Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 153 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādeva uvāca |
anyattīrthaṃ pravakṣyāmi durddharṣeśvaramuttamam |
yasya smaraṇamātreṇa pāpo'pi puṇyavānbhavet || 1 ||
[Analyze grammar]

vṛtte devāsure yuddhe daitye ca nidhanaṃ gate |
durdharṣaṃ ca vrataṃ kṛtvā yatra bhārgavanaṃdanaḥ || 2 ||
[Analyze grammar]

samārādhya mahādevaṃ durddharṣaṃ lokakāraṇam |
mṛtasaṃjīvanīmāpa yatra vidyāṃ hi tryaṃbakāt || 3 ||
[Analyze grammar]

daityārthamuśanastīrthaṃ vikhyātaṃ jagatītale |
kāvyatīrthe kṛtasnānaḥ pūjya devaṃ maheśvaram || 4 ||
[Analyze grammar]

durddharṣeśvarasaṃjñaṃ vai sarvapāpaiḥ pramucyate |
atra vṛttaṃ tu śrotavyaṃ tvayā ca naganaṃdini || 5 ||
[Analyze grammar]

purā yadābhavadyuddhaṃ vṛtravāsavayoriha |
tadāsurairjitā devā maghavānvai sureśvaraḥ |
kiṃ karttavyamiti dhyātvā gato'sau taṃ guruṃ prati || 6 ||
[Analyze grammar]

iṃdra uvāca |
asmākaṃ tvaṃ guruḥ sākṣāddevānāṃ pālakaḥ sadā |
ṛṣīṇāṃ tvaṃ varaḥ śrīmānkṛpāṃ kuru dayānidhe || 7 ||
[Analyze grammar]

vṛtreṇa nirjito'haṃ ca kva gacchāmi ca suvrata || 8 ||
[Analyze grammar]

bṛhaspatiruvāca |
śṛṇu deveṃdra vakṣyāmi yena tvaṃ hi sadā sukhī |
mama vākyaṃ kuruṣvaiva yadīcchecchubhamātmanaḥ || 9 ||
[Analyze grammar]

sābhramatyāṃ tadā gaccha tatra gatvā sukhī bhava |
durddharākhyo yatra devo nityaṃ tiṣṭhati bhūtidaḥ || 10 ||
[Analyze grammar]

dadāti vāṃchitānkāmānsatyaṃ satyaṃ sureśvara |
gurorvacanamākarṇya sa gatastāṃ nadīṃ prati || 11 ||
[Analyze grammar]

tatra snātvā tu deveśo maheśaṃ tamapūjayat |
snānācca pūjanādeva saṃtuṣṭaḥ śrīmaheśvaraḥ || 12 ||
[Analyze grammar]

mahādeva uvāca |
yaṃ yaṃ prārthayase nityaṃ tatsarvaṃ hi dadāmyaham |
śrutvā vākyaṃ tu deveśo hyuvāca paramaṃ vacaḥ || 13 ||
[Analyze grammar]

iṃdra uvāca |
tvaṃ nāthaḥ sarvalokānāṃ tvameva kāraṇaṃ padam |
tvaṃ hi viśveśvaro devo sarvadā lakṣyase mayā || 14 ||
[Analyze grammar]

yadi tvaṃ me prasanno'si viśveśvara sureśvara |
vṛtraṃ hana mahādeva eṣa kāmo mahānmama || 15 ||
[Analyze grammar]

mahādeva uvāca |
tava vākyāttu deveśa vṛtro'sau nihato mayā |
mayā yaddīyate śastraṃ tadgṛhṇīṣva sureśvara || 16 ||
[Analyze grammar]

tenaiva cāsuyogena haniṣyasi na saṃśayaḥ || 17 ||
[Analyze grammar]

iṃdra uvāca |
kimastraṃ vada viśveśa yena vṛtraṃ hi hanmyaham |
vajrādapyadhikaṃ kiṃ ttannirmitaṃ tu tvayā kadā || 18 ||
[Analyze grammar]

mahādeva uvāca |
idaṃ pāśupataṃ hyastraṃ nirmitaṃ tu mayā purā |
na dattaṃ kasyacicchakra tavārthe rakṣitaṃ mayā || 19 ||
[Analyze grammar]

atra snātaṃ tvayā deva pūjanaṃ vai tvayā kṛtam |
atastvaṃ gṛhṇa me śastraṃ yena vṛtraṃ haniṣyasi || 20 ||
[Analyze grammar]

śrīmaheśaprasādācca prāptaṃ maghavatā tataḥ |
tena pāśupatāstreṇa hato vṛtro mahābalaḥ || 21 ||
[Analyze grammar]

tatsarvamatra saṃjātaṃ durddharṣeśa prasādataḥ |
snānamātrāttu deveśi pūjanādeva sāṃpratam || 22 ||
[Analyze grammar]

tīrthaprabhāvātsaṃprāptaṃ satyaṃ satyaṃ varānane |
evaṃ jñātvā tu deveśi tatra vai snānamācaret |
darśanaṃ tu maheśasya sarvapāpapraṇāśanam || 23 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe durddharṣeśvaramāhātmyaṃnāma tripaṃcāśadadhikaśatatamo'dhyāyaḥ || 153 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 153

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: