Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 133 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pārvatyuvāca |
dvīpe'sminyāni tīrthāni tāni me vada suvrata |
dvīpānāṃ dvīparājo'yaṃ sarvadā bhuvi nirmitaḥ |
saṃkhyayā tvaṃ vada svāminkṛpāṃ kṛtvā mamopari || 1 ||
[Analyze grammar]

mahādeva uvāca |
sarvagaḥ sarvabhūteṣu draṣṭavyaḥ sarvato bhuvi |
saptalokeṣu yatkiṃciddṛśyate sacarācaram || 2 ||
[Analyze grammar]

tatvaṃ tena vinā devi na dṛṣṭaṃ na śrutaṃ mayā |
ato viṣṇurmahādevaḥ keśavaḥ kleśanāśanaḥ |
tīrtharūpeṇa varteta dvīpe hyasminsureśvari || 3 ||
[Analyze grammar]

tāni tīrthāni vakṣyāmi sāṃprataṃ nātra saṃśayaḥ |
prathamaṃ puṣkaraṃ kṣetraṃ tīrthānāṃ pravaraṃ śubham |
vārāṇasī dvitīyaṃ tu kṣetraṃ muktipradāyakam || 4 ||
[Analyze grammar]

tṛtīyaṃ naimiṣaṃ kṣetramṛṣīṇāṃ pāvanaṃ smṛtam |
prayāgaṃ vai caturthaṃ tu tīrthānāmuttamaṃ smṛtam || 5 ||
[Analyze grammar]

kārmukaṃ paṃcamaṃ proktaṃ utpannaṃ gaṃdhamādane |
ekādaśaṃ kānyakubjaṃ yatra tiṣṭhati vāmanaḥ || 6 ||
[Analyze grammar]

saptamaṃ viśvakāyaṃ tu avare parvate śubhe |
aṣṭamaṃ gautamākhyaṃ ca maṃdare nirmitaṃ purā || 7 ||
[Analyze grammar]

madotkaṭaṃ tu navamaṃ daśamaṃ rathacaitrakam |
ekādaśaṃ kānyakubjaṃ yatra tiṣṭhati vāmanaḥ || 8 ||
[Analyze grammar]

dvādaśaṃ malayaṃ caiva kubjāmrakamataḥ param |
viśveśvaraṃ girikarṇaṃ kedāraṃ gatidāyakam || 9 ||
[Analyze grammar]

bāhyaṃ himavataḥ pṛṣṭhe gokarṇe gopakaṃ tathā |
sthāneśvaraṃ himādrau ca bilvake bilvapatrikam || 10 ||
[Analyze grammar]

śrīśaile mādhavaṃ tīrthaṃ bhadraṃ bhadreśvare tathā |
vārāhe vijayaṃ proktaṃ vaiṣṇavaṃ vaiṣṇave girau || 11 ||
[Analyze grammar]

raudraṃ tu rudrakoṭe tu paitryaṃ kālijare girau |
kaṃpile kāpilaṃ tīrthaṃ mukuṭe karkoṭakaṃ tathā || 12 ||
[Analyze grammar]

śālagrāmodbhavaṃ tīrthaṃ gallikāyāṃ sureśvari |
narmadāyāṃ śivākhyaṃ tu māyāyāṃ viśvarūpakam || 13 ||
[Analyze grammar]

utpalākṣaṃ sahasrākṣaṃ jātaṃ vai raivate girau |
gaṃgāyāṃ pitṛtīrthaṃ ca viṣṇupādodbhavaṃ tathā || 14 ||
[Analyze grammar]

vipāśāyāṃ vipāpā ca pāṭale puṃḍravarddhanam |
nārāyaṇaṃsupārśvetutrikūṭeviṣṇumaṃdiram || 15 ||
[Analyze grammar]

vipule vipulaṃ nāma kalyāṇaṃ malayācale |
kauravaṃ koṭitīrthe ca sugaṃdhaṃ gaṃdhamādane || 16 ||
[Analyze grammar]

kubjāmrake trisaṃdhyaṃ tu gaṃgāṃdvāre haripriyam |
śailaṃ viṃdhyapradeśe tu badaryāṃ sārasvataṃ smṛtam || 17 ||
[Analyze grammar]

kālidyāṃ kālarūpaṃ ca sahye vai sāyakaṃ smṛtam |
cāṃdraṃ caṃdrapradeśe tu ramaṇaṃ tīrthanāyakam || 18 ||
[Analyze grammar]

yamunāyāṃ mṛgākhyaṃ tu karavīre kurūdbhavam |
vināyake parvate vai umākhyaṃ tīrthameva ca || 19 ||
[Analyze grammar]

ārogyaṃ bhāskare deśe mahākāle maheśvaram |
tīrthaṃ abhayadaṃ nāmāmṛtākhyaṃ viṃdhyakaṃdhare || 20 ||
[Analyze grammar]

maṃḍape viśvarūpaṃ ca svāhākhyaṃ īśvare pure |
vaigaleyaṃ pracaṃḍāyāṃ cāṃḍikaṃmarakaṃṭake || 21 ||
[Analyze grammar]

someśvaraṃ tathā tīrthe prabhāse puṣkaraṃ tathā |
devamātraṃ sarasvatyāṃ pārāvatataṭe sthitam || 22 ||
[Analyze grammar]

mahālayaṃ mahāpadme payoṣṇyāṃ piṃgaleśvaram |
siṃhikāyāṃ tathā tīrthaṃ sauraveravisaṃjñakam || 23 ||
[Analyze grammar]

kārtikaṃ kṛttikākṣetre śāṃkaraṃ śaṃkare girau |
utpalākhyaṃ tato divyaṃ subhadrā siṃdhusaṃgame || 24 ||
[Analyze grammar]

gāṇapatyaṃ tataścaiva parvato viṣṇusaṃjñake |
jālaṃdhare tataḥ proktaṃ tīrthaṃ viṣṇumukhaṃ ca yat || 25 ||
[Analyze grammar]

tāre vai tārakaṃ proktaṃ parvate viṣṇusaṃjñake |
devadāruvane pauṃḍraṃ pauṣkaṃ kāśmīramaṃḍale || 26 ||
[Analyze grammar]

bhaumaṃ himaṃ himādrau ca tuṣṭikaṃ pauṣṭikaṃ punaḥ |
kapālamocanaṃ tīrthaṃ jātaṃ māyāpure tathā || 27 ||
[Analyze grammar]

śaṃkhoddhāraṃ tataścaiva devaṃ vai śaṃkhadhārakam |
piṃḍe vai piṃḍanāmānaṃ siddhe vaikhānasaṃ bhavet || 28 ||
[Analyze grammar]

acchode viṣṇukāmaṃ tu dharmakāmārthamokṣadam |
auṣadhyaṃ cottarekūle kuśadvīpe kuśodakam || 29 ||
[Analyze grammar]

manmathaṃ hemakūṭe tu kumude satyavādanam |
vadaṃtyāvāśvakaṃ tīrthaṃ viṃdhye vai mātṛkaṃ smṛtam || 30 ||
[Analyze grammar]

citte brahmamayaṃ tīrthaṃ tīrthānāṃ pāvanaṃ smṛtam |
eteṣāṃ sarvatīrthānāmuttamaṃ śṛṇu suṃdari || 31 ||
[Analyze grammar]

viṣṇornāmamayaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati |
brahmahā hemahārī vā bālahā goghna eva ca || 32 ||
[Analyze grammar]

mucyate nāmamātreṇa prasādātkeśavasya tu |
kalau dvāravatī ramyā dhanyo devo janārdanaḥ || 33 ||
[Analyze grammar]

ye paśyaṃti narā devaṃ muktisteṣāṃ suniścalā |
evaṃ dhanyatamaṃ devaṃ viṣṇuṃ sarveśvaraṃ prabhum || 34 ||
[Analyze grammar]

ciṃtayāmi mahādevi vidvatsaṃstho janārdanam |
aṣṭottaraṃ tu tīrthānāṃ śatametadudāhṛtam || 35 ||
[Analyze grammar]

yo japecchṛṇuyādvāpi sarvapāpaiḥ pramucyate |
eṣu tīrtheṣu yaḥ snātvā paśyennārāyaṇaṃ harim || 36 ||
[Analyze grammar]

sarvapāpavinirmukto yāti viṣṇoḥ sanātanam |
jagannāthaṃ mahātīrthaṃ lokānāṃ pāvanaṃ smṛtam || 37 ||
[Analyze grammar]

ye gacchaṃti naraśreṣṭhāstepi yāṃti parāṃ gatim |
śatāṣṭakaṃ mahāpuṇyaṃ śrāvayetpitṛkarmaṇi || 38 ||
[Analyze grammar]

ihaloke sukhaṃ bhuktvā yāti viṣṇoḥ sanātanam |
godāne śrāddhadāne vā ahanyahani vā punaḥ || 39 ||
[Analyze grammar]

devārcanavidhau vidvānparaṃ brahmādhigacchati || 40 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāṃ uttarakhaṃḍe jaṃbūdvī |
patīrthavarṇanaṃnāma trayastriṃśādhikaśatatamo'dhyāyaḥ || 133 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 133

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: