Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 161 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādeva uvāca |
somatīrthaṃ tato gacchedguptaṃ sābhramatītaṭe |
pātālāttatra nirgatya kālāgnirabhavadbhavaḥ || 1 ||
[Analyze grammar]

somatīrthe naraḥ snātvā dṛṣṭvā someśvaraṃ śivam |
somapānaphalaṃ sākṣādbhavatīti na saṃśayaḥ || 2 ||
[Analyze grammar]

rūpavānsubhago bhogī sarvaśāstraviśāradaḥ |
naro bhavati loke'sminparatra ca śivaṃ vrajet || 3 ||
[Analyze grammar]

atretihāsaṃ vakṣyāmi śṛṇu suṃdari tatvataḥ |
yaṃ śrutvā mucyate cātra brahmahatyādipātakāt || 4 ||
[Analyze grammar]

kauṣītakena ṛṣiṇā tapastaptaṃ viśeṣataḥ |
nirāhārī sa vai jātaḥ parṇāśanarataḥ param || 5 ||
[Analyze grammar]

vāyubhakṣastataḥ kurvannātmadhyānaparāyaṇaḥ |
evaṃ bahuyugaṃ tatra taptaṃ tena mahattapaḥ || 6 ||
[Analyze grammar]

kadāciddaivayogena suprasanno maheśvaraḥ |
yaṃ yaṃ prārthayase vipra tatsarvaṃ pradadāmyaham || 7 ||
[Analyze grammar]

kauṣītaka uvāca |
tava prasādāddeveśa atra liṃgaṃ prajāyatām |
atra someśvara iti khyāto devo bhaveddhruvam || 8 ||
[Analyze grammar]

yatra snātvā ca bhuktvā ca vāṃchitaṃ phalamāpnuyāt |
atra sthāne viśeṣeṇa rudrajāpyādikaṃ yadi || 9 ||
[Analyze grammar]

kārayaṃti naraśreṣṭhā dharmānarthāllaṃbhaṃti te |
aputro labhate putraṃ nirdhano labhate dhanam || 10 ||
[Analyze grammar]

rājyakāmī tu tadrājyaṃ labhate nātra saṃśayaḥ |
yadi cettvaṃ prasanno'si tatsarvaṃ dehi me prabho || 11 ||
[Analyze grammar]

īśvara uvāca |
tadā caiva sureśena sarvaṃ dattaṃ dvijanmane |
tadā prabhṛti tattīrthaṃ somaliṃgeti viśrutam || 12 ||
[Analyze grammar]

caṃdanairvā bilvapatraiye'rcayaṃti sadāśivam |
labhaṃte mānuṣe dehe saukhyaṃ putrādisaṃbhavam || 13 ||
[Analyze grammar]

somavāre tathā prāpte yo gacchati harālayam |
vāchitaṃ labhate nityaṃ somaliṃga prasādataḥ || 14 ||
[Analyze grammar]

atra gatvā tu yo devi yaddadāti phalādikam |
yayā kāmanayā caiva taṃ taṃ prāpnoti niścitam || 15 ||
[Analyze grammar]

śvetairvā karavīraiśca pārijātaistathā punaḥ |
ye'rcayaṃti ca taṃ devaṃ śrīmaheśaṃ pinākinam || 16 ||
[Analyze grammar]

te labhaṃte suraśreṣṭhe śaivaṃ padamanuttamam || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 161

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: