Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 132 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pārvatyuvāca |
anaṃtavāsudevasya kīdṛśaṃ smaraṇaṃ smṛtam |
yacchrutvā na punarmoho mānuṣāṇāṃ prajāyate || 1 ||
[Analyze grammar]

mahādeva uvāca |
dṛṣṭatatvena deveśi smaraṃti viṣṇuṃ nityaśaḥ |
tṛṣāturo yathā vāri tadvadviṣṇuṃ smarāmyaham || 2 ||
[Analyze grammar]

himenākulitaṃ viśvaṃ smaratyagniṃ yathā tathā |
tadvadeva tu vai viṣṇuṃ smaraṃti vibudhādayaḥ || 3 ||
[Analyze grammar]

pativratā yathā nārī patiṃ smarati nityaśaḥ |
tathā smaraṃti lokeśaṃ viṣṇuṃ viśveśvareśvaram || 4 ||
[Analyze grammar]

bhayārttaḥ śaraṇaṃ yadvadarthalobhī yathā dhanam |
putrakāmo yathā putraṃ tathā viṣṇuṃ smarāmyaham || 5 ||
[Analyze grammar]

dūrastho'pi yathā gehaṃ cātako mādhavaṃ yathā |
brahmavidyāṃ brahmavidastathā viṣṇuṃ smarāmyaham || 6 ||
[Analyze grammar]

haṃsā mānasamicchaṃti ṛṣayaḥ smaraṇaṃ hareḥ |
bhaktāśca bhaktimicchaṃti tathā viṣṇuṃ smarāmyaham || 7 ||
[Analyze grammar]

prāṇināṃ vallabho deho yatra ātmā'vatiṣṭhati |
āyurvāṃcchaṃti ye jīvāstathā viṣṇuṃ smarāmyaham || 8 ||
[Analyze grammar]

bhramarāśca yathā puṣpaṃ cakravākā divākaram |
yathātmavallabhā bhaktistathā viṣṇuṃ smarāmyaham || 9 ||
[Analyze grammar]

aṃdhenākulitā lokā dīpaṃ vāṃcchaṃti vai yathā |
tathā vai puruṣā loke smaraṇaṃ keśavasya ca || 10 ||
[Analyze grammar]

yathā śramārttā viśrāmaṃ nidrā vyasanino yathā |
gatālasyā yathā vidyāṃ tathā viṣṇuṃ smarāmyaham || 11 ||
[Analyze grammar]

mātaṃgāḥ pārvatīṃ bhūmiṃ siṃhā vanagajādikam |
tathaiva smaraṇaṃ viṣṇoḥ kartavyaṃ pāpabhīrubhiḥ || 12 ||
[Analyze grammar]

sūryakāṃte raveryogādvahnistatra prajāyate |
evaṃ vai sādhusaṃyogāddharau bhaktiḥ prajāyate || 13 ||
[Analyze grammar]

śītaraśmeryathā kāṃtaścaṃdrayogādapaḥ śrayet |
evaṃ vaiṣṇavasaṃyogānmuktirbhavati śāśvatī || 14 ||
[Analyze grammar]

kumudvatī yathā somaṃ dṛṣṭvā puṣpaṃ vikāsate |
tadvaddeve kṛtā bhaktirmuktidā sarvadā nṛṇām || 15 ||
[Analyze grammar]

yathānalāyāḥ saṃtrastā bhramarī smaraṇaṃ caret |
tena smaraṇayogena nalāsārūpyatāmiyāt || 16 ||
[Analyze grammar]

gopībhirjārabuddhyā ca viṣṇośca smaraṇaṃ kṛtam |
tāśca sāyujyatāṃ nītāstathā viṣṇuṃ smarāmyaham || 17 ||
[Analyze grammar]

ke'pi vai duṣṭabhāvena cchadmabhāvena kecana |
ke cāpi lobhabhāvena ciṃtayaṃti janārdanam || 18 ||
[Analyze grammar]

bhaktyā vā snehabhāvena dveṣabhāvena vā punaḥ |
ke'pi svāmittvabhāvena buddhayā vā buddhipūrvakam || 19 ||
[Analyze grammar]

yenakenāpi bhāvena ciṃtayaṃti janārdanam |
ihaloke sukhaṃ bhuktvā yāṃti viṣṇoḥ sanātanam || 20 ||
[Analyze grammar]

aho viṣṇośca māhātmyamadbhutaṃ lomaharṣaṇam |
yadṛcchayāpi smaraṇaṃ tridhāmuktipradāyakam || 21 ||
[Analyze grammar]

na dhanena samṛddhena vipulāvidyayā tathā |
ekena bhaktiyogena samīpe dṛśyate kṣaṇāt || 22 ||
[Analyze grammar]

sāṃnidhye'pi sthito dūre netrayoraṃjanaṃ yathā |
bhaktiyogena dṛśyena bhaktaiścaiva sanātanaḥ || 23 ||
[Analyze grammar]

idaṃ tatvamidaṃ tatvaṃ mohito devamāyayā |
bhaktitatvaṃ yadā prāptaṃ tadā viṣṇumayaṃ jagat || 24 ||
[Analyze grammar]

iṃdrādyairamṛtaṃ prāptaṃ sukhārthe śṛṇu suṃdari |
tathāpi duḥkhitāste vai bhaktyā viṣṇoryathā vinā || 25 ||
[Analyze grammar]

bhaktimevāmṛtaṃ prāpya punarduḥkhaṃ na jāyate |
vaikuṃṭhākhyaṃ padaṃ prāpya modate viṣṇusannidhau || 26 ||
[Analyze grammar]

vāri tyaktvā yathā haṃsaḥ payaḥ pibati nityaśaḥ |
evaṃ dharmānparityajya viṣṇorbhaktiṃ samāśrayet || 27 ||
[Analyze grammar]

anyabhaktiṃ parityajya viṣṇubhaktiṃ samāśrayet |
toyaṃ baddhvā tu vastreṇa kṛtaṃ kāryaṃ kathaṃ bhavet || 28 ||
[Analyze grammar]

prāpya dehaṃ vinā bhaktiṃ kriyate sa vṛthāśramaḥ |
viṣṇubhaktiṃ vinā dharmānupadiśaṃti ye janāḥ |
te pataṃti sadā ghore narake nātra saṃśayaḥ || 29 ||
[Analyze grammar]

bāhubhyāṃ sāgaraṃ tartuṃ yadvanmūrkho'bhivāṃchati |
saṃsārasāgaraṃ tadvadviṣṇubhaktiṃ vinā naraḥ || 30 ||
[Analyze grammar]

viṣṇubhaktiṃ ca rakṣaṃti karmaṇā pātyate yadi |
akiṃcanaḥ spṛhāyukto merau dhatte yathā spṛhām || 31 ||
[Analyze grammar]

tava bhaktau tathā deva mayā hi kriyate spṛhā |
janmāṃtare hi sā bhaktirmāmakī yatkaroti hi || 32 ||
[Analyze grammar]

vahniryatheha svalpo'pi dahate vividhaṃ vanam |
tadvadeva tu sā bhaktiraṇumātrā kṛtā mayā || 33 ||
[Analyze grammar]

śataiśca śrūyate bhaktiḥ sahasrairapi budhyate |
teṣāṃ madhye tu deveśi bhaktohyekaḥ prajāyate || 34 ||
[Analyze grammar]

buddhiṃ pareṣāṃ dāsyaṃti loke bahuvidhā janāḥ |
svayamācarate so'pi naraḥ koṭiṣu dṛśyate || 35 ||
[Analyze grammar]

pūjayā hasyate bhaktirjayena parihasyate |
evaṃ bhāvo hi deveśe bhaktistenaiva gṛhyate || 36 ||
[Analyze grammar]

sāgare ca yathā pātaḥ kūpe trāṇopaveśanam |
yasya bhāvo hi tadvacca bhaktiḥ sā tena gṛhyate || 37 ||
[Analyze grammar]

mūle siktasya vṛkṣasya patraṃ śākhāsu dṛśyate |
bhajanādeva bho devi phalamagre pratiṣṭhitam || 38 ||
[Analyze grammar]

pānīyahāriṇā yadvatghaṭe cittaṃ pradhīyate |
tadvaddeve harau cittaṃ dhṛtvā mokṣamavāpnuyāt || 39 ||
[Analyze grammar]

śaiśave ca yathā mātā guḍaṃ stokaṃ dadāti vai |
punaryācati vai bālo guḍaṃ vai lobhakāraṇāt || 40 ||
[Analyze grammar]

nīre nīraṃ yathākṣiptaṃ dugdhe dugdhaṃ ghṛte ghṛtam |
tadvadbhedaṃ na paśyaṃti viṣṇubhaktiprasādataḥ || 41 ||
[Analyze grammar]

bhānuḥ sarvagato yadvadvahniḥ sarvagato yathā |
bhaktiḥ sthitastathā bhaktaḥ karmabhirnaiva bādhyate || 42 ||
[Analyze grammar]

ajāmilaḥ svadharmaṃ ca tyaktvā pāpaṃ samācaran |
putraṃ nārāyaṇaṃ smṛtvā muktiṃ vai prāptavāndhruvam || 43 ||
[Analyze grammar]

divārātrau ca ye bhaktā nāmamātropajīvinaḥ |
vaikuṃṭhavāsinaste vai tatra vedā hi sākṣiṇaḥ || 44 ||
[Analyze grammar]

aśvamedhādiyajñānāṃ phalaṃ svarge'pi dṛśyate |
tatphalaṃ tu samagraṃ vai bhuktvā vai saṃpataṃti ca || 45 ||
[Analyze grammar]

viṣṇubhaktistathā devi bhuktvā bhogānanekaśaḥ |
vaikuṃṭhaṃ prāpya vā teṣāṃ punarāgamanaṃ kadā || 46 ||
[Analyze grammar]

viṣṇubhaktiḥ kṛtā yena viṣṇuloke vasatyasau |
dṛṣṭāṃtaṃ paśya deveśi viṣṇubhaktiprasādataḥ || 47 ||
[Analyze grammar]

grāvāṇo jalamadhyasthāḥ śataśastena tāritāḥ |
vinā jalaṃ somakāṃto viṣṇubhaktasya mānasam || 48 ||
[Analyze grammar]

darduro vasate nīre ṣaṭpado hi vanāṃtare |
gaṃdhaṃ vetti kumudvatyā bhakto bhaktau tathā hareḥ || 49 ||
[Analyze grammar]

gaṃgātaṭe vasaṃtyeke eke vai śatayojanam |
kaścidgaṃgāphalaṃ vetti viṣṇubhaktiṃ parastathā || 50 ||
[Analyze grammar]

karpūrāgurubhāraṃ hi uṣṭro vahati nityaśaḥ |
madhyagaṃdhaṃ na jānāti tathā viṣṇuṃ bahirmukhāḥ || 51 ||
[Analyze grammar]

mṛgāḥ śālaṃ hi jighraṃti kastūrīgaṃdhamicchavaḥ |
svanābhisthaṃ na jānaṃti tathā viṣṇuṃ bahirmukhāḥ || 52 ||
[Analyze grammar]

upadeśo hi mūrkhāṇāṃ vṛthā vai naganaṃdini |
tathaiva viṣṇubhakterhi upadeśo bahirmukhe || 53 ||
[Analyze grammar]

ahinā ca payaḥ pītaṃ tatpayo hi viṣāyate |
tathā vai cānyabhaktānāṃ viṣṇubhaktirviṣāyate || 54 ||
[Analyze grammar]

cakṣurvinā yathā dīpaṃ dṛṣṭvā darpaṇameva ca |
samīpasthā na paśyaṃti tathā viṣṇuṃ bahirmukhāḥ || 55 ||
[Analyze grammar]

pāvako hi yathā dhūmairādarśopi malena ca |
yatholbenāvṛto garbho dehe kṛṣṇastathāvṛtaḥ || 56 ||
[Analyze grammar]

dugdhe sarpiḥ sthitaṃ yadvattile tailaṃ tu sarvadā |
carācare tathā viṣṇurdṛśyate naganaṃdini || 57 ||
[Analyze grammar]

ekasūtre maṇigaṇā dhāryaṃte bahavo yathā |
evaṃ brahmādibhirviśvaṃ saṃprotaṃ brahmacinmaye || 58 ||
[Analyze grammar]

yathā kāṣṭhe sthito vahnirmaṃthanādeva dṛśyate |
evaṃ sarvagato viṣṇurdhyānādeva pradṛśyate || 59 ||
[Analyze grammar]

ādireko bhaveddīpastasmājjātāḥ sahasraśaḥ |
evamekaḥ sthito viṣṇuḥ sarvavyāpya pratiṣṭhati || 60 ||
[Analyze grammar]

yathā sūryodaye jyotiḥ puṣkare tiṣṭhate sadā |
dṛśyate bahudhā nīre loke viṣṇustathā hi saḥ || 61 ||
[Analyze grammar]

mārutaḥ prakṛtistho'pi nānāgaṃdhavahaḥ sadā |
īśvaraḥ sarvajīvastho bhuṃkte prakṛtijānguṇān || 62 ||
[Analyze grammar]

śarkarā viṣasaṃyogānnīraṃ bhavati yādṛśam |
saṃbhūttvā tādṛśo hyātmā karmaṇaḥ phalamaśnute || 63 ||
[Analyze grammar]

urvī ca nīrasaṃyogānnānāvṛkṣā prajāyate |
prakṛterguṇasaṃyogānnānāyoniṣu jāyate || 64 ||
[Analyze grammar]

gaje vai maśake caiva deve vā mānuṣe'pi vā |
nādhiko na ca nyūno vai niṣṭho dehe sa niścalaḥ || 65 ||
[Analyze grammar]

brahmādistaṃbaparyaṃtā ye cātra bhuvi mānavāḥ |
devā yajñāstathā nāgā gaṃdharvāḥ kinnarādayaḥ || 66 ||
[Analyze grammar]

teṣu sarveṣu dṛśyaṃte jale caṃdramaso yathā |
sa saccidānaṃdaśivaḥ sa maheśo hi dṛśyate || 67 ||
[Analyze grammar]

sa vai viṣṇustathā proktaḥ so'yaṃ sarvagato hariḥ |
vedāṃtavedyaḥ sarveśaḥ kālātīto hyanāmayaḥ || 68 ||
[Analyze grammar]

evaṃ taṃ vetti yo devi sa bhakto nātra saṃśayaḥ |
eko hi bahudhā jñeyo bahudhāpyeka eva saḥ || 69 ||
[Analyze grammar]

nāmarūpavibhedena jalpyate bahudhā bhuvi |
cakṣuṣā na raverjyotirbhānunā cakṣuredhate || 70 ||
[Analyze grammar]

paramātmā tathā cātmā pratidehe tu sarvadā |
ghaṭe ghaṭe yathākāśastasminbhagne yathā sthitaḥ || 71 ||
[Analyze grammar]

rūpe rūpe tathā tvaṃ hi bhagne tasminsuniścalaḥ |
yathā kāṣṭhamayaṃ rūpaṃ patate prabhuṇā vinā || 72 ||
[Analyze grammar]

krimibhedamayo deho patate cātmanā vinā |
hemno bhavaṃti varṇāśca vahninā yāṃti pūrvavat || 73 ||
[Analyze grammar]

tadvajjīvāḥ prapadyaṃte bhaktā vai pūrvarūpatām |
svaghanenāvṛtaṃ sūryaṃ mūḍhāḥ paśyaṃti niṣprabham || 74 ||
[Analyze grammar]

tathā'jñānadhiyo mūḍhā na jānaṃti tamīśvaram |
nirvikalpaṃ nirākāraṃ vedāṃ taiḥ paripāṭhyate || 75 ||
[Analyze grammar]

nirākārācca sākāraṃ svecchayā ca prakāśate |
tasmātsaṃjātamākāśaṃ niḥśabdaṃ guṇavarjitam || 76 ||
[Analyze grammar]

ākāśānmāruto jātaḥ saśabdaṃ ca tadā'bhavat |
vātādajāyata jyotirjyotiṣaścābhavajjalam || 77 ||
[Analyze grammar]

tajjale rukmagarbhaśca virāḍvai viśvarūpadhṛk |
tasya nābhisaroje ca brahmāṃḍānāṃ ca koṭayaḥ || 78 ||
[Analyze grammar]

prakṛtiḥ puruṣastasmānnirmitaṃ tu tridhā jagat |
tayordvayośca saṃyogāttattvayogo 'bhyajāyata || 79 ||
[Analyze grammar]

sātvikī viṣṇusaṃbhūtirbrahmā vai rājasaḥ smṛtaḥ |
śivastu tāmasaḥ prokta ebhiḥ sarvaṃ pravartitam || 80 ||
[Analyze grammar]

ekā brāhmī sthitirloke karmabījānusārataḥ |
tayā saṃharate viṣṇuḥ sarvalokānuśeṣataḥ || 81 ||
[Analyze grammar]

tiṣṭhatyasau tadā tatra bhagavānviṣṇuravyayaḥ |
evaṃ sarvagato viṣṇurādimadhyāṃta eva ca || 82 ||
[Analyze grammar]

avidyayā na jānaṃti lokā vai karmaniścitāḥ |
varṇocitāni karmāṇi yaḥ kāleṣu prakārayet || 83 ||
[Analyze grammar]

yatkarmaviṣṇudaivatyaṃ na hi garbhasya kāraṇam |
vedāṃtaśāstre munibhiḥ sarvadaiva vicāryate || 84 ||
[Analyze grammar]

brahmajñānamidaṃ dehe tadahaṃ parikīrttaye |
śubhāśubhasya kāryaṃ ca kāraṇaṃ mana eva hi || 85 ||
[Analyze grammar]

manasā śudhyate sarvaṃ tadā brahma sanātanam |
mana eva sadā baṃdhurmana eva sadā ripuḥ || 86 ||
[Analyze grammar]

manasā tāritāḥ kecinmanasā yātitāśca ke |
madhye sarvaparityāgaḥ bāhye karma tathācaran || 87 ||
[Analyze grammar]

evameva kṛtaṃ karma kurvannapi na lipyate |
padmapatraṃ yathā nīra leśairapi na lipyate || 88 ||
[Analyze grammar]

agniragnau yathā kṣipto bhaktyā ca kiṃ prayojanam |
yadā bhaktiraso jñāto na muktī rocate tadā || 89 ||
[Analyze grammar]

yogairaṣṭavidhairviṣṇurna prāpyaśceha janmani |
bhaktyā vā prāpyate viṣṇuḥ sarvadā sulabho bhavet || 90 ||
[Analyze grammar]

vedāṃtaiḥ prāpyate jñānaṃ jñānena jñeyameva ca |
tattu jñeyaṃ yadā prāptaṃ tadā śūnyamidaṃ jagat || 91 ||
[Analyze grammar]

balena prāpyate viṣṇuryogairaṣṭavidhaiśca kim |
sarveṣāmeva bhāvānāṃ bhāvaśuddhiḥ praśasyate || 92 ||
[Analyze grammar]

āliṃgyate yathā kāṃtā yathā bhāvastathā phalam |
upānadyuktapādo hi vetti carmamayīṃ mahīm || 93 ||
[Analyze grammar]

buddhiryathāvidhā yasya tadvatsa manyate jagat |
dugdhena sikto niṃbo'pi kaṭubhāvaṃ na tu tyajet || 94 ||
[Analyze grammar]

prakṛtiṃ yāṃti bhūtāni upadeśo nirarthakaḥ |
chitvā vai sahakāraṃ ca phalaṃ patraṃ kathaṃ labhet || 95 ||
[Analyze grammar]

iṃdriyāṇāṃ sukhārthena vṛthā janma kathaṃ nayet |
sthālyāṃ vaiḍūryamayyāṃ hi pacyate cauṣadhaṃ yathā || 96 ||
[Analyze grammar]

dahyate cāgadastadvadvṛthājanma kathaṃ bhavet |
nidhānaṃ ca gṛhe kṣiptvā śubhaḥ sevāṃ kathaṃ caret || 97 ||
[Analyze grammar]

tyaktvā vaikuṃṭhanāthaṃ tamanyamārge kathaṃ ramet |
bhaktihīnaiścaturvedaiḥ paṭhitaiḥ kiṃ prayojanam || 98 ||
[Analyze grammar]

śvāpaco bhaktiyuktastu tridaśairapi pūjyate |
svakare kaṃkaṇaṃ baddhvā darpaṇaiḥ kiṃ prayojanam || 99 ||
[Analyze grammar]

brahmarudrādibhirdevairdattaiśvaryāśca sevakāḥ |
arpitaṃ naiva gṛhṇaṃti prabhoścaiva tu kiṃcana || 100 ||
[Analyze grammar]

akiṃcanāya bhaktāya dātuṃ nālaṃ gato varam |
niḥśarīrasya kṛṣṇasya tatra dhyānaṃ kathaṃ bhavet || 101 ||
[Analyze grammar]

sākāraṃ bahavo dṛṣṭvā gatā bhaktyā ca tatpadam |
pūjā bhaktiḥ kathaṃ śūnye sākāre kathyate budhaiḥ || 102 ||
[Analyze grammar]

śūnyamārge kathaṃ yāti ādhāreṇa vinā naraḥ |
sākāro yaḥ svayaṃ svāmī nirākāraḥ sa vai prabhuḥ || 103 ||
[Analyze grammar]

sākāro hi sukhenaiva nirākāro na dṛśyate |
sevārasaśca sākāre nirākāreṇa vairasaḥ || 104 ||
[Analyze grammar]

sākāreṇa nirākāro jñāyate svayameva hi |
harismṛtiprasādena romāṃcita tanuryadā || 105 ||
[Analyze grammar]

nayanānaṃdasalilaṃ muktirdāsī bhavettadā |
bālye ca yatkṛtaṃ pāpaṃ tatkathaṃ na vinaśyati || 106 ||
[Analyze grammar]

pūjādānavrataistīrthairjapahomaistvadarpitaiḥ |
nijadharmaṃ parityajya tapo ghoraṃ kathaṃ caret || 107 ||
[Analyze grammar]

svadharme nidhanaṃ śreyaḥ paramadharmo bhayāvahaḥ |
vidhiṃ saṃtyajya śāstrīyaṃ tapo ghoraṃ kathaṃ caret || 108 ||
[Analyze grammar]

āśrameṇa vinā mūḍho naiva siddhimavāpnuyāt |
brahmaṇā nirmitā varṇāḥ sve sve dharme niyojitāḥ || 109 ||
[Analyze grammar]

svadharmeṇāgataṃ dravyaṃ śukladravyaṃ taducyate |
śukladravyeṇa yaddānaṃ dīyate śraddhayānvitam || 110 ||
[Analyze grammar]

svalpenāpi mahatpuṇyaṃ tasya saṃkhyā na vidyate |
nīcasaṃgena yaddravyamānītaṃ gṛhakarmasu || 111 ||
[Analyze grammar]

tena dravyeṇa yaddānaṃ kṛtaṃ vai manujādibhiḥ |
tatphalaṃ na bhavette vai naiva tatphalabhāginaḥ || 112 ||
[Analyze grammar]

yādṛśaṃ kurute karma iṃdriyāṇāṃ sukhecchayā |
tādṛśīṃ yonimāpnoti mūḍho hi jñānadurbalaḥ || 113 ||
[Analyze grammar]

iha yatkurute karma tatparatropabhujyate |
puṇyamācarataḥ puṃso yadi duḥkhaṃ prajāyate || 114 ||
[Analyze grammar]

tadā tāpo na karttavyastatkarma pūrvadehajam |
pāpamācarataḥ puṃso jāyate duḥkhameva ca || 115 ||
[Analyze grammar]

na karttavyastadā harṣaḥ sukhe tatra sureśvari |
rajjubaddhāśca paśavaḥ prabhuṇā svecchayā yathā || 116 ||
[Analyze grammar]

nīyaṃte karmabaṃdhena manujā api bhūtale |
śākhāmṛgo vanacaro nṛtyate ca gṛhe gṛhe || 117 ||
[Analyze grammar]

evaṃ ca karmaṇā jīvā nīyaṃte sarvayoniṣu |
krīḍatā kaṃduko yadvatpreryate prabhuṇecchayā || 118 ||
[Analyze grammar]

karmaṇā vā tathā jaṃturnīyate sukhaduḥkhayoḥ |
prāṇī svakarmabhirbaddho na śakto baṃdhanigrahe || 119 ||
[Analyze grammar]

devā vai karmabhirbaddhā ṛṣayaśca tathāpare |
kailāse rudradehasthā bhujaṃgā viṣabhojinaḥ || 120 ||
[Analyze grammar]

asamarthāḥ sudhā bhoktuṃ karmayonirbalīyasī |
nīrogadehadātā yo budhaiḥ sūryo hi kathyate || 121 ||
[Analyze grammar]

tadrathe sārathiḥ paṃguḥ karmayonirbalīyasī |
iṃdradyumno hi rājarṣirgajatvaṃ karmaṇā gataḥ || 122 ||
[Analyze grammar]

samarthasvāminā tasminkarmayonirvṛthā kṛtā |
rudrabrahmādayo devā mānavāścāsurāśca ye || 123 ||
[Analyze grammar]

te sarve karmabaddhāśca vicaraṃti mahītale |
karmādhīnaṃ jagatsarvaṃ viṣṇunā nirmitaṃ purā || 124 ||
[Analyze grammar]

tatkarmakeśavādhīnaṃ rāmanāmnā vinaśyati |
sarvatrāpi sthitaṃ toyaṃ muktidaṃ tu sitāsite || 125 ||
[Analyze grammar]

evamācaratāṃ karma muktidaṃ keśavārcanam |
iṃdriyāṇāṃ sukhārthāya yaḥ karma manasācaret || 126 ||
[Analyze grammar]

ahaṃ kṛtena manyeta kevalaṃ dehameva hi |
manasā saṃsmaranjaṃtuḥ prāyaścittaṃ samācaret || 127 ||
[Analyze grammar]

sa pūrvakarmabhoktā ca agre karma na varddhate |
praśaṃsaṃti grahānkecitkecitpretapiśācakān || 128 ||
[Analyze grammar]

keciddevānpraśaṃsaṃti hyoṣadhīḥ kecidūcire |
kecinmaṃtraṃ ca siddhiṃ ca kecidbuddhiparākramam || 129 ||
[Analyze grammar]

udyamaṃ sāhasaṃ dhairyaṃ kecinnītiṃ balaṃ tathā |
ahaṃkarmapraśaṃsābhiḥ sarve kāmānuvartinaḥ || 130 ||
[Analyze grammar]

iti me niścitā buddhiḥ kathyate pūrvasūribhiḥ |
yadā puṇyamayo jaṃtuḥ pāpaṃ kiṃcinnaḥ vidyate || 131 ||
[Analyze grammar]

jñānaṃ hi dvividhaṃ caiva tadā puṇyaṃ sukhaṃ bhavet |
pāpaṃ puṇyaṃ samaṃ yasya tadā karmasu vidyate || 132 ||
[Analyze grammar]

samaṃ yogaṃ yadā dvaṃdvaṃ tadānaṃdapadaṃ vrajet |
bāhye sarvaparityāgī manasā saṃspṛhī bhavet || 133 ||
[Analyze grammar]

tadvṛthācaritaṃ tasya tena tatpāpabhoginaḥ |
bāhye karoti karmāṇi manasā niḥspṛho bhavet || 134 ||
[Analyze grammar]

tyāgo'sau madhyamo jñeyo na tu pūrṇaphalaṃ labhet |
bāhyamadhye parityajya buddhyā śūnyāvalaṃbanam || 135 ||
[Analyze grammar]

tyāgaḥ sa uttamo jñeyo yogināmapi durllabhaḥ |
krodhātsarvaṃ tyajaṃtyeke kecidvādaprabhāvataḥ || 136 ||
[Analyze grammar]

kaṣṭātsarvaṃ tyajaṃtyeke tyāgāḥ sarvenumadhyamāḥ |
subuddhyā śraddhayā yukto na krodhādivaśaṃgataḥ || 137 ||
[Analyze grammar]

karmaṇāṃ hyavalipto'pi sugatiṃ yāti mānavaḥ |
śucīnāṃ śrīmatāṃ gehe dhīmatāṃ yogināmapi || 138 ||
[Analyze grammar]

yogādbhraṣṭastu jāyeta kule vai dvijapūrvake |
svalpenaiva tu kālena pūrṇaṃ yogaṃ ca viṃdati || 139 ||
[Analyze grammar]

cidānaṃdapadaṃ gacchedyogabhaktiprasādataḥ |
paṃkenaiva yathā paṃkaṃ rudhiraṃ rudhireṇa vai || 140 ||
[Analyze grammar]

hiṃsayā karmaṇā karma kathaṃ kṣālayituṃ kṣamaḥ |
hiṃsākarmamayoyajñaḥ kathaṃ karmakṣaye kṣamaḥ || 141 ||
[Analyze grammar]

svargakāmakṛtā yajñā svarge te cālpasaukhyadāḥ |
anityāni tu saukhyāni bhavaṃti ca bahūnyapi || 142 ||
[Analyze grammar]

nityaṃ saukhyaṃ na teṣvasti vinā bhaktyā hareḥ kvacit |
sārvabhaumasukhaṃ rājyaṃ svarge cāpi tathā sukham || 143 ||
[Analyze grammar]

anyatkiṃcinna vāṃchāmi garbhavāsādbibhemyaham |
grāvā vai bhidyate lohairmāṇikyaṃ naiva bhidyate || 144 ||
[Analyze grammar]

nānākāmamayī buddhyā viṣṇubhaktirna bhidyate |
bako jalacarānbhuṃkte maṃḍūkādīṃśca varjayet || 145 ||
[Analyze grammar]

tathā yamaḥ sarvahaṃtā varjayetkṛṣṇasevakān |
yo rakṣati sa hartā ca sa vai pālaka ucyate || 146 ||
[Analyze grammar]

aparādhaśatairyuktaṃ svaṃ sthāne yatra vāsitā |
yathā kṛtāparādhasya kṛṣṇastasya kṛpākaraḥ || 147 ||
[Analyze grammar]

phalaṃ ca labhate vādya rakṣakaḥ kiṃ karoti cet |
evamātmā ca dehesminparavaśyakṛpākaraḥ || 148 ||
[Analyze grammar]

prāpto na pāraḥ śanakairmallairyuktā na vāpi tā |
vyādhasya muktidātā ca kubjakā tāritā svayam || 149 ||
[Analyze grammar]

brahmādyairdurlabhaḥ svapne sulabho gopamaṃdire |
gopocchiṣṭaṃ yadā bhuktaṃ tadā te tāritāḥ svayam || 150 ||
[Analyze grammar]

yogibhirgīyate nityaṃ paramātmā janārdanaḥ |
avyayaḥ puruṣaḥ śrīmāndṛṣṭvā tairdevi vismaye || 151 ||
[Analyze grammar]

etatsmaraṇakaṃ divyaṃ ye paṭhaṃti dine dine |
sarvapāpavinirmuktā yāṃti viṣṇoḥ sanātanam || 152 ||
[Analyze grammar]

anayā bhāvabuddhyā ca paṭhanaṃ viṣṇusannidhau |
ihaloke sukhaṃ bhuktvā paraṃ padamavāpnuyāt || 153 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṇḍe viṣṇusmaraṇaṃnāma dvātriṃśādhikaśatatamo'dhyāyaḥ || 132 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 132

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: