Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 154 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sābhramatyāstaṭe guptaṃ tīrthaṃ paramapāvanam |
khaṅgadhāramiti khyātaṃ kalau guptaṃ bhaviṣyati || 1 ||
[Analyze grammar]

yatra prasaṃgataḥ snātvā pītvā vāpo yadṛcchayā |
sarvapāpavinirmukto rudraloke mahīyate || 2 ||
[Analyze grammar]

yatra sābhramatī puṇyā kaśyapānugatā satī |
rudreṇa hi jaṭājūṭe dhṛtā pātālagāminaḥ || 3 ||
[Analyze grammar]

khaṅgadhāreti vai nāmnā rudrastatraiva saṃsthitaḥ |
yatra snātvā divaṃ yātāḥ pāpino'pi sureśvari || 4 ||
[Analyze grammar]

atraivodāharaṃtīmamitihāsaṃ purātanam |
kirātena kṛtaṃ yacca vrataṃ paramaduṣkaram || 5 ||
[Analyze grammar]

pārvatyuvāca |
kiṃ nāma vai kirāto'bhūtkiṃ tena vratamāhitam |
tatsarvaṃ śrotumicchāmi yathātathyena kathyatām || 6 ||
[Analyze grammar]

nahyanyo vidyate loke tvāṃ vinā vadatāṃ varaḥ |
tasmātkathaya bho deva sarvaṃ śuśrūṣaṇe hitam || 7 ||
[Analyze grammar]

mahādeva uvāca |
āsītpurā mahāraudraścaṃḍo nāma durātmavān |
krūraḥ śaṭho naiṣkṛtiko bhūtānāṃ ca bhayāvahaḥ || 8 ||
[Analyze grammar]

jālena matsyānduṣṭātmā ghātayatyaniśaṃ tataḥ |
bhallairmṛgānśvāpadāṃśca kṛṣṇasārānsaśallakān || 9 ||
[Analyze grammar]

khagānnānāvidhāṃścaiva vidhvā kāṃścitprapātayet |
pakṣiṇo ghātayankruddho barhiṇaśca viśeṣataḥ || 10 ||
[Analyze grammar]

lubdhako hi mahāpāpo duṣṭo duṣṭajanapriyaḥ |
bhāryā tathāvidhā tasya puṃścalī ca mahāmayā || 11 ||
[Analyze grammar]

evaṃ viharatastasya bahukālo vyavarttata |
ekadā niśi pāpīyānśrīvṛkṣopari saṃsthitaḥ || 12 ||
[Analyze grammar]

kolaṃ haṃtuṃ dhanuḥpāṇiḥ śaraṃ saṃyojya kārmuke |
evaṃ niśā gatā tasya jāgrato nimiṣasya hi |
māghamāse sitāyāṃ vai caturdaśyāṃ nagātmaje || 13 ||
[Analyze grammar]

śrīvṛkṣapatrāṇi bahūni tatra saṃcchedayāmāsa ruṣānvito'pi |
śrīvṛkṣamūle parivarttamānaṃ ligaṃ ca tasyoparitāni petuḥ || 14 ||
[Analyze grammar]

śrīvṛkṣaparṇāni ca daivayogātjātaṃ ca sarvaṃ śivapūjanaṃ tat || 15 ||
[Analyze grammar]

gaṃḍūṣakāriṇā tena snapanaṃ ca mahatkṛtam |
ajñāninā ca tenaiva puṣkasena durātmanā || 16 ||
[Analyze grammar]

māghamāse site pakṣe caturdaśyāṃ vidhūdaye |
puṣkaso hi durācāro niṣpanno gatakalmaṣaḥ || 17 ||
[Analyze grammar]

tasya bhāryā pracaṃḍā ca āgatā tasya sannidhau |
nirāśā ca nirāhārā yatrāsau puṣkasaḥ sthitaḥ || 18 ||
[Analyze grammar]

na prāptaḥ śūkarastena mṛgo'pi mahiṣo'pi vā |
aśanārthaṃ ca tasyaiva annamādāya bhāminī || 19 ||
[Analyze grammar]

tena dṛṣṭā pracaṃḍā sā āyāṃtī krūralocanā |
sā tasya bhāryā nadyāṃ vai jalamadhye papāta ha || 20 ||
[Analyze grammar]

tāvattayoktaścaṃḍātmā ehi śīghraṃ ca bhakṣaya |
samānītaṃ tvadarthaṃ ca matsyamāṃsaṃ mayādhunā || 21 ||
[Analyze grammar]

kṛtaṃ kiṃ mūḍha pūrvedyurmāṃsaṃ pārśve na dṛśyate |
nāśitaṃ ca tvayā mūḍha kuṭuṃbaṃ laṃghate tava || 22 ||
[Analyze grammar]

etacchrutvā tu vacanaṃ caṃḍāyāścaṃḍarūpavān |
śivarātryupavāsena rātrau jāgaraṇena ca || 23 ||
[Analyze grammar]

śuddhāṃtaḥkaraṇo jātaḥ snātuṃ nadyāṃ śucivrataḥ |
yāvatsnāti sa duṣṭātmā tāvatśvā tatra cāgataḥ || 24 ||
[Analyze grammar]

śunā tadā bhakṣitaṃ ca sarvaṃ māṃsaṃ sureśvari |
caṃḍā prakupitā taṃ ca śvānaṃ haṃtumupasthitā || 25 ||
[Analyze grammar]

nivāritā hi caṃḍena caṃḍā prakupitā tadā |
na haṃtavyastvayā caiṣa kimanenāśubhaṃ kṛtam || 26 ||
[Analyze grammar]

tayoktaṃ bhakṣitaṃ cānnaṃ anenaiva durātmanā |
kiṃ tvaṃ bhakṣayitā mūḍha bhavitādya bubhukṣitaḥ || 27 ||
[Analyze grammar]

puṣkasa uvāca |
yacchunā bhakṣitaṃ cānnaṃ tenāhaṃ paritoṣitaḥ |
kimanena śarīreṇa naśvareṇa gatāyuṣā || 28 ||
[Analyze grammar]

ye puṣyaṃti śarīraṃ vai sarvabhāvena bhāmini |
mūḍhāste pāpino jñeyā lokadvaya bahiṣkṛtāḥ || 29 ||
[Analyze grammar]

tasmānmānaṃ parityajya kāmaṃ cāpi durātmatām |
svasthābhāvavimarśena tatvabudhyā sthirā bhava || 30 ||
[Analyze grammar]

ahametaccharīraṃ vai khaṅgadhāravratena ca |
tyakṣyāmyadya varārohe kiṃ ciraṃjīvanena me || 31 ||
[Analyze grammar]

ityuktvā khaṅgamākṛṣya yāvadbhinatti kaṃ svakam |
āgatāśca gaṇāstāvadbahavaḥ śivanoditāḥ || 32 ||
[Analyze grammar]

vimānāni bahūnyatra āgatāni tadaṃtike |
dṛṣṭvā sa caiva tānyevaṃ vimānāni gaṇāṃstathā || 33 ||
[Analyze grammar]

uvāca parayā bhaktyā puṣkaso'pi ca tānprati |
kasmātsamāgatā yūyaṃ sarve rudrākṣadhāriṇaḥ || 34 ||
[Analyze grammar]

sarve sphaṭikasaṃkāśāḥ sarve caṃdrārddhaśekharāḥ |
kapardinaścarmaparītavāsaso bhujaṃgabhogaiḥ kṛtahārabhūṣaṇāḥ || 35 ||
[Analyze grammar]

śriyānvitā rudrasamānavīryā yathātathaṃ bho vadatocitaṃ mama |
puṣkasena tadā pṛṣṭā ūcuste rudrapārṣadāḥ || 36 ||
[Analyze grammar]

gaṇā ūcuḥ |
preṣitāsmo vayaṃ caṃḍa śivena parameṣṭhinā |
āgaccha tvarito bhūtvā sastrīko yānamāruha || 37 ||
[Analyze grammar]

ligārcanaṃ kṛtaṃ yacca tvayā rātrau śivasya ca |
tena karmavipākena prāpto'si paramāṃ gatim || 38 ||
[Analyze grammar]

tathokto vīrabhadreṇa uvāca prahasanniva |
kiṃ mayā sukṛtaṃ cīrṇaṃ pāpinā puṣkasena hi || 39 ||
[Analyze grammar]

mṛgayārasikenaiva mūḍhena ca durātmanā |
pāpācārohyahaṃ nityaṃ kathaṃ svarge vasāmyaham || 40 ||
[Analyze grammar]

kathaṃ ligārcanaṃ cādyā kṛtamasti taducyatām |
paraṃ kautukamāpannaḥ pṛcchāmi kṛpayā vada || 41 ||
[Analyze grammar]

vīrabhadra uvāca |
devadevo mahādevo yo gaṃgādharasaṃjñakaḥ |
parituṣṭo'dya te caṃḍa sabhāryasya umāpatiḥ || 42 ||
[Analyze grammar]

prāsaṃgikaṃ tvayā cādya kṛtamarcanameva ca |
kolaṃ nirīkṣamāṇena bilvapatrāṇi caiva hi || 43 ||
[Analyze grammar]

cheditāni tvayā caṃḍa patitāni tadaiva hi |
liṃgasya mastake tāni tena tvaṃ sukṛtī prabho || 44 ||
[Analyze grammar]

tavaivaṃ jāgaro jāto mahāvṛkṣopari dhruvam |
tenaiva jāgareṇaiva tutoṣa jagadīśvaraḥ || 45 ||
[Analyze grammar]

chalenaiva mahābhāga kolasaṃdarśanena hi |
śivarātridinaṃ vyādha prasaṃgenāpyupoṣitam || 46 ||
[Analyze grammar]

tenopavāsena ca jāgareṇatuṣṭo hyasau devavaro mahātmā |
tava prasādāya mahānubhāvo dadāti sarvānvarado varāṃśca || 47 ||
[Analyze grammar]

evamuktastadā tena vīrabhadreṇa dhīmatā |
puṣkaso'pi vimānāgryamāruroha ca paśyatām || 48 ||
[Analyze grammar]

gaṇānāṃ devatānāṃ ca sarveṣāṃ prāṇināmapi |
tadā duṃdubhayo nedurbherītūryāṇyanekaśaḥ || 49 ||
[Analyze grammar]

vīṇāveṇumṛdaṃgāni lāsyanāṭya yutāni ca |
jagurgaṃdharvapatayo nanṛtuścāpsarogaṇāḥ || 50 ||
[Analyze grammar]

cāmarairvijyamāno hi chatraiśca vividhairapi |
mahotsavena mahatā hyānītaḥ śivasannidhau || 51 ||
[Analyze grammar]

puṣkaso'pi tadā prāptastīrthasnāna śivārcanāt |
kiṃ punaḥ śraddhayā bhaktyā śivāya paramātmāne || 52 ||
[Analyze grammar]

puṣpādikaṃ phalaṃ gaṃdhaṃ tāṃbūlākṣatameva ca |
ye prayacchaṃti loke'smiṃste rudrā nātra saṃśayaḥ || 53 ||
[Analyze grammar]

mahādeva uvāca |
tadāprabhṛti tattīrthaṃ khaṅgadhāreti viśrutam |
etattīrthaṃ kalau guptaṃ bhaviṣyati sureśvari || 54 ||
[Analyze grammar]

māghamāse'tha vaiśākhe kārtikyāṃ ca viśeṣataḥ |
snānaṃ yena prakurvaṃti muktāste naganaṃdini || 55 ||
[Analyze grammar]

vasiṣṭho vāmadevaśca bharadvājo'tha gautamaḥ |
snānārthe vai samāyāṃti devaṃ draṣṭuṃ pinākinam || 56 ||
[Analyze grammar]

triyuge varttate liṃgaṃ kalau naiva tu pārvati |
viśvāmitreṇa ṛṣiṇā dattaśāpo hyahaṃ tadā || 57 ||
[Analyze grammar]

pārvatyuvāca |
kathaṃ śāpastu ṛṣiṇā dattaścaiva sureśvara |
tadahaṃ śrotumicchāmi tvatto deva na saṃśayaḥ || 58 ||
[Analyze grammar]

mahādeva uvāca |
ekasminsamaye devi viśvāmitro mahātapāḥ |
āgataḥ khaṅgadhāre'smiṃstīrthe vai paramādbhute || 59 ||
[Analyze grammar]

sābhramatyāṃ kṛtasnāno darśanaṃ kṛtavānmama |
tatra tiṣṭhati nityaṃ vai pūjāṃ kurvannanekadhā || 60 ||
[Analyze grammar]

tatra ko'pi mahāduṣṭaḥ kaulikaḥ pāparupadhṛk |
māṃsaṃ dattaṃ tadā tena śivasyopari bhāmini || 61 ||
[Analyze grammar]

dṛṣṭvā tadapi māṃsaṃ ca viśvāmitro'tha vai punaḥ |
abravīcca tadā tatra duṣkṛtaṃ pāpinā kṛtam || 62 ||
[Analyze grammar]

na dattastasya daṃḍo hi śarveṇa paramātmanā |
tasmādahaṃ hi niścitya śāpaṃ dāsye na saṃśayaḥ || 63 ||
[Analyze grammar]

vicāryaivaṃ tadā tena śapto'haṃ devi vai tadā || 64 ||
[Analyze grammar]

asminkaliyuge ghore guptastvaṃ bhava sarvathā |
iti datvātha vai śāpaṃ gatavānmunisattamaḥ || 65 ||
[Analyze grammar]

tadā prabhṛti bho devi gupto'haṃ ṛṣiśāpataḥ |
mamasthāne viśeṣeṇa pūjanaṃ kurute yadi || 66 ||
[Analyze grammar]

teṣāṃ hi duritaṃ yacca naśyate tatkṣaṇādapi |
mṛnmayīṃ māmakīṃ mūrtiṃ kṛtvā ye pūjayaṃti vai || 67 ||
[Analyze grammar]

atra sthāne viśeṣeṇa māmake tu vasaṃti hi |
khaṅgadhāreśvara iti nāmnā khyātaḥ kalauyuge || 68 ||
[Analyze grammar]

kṛte vai maṃdiraṃ nāma tretāyāṃ gauravaḥ smṛtaḥ |
dvāpare viśvavikhyātaḥ kalau khaṅgeśvaraḥ smṛtaḥ || 69 ||
[Analyze grammar]

dakṣiṇaṃ bhāgamāśritya mama sthānaṃ sureśvari |
iti jñātvā tu tatraiva kṛtvā mūrtiṃ sadā budhaḥ || 70 ||
[Analyze grammar]

pūjanaṃ kurute nityaṃ vāṃchitaṃ phalamāpnuyāt |
dharmārthakāmamokṣāṃśca labhate mānavo bhuvi || 71 ||
[Analyze grammar]

dhūpaṃ dīpaṃ ca naivedyaṃ tathā vai caṃdanādikam |
ye'rpayaṃti hi deveśi lokanāthe maheśvari |
na duḥkhaṃ tu bhavetteṣāṃ satyaṃ satyaṃ varānane || 72 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasrasaṃhitāyāmuuttara |
khaṃḍe dhāreśvaramāhātmyaṃ nāma catuṣpaṃcāśadadhikaśatatamo'dhyāyaḥ || 154 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 154

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: