃsopahārī suciraṃ kālamevaṃ nināya saḥ || 33 ||
[Analyze grammar]

ānetukāmaḥ parṇāni paryaṭanṛṣivāṭikām |
tataḥ sa tatra daṣṭo'bhūtkālasarpeṇa mūḍhadhīḥ || 34 ||
[Analyze grammar]

kāladharmaṃ samāsādya gatvā ca nirayānbahūn |
punarāgatya martyeṣu balīvardatvamīyivān || 35 ||
[Analyze grammar]

paṃgunā kena vikrītaḥ sa svajīvanahetave |
nayanpṛṣṭhena śaradaḥ saptāṣṭau kaṣṭatonayat || 36 ||
[Analyze grammar]

kadācitpaṃgunāso'pi ciramāvartito javāt |
papāta tarasā bhūmau mūrcchāṃ ca pratipedivān || 37 ||
[Analyze grammar]

vikalāṃgo vivṛttākṣaḥ phenasaṃtatimudgiran |
na jīvati na mṛtyuṃ vā pratipede svakarmaṇā || 38 ||
[Analyze grammar]

kautukākṛṣṭaloke'smiṃstasminjanasamāgame |
śreyase tasya sukṛtī kaścitpuṇyaṃ vitīrṇavān || 39 ||
[Analyze grammar]

karmāṇi svānyanusmṛtya daduranye ca kecana |
gaṇikā kāpi tatrasthā lokayātrānuvartinī || 40 ||
[Analyze grammar]

ajñāta nijapuṇyā sā kiṃcidutsṛṣṭavatyabhūt |
paretanagarīmādau sa nītaḥ kālakiṃkaraiḥ || 41 ||
[Analyze grammar]

gaṇikādattapuṇyena puṇyavāniti mocitaḥ |
punarāgatya bhūrlokaṃ kulaśīlavatāṃ gṛhe || 42 ||
[Analyze grammar]

dvijanmanāmasau jajñe jātiṃ svāmanusaṃsmaran |
kāle mahati jijñāsuḥ śreyaḥ svājñānanodanam || 43 ||
[Analyze grammar]

upetya gaṇikāṃ dattaṃ khyāpayitvā sa pṛṣṭavān |
ācaṣṭa māṃ śuko nityaṃ paṃjarasthaḥ paṭhatyasau || 44 ||
[Analyze grammar]

tena pūtāṃtarātmāhaṃ tatpuṇyaṃ paryakalpayam |
tābhyāṃ śukastu pṛṣṭo'sau vyākhyātumupacakrame || 45 ||
[Analyze grammar]

ākhyāyikāṃ purāvṛttāṃ smṛtvā jātiṃ nijāmapi |
śuka uvāca |
purā vidvānahaṃ bhūtvā vaiduṣya smayamohitaḥ || 46 ||
[Analyze grammar]

rāgadveṣeṇa vidvatsu guṇavatsvapi matsarī |
kālenāhaṃ tataḥ pretya prāpya lokāñjugupsitān || 47 ||
[Analyze grammar]

so'haṃ kīrakule'bhūvaṃ sadgurāvatiniṃdakaḥ |
kāle dharmaṇi duṣkarmā pitṛbhyāṃ ca viyojitaḥ || 48 ||
[Analyze grammar]

nidāghe'dhvanisaṃtapte ānīto ṛṣipuṃgavaiḥ |
pātitaḥ paṃjarastho'haṃ māśrame mahadāśraye || 49 ||
[Analyze grammar]

āvartayadbhyo gītānāmādyamadhyāyamādarāt |
śrutvā ṛṣikumārebhyaḥ pāṭhaṃ cākaravaṃ muhuḥ || 50 ||
[Analyze grammar]

etasminnaṃtare kaścidvāguriścaurakarmakṛt |
māmāhṛtya tadākrīṇāditi vṛttamudāhṛtam || 51 ||
[Analyze grammar]

śrībhagavānuvāca |
adhyāyo'yaṃ purāmnāto yena pāpamanodayam |
pūtāṃtarātmā yenāsau mocitaśca dvijottamaḥ || 52 ||
[Analyze grammar]

evamanyonyamābhāṣya tanmāhātmyaṃ praśasya ca |
te japaṃtoniśaṃ dhīrā muktiṃ gehe prapedire || 53 ||
[Analyze grammar]

tasmādadhyāyamādyaṃ yaḥ paṭhate śṛṇute smaret |
abhyasettasya na bhavedbhavāṃbhodhirduruttaraḥ || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 175

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: