Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 140 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīmahādeva uvāca |
bho devyanyatpravakṣyāmi hiraṇyāsaṃgamaṃ mahat |
yadā sābhramatī gaṃgā saptasrotā purābhavat || 1 ||
[Analyze grammar]

tadā sā brahmatanayā saptasroteti viśrutā |
saptamaṃ taddhiraṇyākhyaṃ srota ityabhidhīyate || 2 ||
[Analyze grammar]

tasmiṃstīrthe naraḥ snātvā pāpī gatimavāpnuyāt |
ṛkṣumaṃjumayormadhye satyavānnāma parvataḥ || 3 ||
[Analyze grammar]

tasya prāksumahattīrthaṃ hiraṇyāsaṃgamaṃ śubham |
tatra snātvā ca pītvā ca śubhāṃ gatimavāpnuyāt || 4 ||
[Analyze grammar]

vanasthalyāṃ tato gaccheddṛṣṭvā nārāyaṇaṃ harim |
tīrthamapsarasāṃ puṇyaṃ hiraṇyāsaṃgameśvaram || 5 ||
[Analyze grammar]

yatrorvaśī purā jātā samastāpsarasāṃ śubhā |
naranārāyaṇau tatra tapastepaturuttamam || 6 ||
[Analyze grammar]

hiraṇyāsaṃgame ramye mahāpāpahare śubhe |
yatra vai ṛṣayaḥ sarve majjaṃti vītakalmaṣāḥ || 7 ||
[Analyze grammar]

vasiṣṭhādyāśca ye viprā vālakhilyādayaśca ye |
yatra majjaṃti deveśi hiraṇyā saha saṃgame || 8 ||
[Analyze grammar]

yatra hiraṇmayaṃ rūpaṃ snānādvai bhavati dhruvam |
kapilāgosahasrasya dānenaiva tu yatphalam || 9 ||
[Analyze grammar]

tatphalaṃ samavāpnoti hiraṇyāsaṃgame sadā |
daśāśvamedhe yatpuṇyaṃ grahaṇe caṃdrasūryayoḥ || 10 ||
[Analyze grammar]

tadanaṃtaguṇaṃ proktaṃ hiraṇyāsaṃgame punaḥ |
tulāpuruṣadāne ca yatphalaṃ samavāpnuyāt || 11 ||
[Analyze grammar]

tatphalaṃ samavāpnoti hiraṇyāsaṃgame sadā |
hiraṇyākṣo mahādaityastena taptaṃ mahattapaḥ || 12 ||
[Analyze grammar]

hiraṇyasadṛśaṃ tatra śarīramabhavatpurā |
janamejaye tathā rājñi yatra snānaṃ prakurvati || 13 ||
[Analyze grammar]

brahmahatyā gatā devi hiraṇyāsaṃgame tadā |
viśvāmitro'tha rājarṣiḥ snānārthaṃ vai samāgataḥ || 14 ||
[Analyze grammar]

snānaṃ kṛtvā viśeṣeṇa gato'sau māmakīṃ purīm || 15 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścātha sureśvari |
snānaṃ ye'tra prakurvaṃti te gacchaṃti śivālayam || 16 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde hiraṇyāsaṃgamaṃ tīrthaṃ nāma catvāriṃśadadhikaśatatamo'dhyāyaḥ || 140 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 140

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: