Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 152 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādeva uvāca |
tīrthānāṃ pravaraṃ tīrthaṃ sābhramatyāstaṭe sthitam |
bālāpa iti vikhyātaṃ bhuktimuktipradāyakam || 1 ||
[Analyze grammar]

tapasvidhāritaṃ tīrthaṃ vibudhānāṃ samāśrayam |
tatra kanyā tapastepe paramaṃ sudṛḍhavratā || 2 ||
[Analyze grammar]

kanyā kaṇvamuneḥ sādhvī rūpeṇāpratimā bhuvi |
bālā bālāvatī nāma kumārī brahmacāriṇī || 3 ||
[Analyze grammar]

vrataṃ cacāra sāvitryā niyamairbahubhiryutā |
bhartā me bhāskaro bhūyāditi niścitya bhāmini || 4 ||
[Analyze grammar]

samāstasya samākrāṃtā daśa sābhramatītaṭe |
caraṃtyā niyamāṃstāṃstānbhaktyā paramaduścarān || 5 ||
[Analyze grammar]

tasyāstu tena vratena tapasā vratacaryayā |
bhaktyā ca bhagavānprītaḥ parayā bhaktisaṃpadā || 6 ||
[Analyze grammar]

ājagāmāśramapadaṃ devadevo divākaraḥ |
āsthāya rūpaṃ viprarṣeḥ praviṣṭastu mahāmanāḥ || 7 ||
[Analyze grammar]

sā taṃ dṛṣṭvogratapasā variṣṭhaṃ brahmavittamam |
vānaprasthavidhānena pūjayāmāsa taṃ dvijam || 8 ||
[Analyze grammar]

uvāca ravibhaktā sā kalyāṇī taṃ tapodhanam |
bhagavanmuniśārdūla kimājñāpayasi prabho || 9 ||
[Analyze grammar]

sarvaṃ tubhyaṃ yathāśakti dāsyāmi svatanuṃ vinā |
sūryabhaktāsmi te pāṇiṃ dāsyāmi na kathaṃcana || 10 ||
[Analyze grammar]

vrataiśca niyamaiścāpi tapobhiśca tapodhana |
sūryastoṣayitavyo me devastribhuvaneśvaraḥ || 11 ||
[Analyze grammar]

ityuktavatyāṃ tasyāṃ tu smayanniva nirīkṣya tām |
uvāca niyamasthāṃ tāṃ sāṃtvayanniva bhāskaraḥ || 12 ||
[Analyze grammar]

ugraṃ carasi kalyāṇi tapaḥ paramaduṣkaram |
yadarthaṃ ca samāraṃbhastava bāle tathaiva tat || 13 ||
[Analyze grammar]

tapasā labhyate sarvaṃ sarvaṃ tapasi tiṣṭhati |
devatvaṃ prāpyate bhadre tapasā mokṣa eva ca || 14 ||
[Analyze grammar]

imāni paṃca subhage badarāṇi pratīccha me |
dattvā sa badarāṇyasyai pacetyuktvā raviryayau || 15 ||
[Analyze grammar]

apṛṣṭvā tāṃ tu kalyāṇīṃ brahmarūpī vihāya tām |
sthito'sau nātidūreṇa iṃdragrāme mahāyaśāḥ || 16 ||
[Analyze grammar]

sthitvā jijñāsayā bhāvaṃ tasyāśca brāhmaṇo raviḥ |
badarāṇāmupavanaṃ kārayāmāsa bhāskaraḥ || 17 ||
[Analyze grammar]

tataḥ sā prayatā bālā prāṃjalirvigataśramā |
pākāya badarāṇāṃ sā pāvakaṃ samadhiśrayat || 18 ||
[Analyze grammar]

apacatparamā devi badarāṇi mahāprabhā |
tasyāḥ pacaṃtyāḥ sumahānkālo'gācca sureśvari || 19 ||
[Analyze grammar]

bhasmapuṃjo mahānjāto dinaṃ ca kṣayamanvagāt |
hutāśanena dagdhastu mahānvai kāṣṭhasaṃcayaḥ || 20 ||
[Analyze grammar]

pādau prakṣālya sā paścātpāvake cārudarśane |
dadāha badarārthaṃ ca brāhmaṇapriyakāmyayā || 21 ||
[Analyze grammar]

dagdhvā dagdhvā punaḥ pādau uparyā dhāryate'naghe |
athāsyāḥ karma taddṛṣṭvā prīto devo divākaraḥ || 22 ||
[Analyze grammar]

tataḥ saṃdarśayāmāsa kanyāyai rūpamātmanaḥ |
uvāca paramaprītastāṃ kanyāṃ sudṛḍhavratām || 23 ||
[Analyze grammar]

sūrya uvāca |
prīto'smi bāle bhaktyā te tapasā vratacaryayā |
yasmādabhimataḥ kāmo bāle saṃpadyatāṃ tava || 24 ||
[Analyze grammar]

asmiṃstīrthe tapoyuktā madgṛhe tvaṃ nivatsyasi |
idaṃ ca tīrthapravaraṃ tava nāmnā ca lakṣitam || 25 ||
[Analyze grammar]

bālāpa iti vikhyātaṃ sābhramatyāstaṭe sthitam |
vikhyātaṃ triṣu lokeṣu brahmarṣibhistu stutaṃ purā || 26 ||
[Analyze grammar]

bālātīrthe naraḥ snātvā trirātramuṣitaḥ śuciḥ |
raktādityamukhaṃ dṛṣṭvā sūryasyodayanaṃ prati || 27 ||
[Analyze grammar]

sūryalokamavāpnoti nātra kāryā vicāraṇā |
sūryavāre'tha saṃkrāṃtau saptamyāṃ tu viśeṣataḥ || 28 ||
[Analyze grammar]

viṣuvatyayane cāpi caṃdrasūryagrahe'pi ca |
snātvā saṃtarpayeddevānpitṝnatha pitāmahān || 29 ||
[Analyze grammar]

guḍadhenuṃ tato dadyādbrāhmaṇebhyo guḍodanam |
karavīrairjapāpuṣpai raktādityaprapūjanam || 30 ||
[Analyze grammar]

ye kurvaṃti narāste vai sūryaloke vasaṃti vai |
raktāṃ dhenuṃ naro dadyādekaṃ caiva dhuraṃdharam || 31 ||
[Analyze grammar]

sa yajñaphalamāpnoti na naro nirayaṃ vrajet |
vyādhito mucyate rogātbaddho mucyeta baṃdhanāt |
tīrthe'sminpiṃḍadānena tṛptiṃ yāṃti pitāmahāḥ || 32 ||
[Analyze grammar]

mahādeva uvāca |
tathānyadapi māhātmyaṃ tīrthasyāsya tapodhane |
śrūyatāṃ yatpurāvṛttaṃ vyāsena kathitaṃ mahat || 33 ||
[Analyze grammar]

purātra mahiṣo vṛddho jarayā jarjarīkṛtaḥ |
aśakto bhāramudvoḍhuṃ sārthavāhastamatyajat || 34 ||
[Analyze grammar]

sa nidāghe jalaṃ pātuṃ jagāma ca mahānadīm |
daivātpaṃke nimagno'sau tato mṛtyuvaśaṃ gataḥ || 35 ||
[Analyze grammar]

plavitāsthirjale puṇye tīrthasyāsya prabhāvataḥ |
kānyakubjeśvarasuto rājā jātismaro'bhavat || 36 ||
[Analyze grammar]

saṃsmṛtya ca svavṛttāṃtaṃ prabhāvaṃ tīrthajaṃ mahat |
āgatya tajjale snātvā dadau dānānyanekaśaḥ || 37 ||
[Analyze grammar]

sa tatra sthāpayāmāsa devadevaṃ maheśvaram |
atra tīrthe naraḥ snātvā saṃpūjya mahiṣeśvaram || 38 ||
[Analyze grammar]

raktādityamukhaṃ dṛṣṭvā sarvapāpaiḥ pramucyate |
sābhramatyudakaṃ yatra pūrvataḥ paścimaṃ vrajet || 39 ||
[Analyze grammar]

prayāgādapi tatpuṇyaṃ sarvakāmapradaṃ mahat |
dattaṃ dvijeṃdreṣu hutaṃ yadagnau śrāddhaṃ kṛtaṃ jāpyamihākṣayaṃ syāt || 40 ||
[Analyze grammar]

gobhūtilāḥ kāṃcanavastradhānyaṃ śayyāsanaṃ vāhanachatradānam |
yaṃ yaṃ vāṃchayate kāmaṃ taṃ taṃ prāpnoti mānavaḥ || 41 ||
[Analyze grammar]

śrīmaheśaprasādācca tīrthasyāsya prabhāvataḥ |
bālāpeṃdraṃ idaṃ tīrthaṃ puṇyapāpaharaṃ sadā || 42 ||
[Analyze grammar]

yaṃ dṛṣṭvā munayaḥ sarve vītarāgāḥ sadaiva tu |
yatra māhiṣanāmeti śvetākhyaṃ puṇyadaṃ mahat || 43 ||
[Analyze grammar]

yatra snātvā tu deveśi punarjanma na vidyate |
godāvaryāṃ kṛte snāne yatphalaṃ labhate naraḥ || 44 ||
[Analyze grammar]

tatphalaṃ labhate devi atra tīrthe na saṃśayaḥ || 45 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe bālāpeṃdraṃ tīrthaṃnāmadvipaṃcāśadadhikaśatatamo'dhyāyaḥ || 152 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 152

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: