Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 131 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pārvatyuvāca |
śālagrāmaśilā śuddhā mūrttayaḥ saṃti bhūtale |
tāsāṃ caiva tu mūrtīnāṃ pūjanaṃ katidhā smṛtam || 1 ||
[Analyze grammar]

brāhmaṇaiḥ kati pūjyāstāḥ kṣatriyairvā sureśvara |
vaiśyairvāpi kathaṃ śūdraiḥ strībhirvāpi samādiśa || 2 ||
[Analyze grammar]

mahādeva uvāca |
śālagrāmaśilā puṇyā pavitrā dharmakāriṇī |
yasyā darśanamātreṇa brahmahā śudhyate naraḥ || 3 ||
[Analyze grammar]

tadgṛhaṃ sarvatīrthānāṃ pravaraṃ śrutinoditam |
yatreyaṃ sarvadā mūrtiḥ śālagrāmaśilā śubhā || 4 ||
[Analyze grammar]

brāhmaṇaiḥ paṃcapūjyā syuścatasraḥ kṣatriyaistathā |
vaiśyaistisrastathāpūjyāekāpūjyāprayatnataḥ || 5 ||
[Analyze grammar]

tasyādarśanamātreṇaśūdro muktimavāpnuyāt |
anena vidhinā devi ye narāḥ pūjayaṃti vai || 6 ||
[Analyze grammar]

bhogānsarvāṃstatra bhuktvā yāṃti viṣṇoḥ sanātanam |
iyaṃ sā mahatī mūrtiḥ sarvadā pāpahāriṇī || 7 ||
[Analyze grammar]

kailāsādyaṃ phalaṃ devi jāyate pūjanādyataḥ |
tatra gaṃgā ca yamunā godāvarī sarasvatī || 8 ||
[Analyze grammar]

tiṣṭhate ca śilā yatra sarvaṃ tatra na saṃśayaḥ |
kimatra bahunoktena bhūyobhūyo varānane || 9 ||
[Analyze grammar]

pūjanaṃ manujaiḥ samyakkarttavyaṃ muktimicchubhiḥ |
bhaktibhāvena deveśi ye'rcayaṃti janārdanam || 10 ||
[Analyze grammar]

teṣāṃ darśanamātreṇa brahmahā śudhyate janaḥ |
dāsabhāvena ye śūdrāḥ svarcanaṃ kurvate sadā || 11 ||
[Analyze grammar]

teṣāṃ puṇyaṃ na jānaṃti brahmādyāśca sureśvari |
bhaktibhāvena ye viprā harimabhyarcayaṃti vai || 12 ||
[Analyze grammar]

ekaviṃśatikulaṃ taistu tāritaṃ teṣu janmasu |
śaṃkhacakrāṃkito yastu vipraḥ pūjanamācaret || 13 ||
[Analyze grammar]

pūjitaṃ tu jagatsarvaṃ tena viṣṇuprapūjanāt |
pitaraḥ saṃvadaṃtyasmatkule jātāśca vaiṣṇavāḥ || 14 ||
[Analyze grammar]

tatkulaṃ tāritaṃ taistu yāvadābhūtasaṃplavam |
te tu cāsmānsamuddhṛtya nayaṃte viṣṇumaṃdiram || 15 ||
[Analyze grammar]

sa eva divaso dhanyo dhanyā mātā'tha bāṃdhavāḥ |
pitā tasya ca vai dhanyo dhanyā vai suhṛdastathā || 16 ||
[Analyze grammar]

sarve dhanyatamā jñeyā viṣṇubhaktiparāyaṇāḥ |
teṣāṃ darśanamātreṇa mahāpāpātpramucyate || 17 ||
[Analyze grammar]

upapātakāni sarvāṇi mahāṃti pātakāni ca |
tāni sarvāṇi naśyaṃti vaiṣṇavānāṃ ca darśanāt || 18 ||
[Analyze grammar]

pāvakā iva dīpyaṃte ye narā vaiṣṇavā bhuvi |
vimuktāḥ sarvapāpebhyo meghebhya iva caṃdramāḥ || 19 ||
[Analyze grammar]

ārdraśuṣkaṃ laghusthūlaṃ vāṅmanaḥ karmabhiḥ kṛtam |
tatsarvaṃ nāśamāyāti vaiṣṇavānāṃ ca darśanāt || 20 ||
[Analyze grammar]

hiṃsādikaṃ ca yatpāpaṃ jñānājñānaṃ kṛtaṃ ca yat |
tatsarvaṃ nāśamāyāti darśanādvaiṣṇavasya ca || 21 ||
[Analyze grammar]

niḥpāpāstridivaṃ yāṃti pāpiṣṭhā yāṃti śuddhitām |
darśanādeva sādhūnāṃ satyaṃ tubhyaṃ mayoditam || 22 ||
[Analyze grammar]

saṃsārakardamālepaprakṣālanaviśāradaḥ |
pāvanaḥ pāvanānāṃ ca viṣṇubhakto na saṃśayaḥ || 23 ||
[Analyze grammar]

pratyahaṃ viṣṇubhaktā ye smaraṃti madhusūdanam |
te tu viṣṇumayā jñeyā viṣṇustatra na saṃśayaḥ || 24 ||
[Analyze grammar]

navanīlaghanaśyāmaṃ nalināyatalocanam |
śaṃkhacakragadāpadmadharaṃ pītāṃbarāvṛtam || 25 ||
[Analyze grammar]

kaustubhena virājaṃtaṃ vanamālādharaṃ harim |
ullasatkuṃḍalajyotiḥ kapolavadanaśriyā || 26 ||
[Analyze grammar]

virājitaṃ kirīṭena valayāṃgadanūpuraiḥ |
prasannavadanāṃbhojaṃ caturbāhuṃ śriyānvitam || 27 ||
[Analyze grammar]

evaṃ dhyāyaṃti ye viprā viṣṇuṃ caiva tu pārvati |
te viprā viṣṇurūpāśca vaiṣṇavāste na saṃśayaḥ || 28 ||
[Analyze grammar]

teṣāṃ darśanamātreṇa bhaktyā vā bhojanena vā |
pūjanena ca deveśi vaikuṃṭhaṃ labhate dhruvam || 29 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe śālagrāmaśilāpūjanamāhātmyaṃnāmaikatriṃśādhikaśatatamo'dhyāyaḥ || 131 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 131

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: