Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 138 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādeva uvāca |
gaṇatīrthaṃ tato gacchettīrthayātrāparāyaṇaḥ |
triviṣṭapamiti proktaṃ gaṇaistu caṃdanā taṭe || 1 ||
[Analyze grammar]

triviṣṭape naraḥ snātvā pūrṇamāsyāṃ samāhitaḥ |
saṃśayo nātra karttavyo mucyate brahmahatyayā || 2 ||
[Analyze grammar]

caturo vārṣikānmāsānsthitiryasya triviṣṭape |
so'pi puṇyo mahābhāge rudraloke mahīyate || 3 ||
[Analyze grammar]

gaṇatīrthe naraḥ snātvā kṛṣṇāṣṭamyāmupoṣitaḥ |
bakulāsaṃgame snātvā svargaṃ gacchati mānavaḥ || 4 ||
[Analyze grammar]

tasmiṃstīrthe naraḥ snātvā bakuleśaṃ vilokya ca |
gaṇeśvaraprasādena gāṇapatyamavāpnuyāt || 5 ||
[Analyze grammar]

idaṃ pavitraṃ paramaṃ puṇyāyuṣyavivarddhanam |
śrutvā tu labhate puṇyaṃ gaṃgāsnānasamaṃ naraḥ || 6 ||
[Analyze grammar]

atra sthitvā nirāhāro jiteṃdriya samāhitaḥ |
japatyevaṃ paraṃ devaṃ gaṇeśvaraṃ manoramam || 7 ||
[Analyze grammar]

saṃprāpnotyakhilānbhogānsatyaṃ satyaṃ varānane |
atra rājā somavaṃśī viśvadattaḥ sa vīryavān || 8 ||
[Analyze grammar]

tena tapo mahattaptaṃ bahukālaṃ sureśvari |
gāṇapatyaṃ tadā prāptaṃ śrīgaṇeśaprasādataḥ || 9 ||
[Analyze grammar]

vasiṣṭho vāmadevaśca hoḍaḥ kauśītako muniḥ |
bharadvājoṃgirāścaiva viśvāmitro'tha vāmanaḥ || 10 ||
[Analyze grammar]

ete vai munayaḥ sarve puṇyarūpā maheśvari |
nityaṃ sevāṃ prakurvaṃti śrīgaṇeśaprasādataḥ || 11 ||
[Analyze grammar]

aputro labhate putrānnirddhano labhate dhanam |
avidyo labhate vidyāṃ mokṣārthī mokṣamāpnuyāt || 12 ||
[Analyze grammar]

kimanyadbahunoktena bhūyobhūyo varānane |
yo'tra snānaṃ prakurvīta pūjanaṃ vā karoti ca || 13 ||
[Analyze grammar]

sarvapāpavinirmukto yāti viṣṇoḥ paraṃ padam |
śivāya viṣṇurūpāya viṣṇave śivarūpiṇe || 14 ||
[Analyze grammar]

nāṃtaraṃ devi paśyāmi śrīviṣṇośca prasādataḥ || 15 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcātsāhasryāṃ saṃhitāyāmuttarakhaṇḍe umāmaheśvara |
saṃvāde bakulāsaṃgame gaṇatīrthaṃ nāmāṣṭatriṃśādhikaśatatamo'dhyāyaḥ || 138 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 138

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: