Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 151 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādeva uvāca |
asmāttīrthātparaṃ tīrthaṃ iṃdragrāmamiti smṛtam |
yatra snātvā purā śakro vimukto ghorakilbiṣāt || 1 ||
[Analyze grammar]

pārvatyuvāca |
keneha karmaṇā śakraḥ prāptavānghorakilbiṣam |
vipāpmā ca kathaṃ so'bhūditi vistarato vada || 2 ||
[Analyze grammar]

mahādeva uvāca |
iṃdraḥ sureśvaraḥ pūrvaṃ namuciścāsureśvaraḥ |
aśastravadhamanyo'nya samayaṃ tau pracakratuḥ || 3 ||
[Analyze grammar]

atheṃdrastu nabhovāṇīnirdeśānnamuciṃ tadā |
jaghāna phenamādāya brahmahatyā tadā'bhavat || 4 ||
[Analyze grammar]

papraccha ca guruṃ śakraḥ pāpanirnāśakāraṇam |
bṛhaspaterathādeśātsābhrāmatyuttare taṭe || 5 ||
[Analyze grammar]

asminsthāne samāgatya sthānaṃ cakre sureśvaraḥ |
tasyeha snānamātreṇa gatapāpasya tatkṣaṇāt || 6 ||
[Analyze grammar]

pūrṇeṃdudhavalākāṃtiḥ śarīre samajāyata |
dhavaleśvaramīśānaṃ sthāpayāmāsa vṛtrahā || 7 ||
[Analyze grammar]

iṃdra nāmnā ca talliṃgaṃ viśrutaṃ pṛthivītale |
pūrṇimāsyāṃ tathā darśe saṃkrāṃtau grahaṇe tathā || 8 ||
[Analyze grammar]

śrāddhe kṛte pitṝṇāṃ tu tṛptirdvādaśavārṣikī |
dhavaleśvaramāsādya yaḥ kuryādviprabhojanam || 9 ||
[Analyze grammar]

ekasminbhojite vipre sahasraṃ bhojitaṃ bhavet |
hiraṇyabhūmivāsāṃsi dātavyāni svaśaktitaḥ || 10 ||
[Analyze grammar]

śuklā gau brāhmaṇe deyā savatsā ca payasvinī |
atrāgatya tu yo vipro rudrajāpyādikaṃ caret || 11 ||
[Analyze grammar]

tatkṛtaṃ koṭiguṇitaṃ śrīmaheśaprasādataḥ |
atra tīrthe naro yastu upavāsādikaṃ caret || 12 ||
[Analyze grammar]

sa eva sarvakāmāḍhyo bhavatyeva na saṃśayaḥ |
bilvapatraṃ samānīya yaḥ pūjayati taṃ prabhum || 13 ||
[Analyze grammar]

dharmamarthaṃ ca kāmaṃ ca labhate mānavo bhuvi |
somavāre viśeṣeṇa ye gacchaṃti narottamāḥ || 14 ||
[Analyze grammar]

teṣāṃ rogaṃ tathā doṣaṃ śamayeddhavaleśvaraḥ |
ravau vā'tha viśeṣeṇa arcanaṃ kurute yadā || 15 ||
[Analyze grammar]

teṣāṃ mahimā tu bho devi na jñātaḥ karhicinmayā |
dūrvayā cārkapuṣpairvā kalhāraiḥ kamalairdalaiḥ || 16 ||
[Analyze grammar]

pūjanaṃ kurvate ye'tra te narāḥ puṇyabhāginaḥ |
śvetārkapuṣpamānīya dhavaleśaṃ prapūjya tu || 17 ||
[Analyze grammar]

vāṃcchitaṃ labhate nityaṃ dhavaleśaprasādataḥ |
kṛte vai nīlakaṃṭhastu sarveṣāṃ śaṃkaraḥ sadā || 18 ||
[Analyze grammar]

tretāyuge sa vikhyāto haro vai bhagavānprabhuḥ |
dvāpare śarvasaṃjñastu kalau vai dhavaleśvaraḥ || 19 ||
[Analyze grammar]

atrārthe yatpurāvṛttaṃ tacchṛṇuṣva sureśvari |
naṃdirnāma purā vaiśya iṃdragrāme samāvasat || 20 ||
[Analyze grammar]

śivadhyānaparo bhūtvā śivapūjāṃ cakāra saḥ |
nityaṃ tapovanasthaṃ hi liṃgaṃ dhavalasaṃjñakam || 21 ||
[Analyze grammar]

uṣasyuṣasi cotthāya pratyahaṃ śivavallabhaḥ |
naṃdī liṃgārcanarato babhūvātiśayena hi || 22 ||
[Analyze grammar]

yathāśāstreṇa vidhinā puṣpārcanaparo'bhavat |
ekadā mṛgayālubdhaḥ kirāto bhūtahiṃsakaḥ || 23 ||
[Analyze grammar]

pāpī pāpasamācāraścaransābhramatī taṭe |
aneka śvāpadākīrṇe hanyamāno mṛgānśaraiḥ || 24 ||
[Analyze grammar]

evaṃ vicaramāṇo'sau kirāto bhūtahiṃsakaḥ |
yadṛcchayāgatastatra yatra liṃgaṃ supūjitam || 25 ||
[Analyze grammar]

dhavaleśvaravikhyātaṃ anekāścaryamaṃḍitam |
dṛṣṭaṃ supūjitaṃ liṃgaṃ nānāpuṣpaiḥ phalaistathā || 26 ||
[Analyze grammar]

evaṃ liṃgaṃ samāliṃgya gataḥ sābhramatītaṭe |
tatra pītvā payaḥ so'tha mukhaṃ gaṃḍūṣapūritam || 27 ||
[Analyze grammar]

kṛtvā caikenahastena mṛgamāṃsaṃ samudvahan |
kareṇaikena pūjārthaṃ bilvapatrāṇi vai dadhat || 28 ||
[Analyze grammar]

śīghramāgatya liṃgāṃte padā pūjāṃ samāhanat |
puṣpāṇi tāni sarvāṇi vidhūtāni itastataḥ || 29 ||
[Analyze grammar]

snāpanaṃ tasya liṃgasya kṛtaṃ gaṃḍūṣavāriṇā |
kareṇaikena pūjārthaṃ bilvapatrāṇi so'rpayat || 30 ||
[Analyze grammar]

dvitīyena kareṇaiva mṛgamāṃsaṃ samarpayat |
daṃḍapraṇāmasaṃyuktaḥ saṃkalpaṃ manasā'karot || 31 ||
[Analyze grammar]

adyaprabhṛti pūjāṃ vai kariṣyāmi prayatnataḥ |
tvaṃ me svāmī ca bhakto'haṃ adyaprabhṛti śaṃkara || 32 ||
[Analyze grammar]

evaṃ niyamavānbhūtvā kirāto gṛhamāgamat |
tathā prabhātasamaye devāyatanamāgataḥ || 33 ||
[Analyze grammar]

naṃdī dadarśa taṃ sarvaṃ kirātena ca yatkṛtam |
avyavasthaṃ ca taṃ dṛṃṣṭvā amedhyaṃ śivasannidhau || 34 ||
[Analyze grammar]

vidhūtāni ca sarvāṇi hiṃsakena durātmanā |
ciṃtāyuktobhavannaṃdī jātaṃ kiṃ citramadya me || 35 ||
[Analyze grammar]

kathitāni ca vighnāni śivapūjāratasya hi |
upasthitāni tānyeva mama bhāgyaviparyayāt || 36 ||
[Analyze grammar]

evaṃ vimṛśya suciraṃ prakṣālya śivamaṃdiram |
yathāgatena mārgeṇa naṃdī svagṛhamāgamat || 37 ||
[Analyze grammar]

tato naṃdinamālakṣya purodhā gatamānasam |
abravīdvacanaṃ taṃ tu kasmāttvaṃ gatamānasaḥ || 38 ||
[Analyze grammar]

purohitaṃ prati tadā naṃdī vacanamabravīt |
adya dṛṣṭaṃ mayā vipra amedhyaṃ śivasannidhau || 39 ||
[Analyze grammar]

kenedaṃ kāritaṃ tatra na jānāmīha kiṃcana |
tataḥ purodhā vacanaṃ naṃdinaṃ cābravīttathā || 40 ||
[Analyze grammar]

yena viskhalitaṃ tatra puṣpādīnāṃ prapūjanam |
so'pi mūḍho na saṃdehaḥ kāryākāryeṣu maṃdadhīḥ || 41 ||
[Analyze grammar]

tasmācciṃtā na kartavyā tvayā punarapi prabho |
prabhāte ca mayā sārddhaṃ gamyatāṃ tacchivālayam || 42 ||
[Analyze grammar]

nirīkṣaṇārthaṃ duṣṭasya tasya daṃḍaṃkaromyaham |
etacchrutvā tu vacanaṃ naṃdī tasya purodhasaḥ || 43 ||
[Analyze grammar]

āsthitaḥ svagṛhe naktaṃ dūyamānena cetasā |
tasyāṃ rātryāṃ vyatītāyāṃ āhūya ca purodhasam || 44 ||
[Analyze grammar]

gataḥ śivālayaṃ naṃdī samaṃtena mahātmanā |
prakṣālya pūjanaṃ kṛtvā nānāratnaparicchadam || 45 ||
[Analyze grammar]

paṃcopacārasaṃyuktaṃ kṛtvā vai brāhmaṇaiḥ saha |
evaṃ yāmadvayaṃ jātaṃ stūyamānasya naṃdinaḥ || 46 ||
[Analyze grammar]

āyāto'sau mahākālastathārūpo mahābalaḥ |
kālarūpo mahāraudro dhanuṣpāṇiḥ pratāpavān || 47 ||
[Analyze grammar]

taṃ dṛṣṭvā bhayasaṃtrasto naṃdī tatra nyalīyata |
purodhāścaiva sahasā bhayabhītastadābhavat || 48 ||
[Analyze grammar]

kirātena kṛtaṃ tatra yathāpūrvamaviskhalan |
tāṃ pūjāṃ sa padāhṛtya bilvapatraṃ samarpayat || 49 ||
[Analyze grammar]

naivedyena palenaiva kirātaḥ śivamārcayat |
daṃḍavatpatito bhūmau utthāya svagṛhaṃ gataḥ || 50 ||
[Analyze grammar]

taṃ dṛṣṭvā mahadāścaryaṃ ciṃtayāmāsa vai ciram |
purodhasā tadā naṃdī saha vyākulacetasā || 51 ||
[Analyze grammar]

tena pṛṣṭāstadā viprāḥ kathyatāṃ ca yathātatham |
saṃpradhārya tataḥ sarve militvā dharmaśāstrataḥ || 52 ||
[Analyze grammar]

ūcuḥ sarve tadā viprā naṃdinaṃ jātaśaṃkitam |
īśavighnaṃ samutpannaṃ durnivāryaṃ surairapi || 53 ||
[Analyze grammar]

tasmādānaya liṃgaṃ tvaṃ svagṛhe vaiśyasattama |
tatheti matvā'sau naṃdī śivasyotpāṭanaṃ mahat || 54 ||
[Analyze grammar]

kṛtvā svagṛhamānīya pratiṣṭhāpya yathāvidhi |
suvarṇapīṭhikāṃ kṛtvā navaraṃbhāsuśobhitām || 55 ||
[Analyze grammar]

upāhārairanekaiśca pūjayāmāsa vai tadā |
athāparedyurāyātaḥ kirātaḥ śivamaṃdiram || 56 ||
[Analyze grammar]

yāvadvilokayāmāsa liṃgamaiśaṃ na dṛṣṭavān |
maunaṃ vihāya sahasā sākrośamidamabravīt || 57 ||
[Analyze grammar]

he śaṃbho kva gato'si tvaṃ darśayātmānamadya vai |
yadi no darśanaṃ heyaṃ tyakṣyāmyadya kalevaram || 58 ||
[Analyze grammar]

he śaṃbho he jagannātha tripurāṃtaka śaṃkara |
herudra he mahādeva darśayātmānamātmanā || 59 ||
[Analyze grammar]

evaṃ sākṣepamadhurairvākyaiḥ kṣiptvā sadāśivam |
kirāto'sau kṣurikayā dhīro vai jaṭharaṃ svakam || 60 ||
[Analyze grammar]

bibhedyāśu tato bāhumāsādyoccai ruṣābravīt |
he śaṃbho darśayātmānaṃ kuto māṃ tyajya yāsyasi || 61 ||
[Analyze grammar]

iti kṣiptvā tatoṃtrāṇi māṃsamuddhṛtya sarvataḥ |
tasmingarte kareṇaiva kirātaḥ sahasākṣipat || 62 ||
[Analyze grammar]

svacchaṃ ca hṛdayaṃ kṛtvā sābhramatyāṃ nimajjatu |
tathaiva jalamānīya bilvapatraṃ tvarānvitaḥ || 63 ||
[Analyze grammar]

pūjayitvā yathānyāyaṃ daṃḍavatpatito bhuvi |
yadā dhyānasthitastatra kirātaḥ śivasannidhau || 64 ||
[Analyze grammar]

prādurbhūtastadā rudraḥ pramathaiḥ parivāritaḥ |
karpūragauro dyutimānkapardī caṃdraśekharaḥ || 65 ||
[Analyze grammar]

taṃ gṛhītvā kare rudraḥ uvāca parisāṃtvayan |
bho bho vīra mahāprājña madbhakto'si mahāmate || 66 ||
[Analyze grammar]

varaṃ vṛṇīṣva bho bhakta yatte manasi varttate |
evamuktaḥ sa rudreṇa mahākālo mudānvitaḥ || 67 ||
[Analyze grammar]

papāta daṃḍavadbhūmau bhaktyā paramayā yutaḥ |
tato rudraṃ babhāṣedaṃ na varaṃ prārthayāmyaham || 68 ||
[Analyze grammar]

ahaṃ dāso'smi te rudra tvaṃ me svāmī na saṃśayaḥ |
etatślāghyatamaṃ loke dehi janmani janmani || 69 ||
[Analyze grammar]

tvaṃ mātā ca pitā tvaṃ ca tvaṃ baṃdhuśca sakhā ca me |
tvaṃ gurustvaṃ mahāmaṃtro maṃtrairvedyo'si sarvadā || 70 ||
[Analyze grammar]

niṣkāmaṃ vākyamākarṇya kirātasya tadā bhavaḥ |
dadau pārṣadamukhyatvaṃ dvārapālatvameva ca || 71 ||
[Analyze grammar]

tadā ḍamarunādena nāditaṃ bhuvanatrayam |
bherībhāṃkāraśabdena śaṃkhānāṃ ninadena ca || 72 ||
[Analyze grammar]

tadā duṃdubhayo neduḥ paṭahāśca sahasraśaḥ |
naṃdī taṃ nādamākarṇya vismayāttvarito yayau || 73 ||
[Analyze grammar]

tapovanaṃ yatra śivaḥ sthitaḥ pramathasaṃvṛtaḥ |
kirāto hi tathā dṛṣṭo naṃdinā ca tadā bhṛśam || 74 ||
[Analyze grammar]

uvāca prasṛto vākyaṃ sa naṃdī vismayānvitaḥ |
kirātaṃ stotukāmo'sau paramena samādhinā || 75 ||
[Analyze grammar]

ihānītastvayā śaṃbhustvaṃ bhakto'si paraṃtapaḥ |
tvadbhakto'hamiha prāpto māṃ nivedaya śaṃkare || 76 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya kirātastvarayānvitaḥ |
naṃdinaṃ ca kare gṛhya śaṃkaraṃ samupāgataḥ || 77 ||
[Analyze grammar]

prahasya bhagavānrudraḥ kirātaṃ vākyamabravīt |
brūhi ko'sau tvayānīto gaṇānāmiha sannidhau || 78 ||
[Analyze grammar]

kirāta uvāca |
tvadbhakto'sau tadā deva tava pūjārato hyasau |
pratyahaṃ ratnamāṇikyapuṣpaiścauccāvacairiha || 79 ||
[Analyze grammar]

jīvitena dhanenāpi pūjito'si na saṃśayaḥ |
tasmāccānīhi bho svāminnaṃdinaṃ bhaktavatsala || 80 ||
[Analyze grammar]

mahādeva uvāca |
jānāmyahaṃ mahābhāga naṃdinaṃ vaiśyavarttanam |
tvaṃ me bhaktaḥ sakhā ceti mahākāla mahāmate || 81 ||
[Analyze grammar]

upādhirahitā ye ca ye niṣkapaṭamānasāḥ |
te priyāste ca me bhaktāste viśiṣṭā narottamāḥ |
tāvubhau svīkṛtau tena pārṣadatvena śaṃbhunā || 82 ||
[Analyze grammar]

tato vimānāni bahuni tatra samāgatānyeva mahāprabhāṇi |
kirātavaryeṇa sa vaiśyavarya uddhāritastena mahāprabheṇa || 83 ||
[Analyze grammar]

kailāsalokamāpannau vimānairvegavattaraiḥ |
sārūpyameva saṃprāpto īśvarasya mahātmanaḥ || 84 ||
[Analyze grammar]

nīrājitau girijayā putravattau gaṇāvubhau || 85 ||
[Analyze grammar]

uvācedaṃ tato devī prahasya gajagāminī |
yathā tvaṃ hi mahādeva tathā cetau na saṃśayaḥ || 86 ||
[Analyze grammar]

sārūpyeṇa ca gatyā ca hāsyabhāvaiḥ supūjitaiḥ |
devyāstadvacanaṃ śrutvā kirāto vaiśya eva ca || 87 ||
[Analyze grammar]

sadyaḥ parāṅmukhau bhūtvā śaṃkarasya ca paśyataḥ |
ūcatustvarayā yuktau gaṇau rudrasya paśyataḥ || 88 ||
[Analyze grammar]

ubhāvapyanukaṃpyau ca bhavatā hi trilocana |
tava dvāristhitau nityaṃ bhavāvaste namo namaḥ || 89 ||
[Analyze grammar]

tayorbhāvaṃ sa bhagavānviditvā prahasanbhavaḥ |
uvāca parayā bhaktyā bhavatorastu vāṃchitam || 90 ||
[Analyze grammar]

tataḥ prabhṛti dvāvetau dvārapālau babhūvatuḥ |
śivadvāri sthitau devi madhyāhne śivadarśinau || 91 ||
[Analyze grammar]

eko naṃdī mahākālo dvāvetau śivavallabhau |
ye pāpinopyadharmiṣṭhā aṃdhā mūkāśca paṃgavāḥ || 92 ||
[Analyze grammar]

kulahīnā durātmānaḥ śvapacādyā hi mānavāḥ |
yādṛśāstādṛśāścānye ārādhya dhavaleśvaram || 93 ||
[Analyze grammar]

gatāste'pi gamiṣyaṃti nātra kāryā vicarāṇā |
atra snānaṃ ca dānaṃ ca sāṃnidhyaṃ śaṃkarasya ca || 94 ||
[Analyze grammar]

sābhramatyāṃ kṛtasnānā dhavaleśvarapūjakāḥ |
te rudralokaṃ gacchaṃti nātra kāryā vicāraṇā || 95 ||
[Analyze grammar]

atra snānaṃ ca dānaṃ ca ye kurvaṃti narottamāḥ |
dharmārthakāmabhogāśca bhuktvā yāṃti harālayam || 96 ||
[Analyze grammar]

caṃdra saryoparāge ca pituḥ sāṃvatsare dine |
yatphalaṃ labhate martyastatphalaṃ prāpnuyāddhruvam || 97 ||
[Analyze grammar]

svargātkāmadughā devi nityamāyāti sarvathā |
āgatya taṃ śivaṃ devaṃ samabhyarcya yathā tathā || 98 ||
[Analyze grammar]

sā gacchati suraśreṣṭhe svargaṃ prati na saṃśayaḥ |
tena dugdhābhiyogena liṃgaṃ taddhavalīkṛtam || 99 ||
[Analyze grammar]

dhavaleśvaraṃ nāma tataḥ saṃjātaṃ bhuvi sarvadā |
jaṃtavo'tra sadā devi mriyaṃte kālanoditāḥ |
te te śivapadaṃ yāṃti yāvaccaṃdradivākarau || 100 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāṃ uttarakhaṃḍe umāmaheśvarasaṃvāde dhavaleśvaramāhātmyaṃnāmaikapaṃcāśadadhikaśatatamo'dhyāyaḥ || 151 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 151

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: