Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 158 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādeva uvāca |
pippalādāttatastīrthe picumaṃdārkamuttamam |
tīrthaṃ sābhramatī tīre vyādhidaurgaṃdhyanāśanam || 1 ||
[Analyze grammar]

purā kolāhale yuddhe dānavairnirjitāḥ surāḥ |
vṛkṣeṣu viviśustatra sūkṣmāḥ prāṇaparīpsayā || 2 ||
[Analyze grammar]

tatra bilve sthitaḥ śaṃbhuraśvatthe hariravyayaḥ |
śirīṣe'bhūtsahasrākṣo niṃbe devaḥ prabhākaraḥ || 3 ||
[Analyze grammar]

evamādi yathāyogyaṃ vṛkṣeṣu vibudhāstathā |
yāvatkolāhalo daityo viṣṇunā prabhaviṣṇunā || 4 ||
[Analyze grammar]

hato mahāhave tāvatsthitāste vṛkṣamāśritāḥ |
yenayena hi yo vṛkṣo vibudhena samāśritaḥ || 5 ||
[Analyze grammar]

sa tu tanmayatāṃ yātastasmāttaṃ na vināśayet |
iti sūryyasya viśrāmātpicumaṃdārkamuttamam || 6 ||
[Analyze grammar]

tīrthaṃrogaharaṃ snānātsābhramatyāstaṭe'bhavat |
atra gatvā viśeṣeṇa taṃ raviṃ yadi pūjayet || 7 ||
[Analyze grammar]

pūjayitvā suraśreṣṭhe labhate vāṃchitaṃ phalam |
atra dvādaśanāmāni gatvā ye vai paṭhaṃti ca || 8 ||
[Analyze grammar]

te narāḥ puṇyakarmāṇo yāvajjīvaṃ na saṃśayaḥ |
ādityaṃ bhāskaraṃ bhānuṃ raviṃ viśvaprakāśakam || 9 ||
[Analyze grammar]

tīkṣṇāṃśuṃ caiva mārtaṃḍaṃ sūryaṃ caiva prabhākaram |
vibhāvasuṃ sahasrākṣaṃ tathā pūṣaṇameva ca || 10 ||
[Analyze grammar]

evaṃ dvādaśanāmāni yaḥ paṭhetprayataḥ sudhīḥ |
dhanaṃ vai putrapautrāṃśca labhate naganaṃdini || 11 ||
[Analyze grammar]

ekaikaṃ nāma āśritya yo'rcayeta naro bhuvi |
saptajanmabhavedvipro dhanāḍhyo vedaparāgaḥ || 12 ||
[Analyze grammar]

kṣatriyo labhate rājyaṃ vaiśyo dhanamavāpnuyāt |
śūdro vai labhate bhaktiṃ tasmātsūktaṃ paraṃ japet || 13 ||
[Analyze grammar]

niṃbārkataḥ paraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati |
atra snātvā ca pītvā ca muktibhāgī bhaveddhruvam || 14 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāṃ uttarakhaṃḍe umāmaheśvarasaṃvāde niṃbārkadevatīrthaṃnāmāṣṭapaṃcāśadadhika śatatamo'dhyāyaḥ || 158 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 158

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: