Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 145 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīmahādeva uvāca |
tato gaccheḥ mahattīrthe saṃgameśvaramuttamam |
yatra hastimatī puṇyā sābhramatyā hi saṃgatā || 1 ||
[Analyze grammar]

śāpaṃ kauḍinyamunitaḥ prāpya śuṣkābhavannadī |
bahiścaryeti nāmnā vai loke khyātimupāgatā || 2 ||
[Analyze grammar]

tattīrthaṃ saṃpravakṣyāmi puṇyaṃ trailokyaviśrutam |
sarvapāpaharaṃ puṇyaṃ trailokye cāpi viśrutam || 3 ||
[Analyze grammar]

yatra tīrthe naraḥ snātvā dṛṣṭvā devaṃ maheśvaram |
mucyate sarvapāpebhyo rudralokaṃ pragacchati || 4 ||
[Analyze grammar]

śṛṇu devi pravakṣyāmi etacchāpasya kāraṇam |
yathaiha śuṣkarūpā hi jātā śāpasya kāraṇāt || 5 ||
[Analyze grammar]

yatra sābhramatī puṇyā gaṃgā nāma mahānadī |
tatra hastimatī nāma gaṃgayā saha saṃgatā || 6 ||
[Analyze grammar]

tatrārabdhaṃ ca muninā tapo vai paramaṃ mahat |
evaṃ bahugate kāle ṛṣiṇā paramātmanā || 7 ||
[Analyze grammar]

ārādhito hṛṣīkeśo nārāyaṇaniraṃjanaḥ |
tasyāstaṭe tu deveśi varṣāṇi ca bahūnyapi || 8 ||
[Analyze grammar]

gatāni ca viśeṣeṇa munestasya tu pārvati |
kadāciddaivayogācca varṣākālaḥ samāgataḥ || 9 ||
[Analyze grammar]

nadī tatra tu saṃpūrṇā kālayogena suvrate |
tatkauṃḍinyena ṛṣiṇā sthānaṃ tyaktaṃ tadā niśi || 10 ||
[Analyze grammar]

rātrau duḥkhaṃ mahajjātaṃ hāheti karuṇo rudan |
kiṃ kartavyamiti dhyāyannaticiṃtāparo'bhavat || 11 ||
[Analyze grammar]

āśramo hi mahādivyo ṛṣiṇaiva samāyutaḥ |
sa gato vāriyogena hastimatyāṃ surottame || 12 ||
[Analyze grammar]

phalāni caiva mūlāni pustakāni bahūnyapi |
tāni tasyāṃ gatānyeva vāriyogena suṃdari || 13 ||
[Analyze grammar]

sa kauṃḍinyo ṛṣiśreṣṭhaḥ śaśāpa tāṃ nadīṃ kila |
udakena vinā tvaṃ ca bhaviṣyasi kalau yuge || 14 ||
[Analyze grammar]

evaṃ sa dattvā vai śāpaṃ hastimatyā maheśvari |
gato'sau viprapravaro viṣṇulokaṃ sanātanam || 15 ||
[Analyze grammar]

adyāpi vartate tīrthaṃ saṃgameśvarasaṃjñakam |
yaṃ dṛṣṭvā mucyate pāpī brahmahatyādi pātakāt || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 145

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: