Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 162 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādeva uvāca |
tato gacchettathā devi tīrthaṃ kāpotikaṃ punaḥ |
yatra sābhramatī toyaṃ prācīnaṃ saṃpravarttate || 1 ||
[Analyze grammar]

piṃḍaṃ dadāti yastatra pitṛtarpaṇapūrvakam |
vanyaiḥ phalaistathā puṣpaiḥ sadā parvaṇi parvaṇi || 2 ||
[Analyze grammar]

kākādibhyaśca śvādibhyo baliṃ saṃdadate tu yaḥ |
yamasya paṃthānaṃ so'pi sasukhaṃ nistarennaraḥ || 3 ||
[Analyze grammar]

tatra tīrthe naraḥ snātvā vaiśākhyāṃ gaurasarṣapaiḥ |
pūjayeddevamīśānaṃ prācīneśvaramuttamam || 4 ||
[Analyze grammar]

ātmānaṃ tārayetso'tha pitṝnatha pitāmahān |
kapoto yatra cātmānaṃ dattvā cātithaye mudā || 5 ||
[Analyze grammar]

stuto devagaṇaiḥ sarvairvimānena divaṃ gataiḥ |
tadā prabhṛti tattīrthaṃ kāpotamiti viśrutam || 6 ||
[Analyze grammar]

tatra snātvā naraḥ pītvā brahmahatyāṃ vyapohati |
pārvatyuvāca |
kapotena kathaṃ dattaṃ śarīraṃ ca vada prabho |
nimittaṃ kiṃ tathā deva nāhaṃ vedmi sureśvara || 7 ||
[Analyze grammar]

mahādeva uvāca |
atra tīrtheti deveśi vaṭo vai paramo mahān |
tasya śākhā hyanaṃtāśca dṛśyaṃte vipulā bhuvi || 8 ||
[Analyze grammar]

tatra jīvā vasaṃtīha pakṣiṇo bahavastathā |
kapotena gṛhaṃ tatra kāritaṃ tu sureśvari || 9 ||
[Analyze grammar]

tatra tiṣṭhati pakṣīśo nityaṃ viṣṇuparāyaṇaḥ |
kuṭuṃbena samāyukto śākhāyāṃ vasati dhruvam || 10 ||
[Analyze grammar]

ekasminvāsare devi dvādaśyāṃ viṣṇuvāsare |
śyenastatra samāyāto hyatithitvena bhāmini || 11 ||
[Analyze grammar]

kapota bho dehi māṃsaṃ tava śārīrakaṃ mama |
nocecchāpaṃ pradāsyāmi ityuktaṃ naganaṃdini || 12 ||
[Analyze grammar]

adya vai vāsare viṣṇoḥ kṣudhārto'haṃ samāgataḥ |
tasmāddeyaṃ hi māṃsaṃ tatkṣudhārtāya mama prabho || 13 ||
[Analyze grammar]

śyenoktaṃ tattu vai śrutvā kapoto vaiṣṇavo mahān |
tena dattaṃ tadā devi śarīraṃ nātra saṃśayaḥ || 14 ||
[Analyze grammar]

tena dānaprabhāvena tīrthaṃ jātaṃ surottame |
kāpotakaṃ mahattīrthaṃ pāvanānāṃ ca pāvanam || 15 ||
[Analyze grammar]

atra tīrthe naraḥ snātvā kṛtvā vai śivapūjanam |
dadāti cātithibhyaśca miṣṭamannaṃ surottame || 16 ||
[Analyze grammar]

ihaloke sukhaṃ bhuktvā yāti viṣṇoḥ sanātanam |
dattvā vai svaśarīraṃ tu kapoto'tha mahātmane || 17 ||
[Analyze grammar]

sa gato vaiṣṇavaṃ tatra yāvaccaṃdra divākarau |
ato gatvā tu bho devi atithiṃ pūjayetsadā |
pūjite cātithau tatra sarvaṃ ca labhate dhruvam || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 162

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: