Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 139 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādeva uvāca |
sābhramatyuttare kūle agnitīrthamiti śrutam |
tasyāścottarapūrveṇa nātidūre kṛtāspadam || 1 ||
[Analyze grammar]

tīrthaṃ pāleśvaraṃ nāma caṃḍī yatra pratiṣṭhitā |
pīṭhaṃ tadyogamātṝṇāṃ sarvasiddhividhāyakam || 2 ||
[Analyze grammar]

yatra tāḥ sarvadevānāṃ kāryārthe mātaraḥ sthitāḥ |
paramaṃ yatnamāsthāya lokānugrahakāraṇāt || 3 ||
[Analyze grammar]

trirātramuṣito bhūtvā tasmiṃstīrthe dṛḍhavrataḥ |
abhigacchettamīśānaṃ deveśaṃ caṃḍikeśvaram || 4 ||
[Analyze grammar]

sābhramatyāṃ kṛtasnāno mātṛtīrthasya saṃnidhau |
samādhividhinā yukto gacchedvai mātṛmaṃḍalam || 5 ||
[Analyze grammar]

gosahasrapradānasya phalaṃ prāpnoti mānavaḥ |
agnitīrthe naraḥ snātvā cāmuṃḍādarśane kṛte || 6 ||
[Analyze grammar]

na bhayaṃ jāyate tasya rakṣobhūtapiśācajam |
gokhurā ca nadī yatra sābhramatyāṃ tu saṃgatā || 7 ||
[Analyze grammar]

tatra tīrthasahasrāṇi tiṣṭhaṃtīti sureśvari |
śrāddhaṃ tatra prakarttavyaṃ tilacūrṇena pārvati || 8 ||
[Analyze grammar]

piṃḍāndattvā dvijānbhojya akṣayaṃ padamāpnuyāt |
yatra kukardamo rājā pāpiṣṭho durddharaḥ khalaḥ || 9 ||
[Analyze grammar]

mūḍho'haṃkārasaṃyukto dvijānāṃ pariniṃdakaḥ |
goghno'pi balahā caiva pāpiṣṭho durdamaḥ sadā || 10 ||
[Analyze grammar]

rājyaṃ ca kurvatastasya pure piṃḍārasaṃjñake |
tadā mṛttiḥ samāpannā dharme yoge sureśvari || 11 ||
[Analyze grammar]

mṛto'sau tatra saṃjātaḥ pretarūpo maheśvari |
pītāsyaḥ śuṣkatuṃḍaśca pītaromā'tha karkaśaḥ || 12 ||
[Analyze grammar]

uccastaro bahuromā kṣutpipāsāprapīḍitaḥ |
vāyubhakṣaṃ prakurvāṇaḥ pragacchati itastataḥ || 13 ||
[Analyze grammar]

bahupretaiḥ samāyukto hāheti karuṇo rudan |
kiṃ kartavyamiti prāhuḥ pretāste vai samīpagāḥ || 14 ||
[Analyze grammar]

te'pi tadā rodamānāḥ kṣutpipāsādi pīḍitāḥ |
anye pretā durātmāno rājñaḥ saṃgatimāyayuḥ || 15 ||
[Analyze grammar]

rājñā sārddhaṃ ca gacchaṃti lokānvijanakānbahūn |
nodakamathavā cānnaṃ na mārge dṛśyate kadā || 16 ||
[Analyze grammar]

te pretā duṣṭarūpāśca vicaraṃti mahītale |
bhakṣaṃti śavamāṃsāni pibaṃti rudhiraṃ sadā || 17 ||
[Analyze grammar]

evaṃ kukardamo rājā sadā taiḥ parivāritaḥ |
kadāciddaivayogena gurorāśramamanvagāt || 18 ||
[Analyze grammar]

pūrvajanmakṛtaṃ puṇyaṃ tena yogena saṃgataḥ |
pārvatyuvāca |
kiṃ kṛtaṃ tena vai puṇyaṃ vada viśveśvara prabho || 19 ||
[Analyze grammar]

ayaṃ pāpī durātmā ca brāhmaṇānāṃ ca duḥkhadaḥ |
satsaṃgatiḥ kathaṃ jātā tanme dustarato vada || 20 ||
[Analyze grammar]

mahādeva uvāca |
etena naradevena pūrvajanmani yatkṛtam |
tatsarvaṃ kathayiṣyāmi śṛṇu tvaṃ naganaṃdini || 21 ||
[Analyze grammar]

pūrvajanmanyayaṃ devi brāhmaṇo vedapāṭhakaḥ |
saṃpūjya ca mahādevaṃ kṛtvā cātithipūjanam || 22 ||
[Analyze grammar]

bhojanaṃ kurute nityamasau vāḍavasattamaḥ |
tena puṇyaprabhāvena puro piṃḍārasaṃjñake || 23 ||
[Analyze grammar]

rājā vai tatra saṃjātaḥ kukardama iti śrutaḥ |
karmaṇā manasā caiva na kṛtaṃ puṇyameva ca || 24 ||
[Analyze grammar]

tena devābhiyogena mṛto vai pretarāḍabhūt |
śuṣkāsyaḥ śuṣkarūpaśca pītavarṇaḥ karālakaḥ || 25 ||
[Analyze grammar]

pūrvajanmakṛtaṃ puṇyaṃ na naśyati sureśvari |
tena puṇyābhiyogena saṃgato guruṇāśrame || 26 ||
[Analyze grammar]

kahoḍo vartate tatra tena dṛṣṭo'tha pretarāṭ |
śuṣkāsyaḥ śuṣkarūpaśca pītavarṇaḥ karālakaḥ || 27 ||
[Analyze grammar]

gaṃbhīrākṣo mahāpāpī duṣṭaiḥ pretaiśca saṃyutaḥ |
ūrddhvaromā jaṭāyuktaḥ kālarūpo bhayaṃkaraḥ || 28 ||
[Analyze grammar]

evaṃ dṛṣṭvā tadā devi vihvalo vāḍavo'bhavat |
kahoḍa uvāca |
asminmanorame cāhaṃ sthāne vai paramādbhute || 29 ||
[Analyze grammar]

agnipāleśvare tīrthe nityaṃ tiṣṭhāmi bhūmipa |
yajamānastvamasmākaṃ kathaṃ jāto'si pretarāṭ || 30 ||
[Analyze grammar]

durātmā duṣṭarūpaśca kālarūpo bhayaṃkaraḥ |
kena karmavipākena jāto vai bhūtale śubhe || 31 ||
[Analyze grammar]

preta uvāca |
śṛṇu vāḍava me pāpaṃ pūrvajanmani yatkṛtam |
ahaṃ kukardamo rājā pure piṃḍārasaṃjñake || 32 ||
[Analyze grammar]

tatrasthena mayā deva yatkṛtaṃ tacchṛṇuṣva hi |
brahmaṇāṃ hiṃsanaṃ caiva purā'satyādibhāṣaṇam || 33 ||
[Analyze grammar]

prajānāṃ pīḍanaṃ caiva jīvānāṃ hiṃsanaṃ sadā |
gavāṃ vai duḥkhakartā'haṃ brāhmaṇavratalopanaḥ || 34 ||
[Analyze grammar]

asnātaḥ sarvadā vipra sajjanānāṃ vidūṣakaḥ |
viṣṇuniṃdāparo nityaṃ vaiṣṇavānāṃ ca niṃdakaḥ || 35 ||
[Analyze grammar]

durācāro durātmā ca vṛṣalīsaṃyutaḥ sadā |
tatra tatra prabhuṃjāno nā'haṃ śaucaparāyaṇaḥ || 36 ||
[Analyze grammar]

tena karmābhiyogena mṛto vai dvijarāṭtataḥ |
pretayoniṃ prapanno'smi duḥkhī jāto hyanekadhā || 37 ||
[Analyze grammar]

yasya mātā pitā nāsti yasya svajanabāṃdhavāḥ |
tasya baṃdhurgururmātā pitāpi gurureva ca || 38 ||
[Analyze grammar]

iti jñātvā tu bho brahmanmuktiṃ dātuṃ tvamarhasi || 39 ||
[Analyze grammar]

kahoḍa uvāca |
śṛṇu tvaṃ nṛpatiśreṣṭha kariṣye vacanaṃ tava |
muktiṃ yāsyati vai sadyo bhavāṃstviha na saṃśayaḥ || 40 ||
[Analyze grammar]

ekādaśa purogāśca pretā ye tava saṃgatāḥ |
te cāpi muktimāyāṃti sutīrthe'sminviśeṣataḥ || 41 ||
[Analyze grammar]

tadā vai tena vipreṇa tīrthe gatvā sureśvari |
sarvaiścakārayāmāsa tilapiṃḍodakakriyāḥ || 42 ||
[Analyze grammar]

na māso na tithirdevī tīrthe gatvā punaḥ punaḥ |
karttavyaṃ śrāddhakarmādi brahmaṇoktaṃ purā mama || 43 ||
[Analyze grammar]

kṛte karmaṇi deveśi muktāste tīrtharājake |
vimānavaramārūḍhāste gatā māmakīṃ purīm || 44 ||
[Analyze grammar]

saṃgatā gokhurā yatra sābhramatyā sureśvari |
tatra snānaṃ ca dānaṃ ca koṭiyajñaphalaṃ labhet || 45 ||
[Analyze grammar]

yatrāgnitīrthaṃ varteta kapāleśvarasaṃjñakam |
tatra muktistu saṃproktā satyaṃ satyaṃ bhaveddhruvam || 46 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde agnipāleśvaramahimānāmaikonacatvāriṃśatyadhikaśatatamo'dhyāyaḥ || 139 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 139

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: