Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 156 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādeva uvāca |
dugdheśvarasya pūrve tu tīrthaṃ paramapāvanam |
caṃdrabhāgeti vai nāmnā nadī yatra tu saṃgatā || 1 ||
[Analyze grammar]

tatra caṃdreśvaro devo nityaṃ tiṣṭhati puṇyadaḥ |
yo haraḥ sarvadā vyāpī lokānāṃ sukhado mahān || 2 ||
[Analyze grammar]

atra snānaṃ prakurvaṃti dhyānaṃ kurvaṃti nityaśaḥ |
tatphalaṃ prāpnuyuste vai sābhramatyāṃ śivārcanāt || 3 ||
[Analyze grammar]

somenātra tapastaptaṃ kālaṃ bahutaraṃ kila |
tasmāccandreśvaro nāma sthāpito vai maheśvaraḥ || 4 ||
[Analyze grammar]

śukreṇāpi tapastaptaṃ candrabhāgā samīpataḥ |
atastīrthādhikaṃ tīrthaṃ pāvanaṃ sarvadā bhuvi || 5 ||
[Analyze grammar]

kalau guptaṃ tu ṛṣiṇā kāritaṃ vai sureśvari |
yatra hemamayaṃ ligaṃ dṛśyate nātra saṃśayaḥ || 6 ||
[Analyze grammar]

atra snātvā ca pītvā ca kṛtvā vai śivapūjanam |
ye narāḥ saṃgamiṣyaṃti dharmānarthāṃllabhaṃti te || 7 ||
[Analyze grammar]

vṛṣotsargādikaṃ karma ye kurvaṃti viśeṣataḥ |
bhuktvā svargapadaṃ te vai paścādyāṃti harālayam || 8 ||
[Analyze grammar]

snānārthe pratyahaṃ devi caṃdrabhāgā samīpataḥ |
āgamiṣyaṃti ye lokāste jñeyāḥ puṇyabhāginaḥ || 9 ||
[Analyze grammar]

gatvā parataṭe ye vai hyarcayaṃti ca taṃ śivam |
caṃdreśvareti nāmānaṃ śrīharaṃ pāpakṛṃtanam || 10 ||
[Analyze grammar]

atra gatvā viśeṣeṇa rudrajāpyādikaṃ tathā |
ye kurvaṃti naraśreṣṭhāste jñeyāḥ śivarūpiṇaḥ || 11 ||
[Analyze grammar]

sarvadā tu suraśreṣṭha yatra snānaṃ prakurvate |
te narā viṣṇurūpāṇi vijñeyā nātra saṃśayaḥ || 12 ||
[Analyze grammar]

ye'tra śrāddhaṃ prakurvaṃti tilapiṃḍena vā punaḥ |
te'pi viṣṇupadaṃ yāṃti piṃḍadānaprabhāvataḥ || 13 ||
[Analyze grammar]

atra dānaṃ prakarttavyaṃ snānaṃ vai vidhipūrvakam |
yatra snātvā tu mucyaṃte brahmahatyādikilbiṣāt || 14 ||
[Analyze grammar]

taṭesminye viśeṣeṇa vaṭaṃ cāropayaṃti te |
mṛtāḥ śivapadaṃ yāṃti yāvaccaṃdra divākarau || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 156

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: