Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 113 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīkṛṣṇa uvāca |
purāvaṃtīpure vāsī vipra āsīddhaneśvaraḥ |
brahmakarmaparibhraṣṭaḥ pāpaniṣṭhaḥ sudurmatiḥ || 1 ||
[Analyze grammar]

rasakaṃbalacarmādi vikrayānṛtavarttanaḥ |
steyaveśyāsurāpānadyūtasaṃsaktamānasaḥ || 2 ||
[Analyze grammar]

deśāddeśāṃtaraṃ gacchankrayavikrayakāraṇāt |
māhiṣmatīṃ purīṃ yātaḥ kadācitsa dhaneśvaraḥ || 3 ||
[Analyze grammar]

mahiṣeṇa kṛtā pūrvaṃ tasmānmāhiṣmatībhavat |
yasyāṃ vaprataṭābhāti narmadā pāpanāśinī || 4 ||
[Analyze grammar]

kārtikavratinastatra nānāgrāmāgatānnarān |
sa dṛṣṭvā vikrayaṃ kurvanmāsamekamuvāsa ha || 5 ||
[Analyze grammar]

sa nityaṃ narmadātīre bhramanvikrayakāraṇāt |
dadarśa brāhmaṇānsnātānjapadevārcaneratān || 6 ||
[Analyze grammar]

kāṃścitpurāṇaṃ paṭhataḥ kāṃścittacchravaṇe ratān |
nṛtyagāyanavāditraviṣṇustavanatatparān || 7 ||
[Analyze grammar]

viṣṇumudrāṃkitānkāṃścinmālātulasidhāriṇaḥ |
dadarśa kautukāviṣṭastatra tatra dhaneśvaraḥ || 8 ||
[Analyze grammar]

nityaṃ paribhramaṃstatra darśanasparśabhāṣaṇāt |
vaiṣṇavānāṃ tathā viṣṇornāmaśrāvādi so'labhat || 9 ||
[Analyze grammar]

evaṃ māsaṃ sthitaḥso'tha kārtikodyāpane vidhau |
kriyamāṇe dadarśāsau bhaktairjāgaraṇaṃ hareḥ || 10 ||
[Analyze grammar]

paurṇamāsyāṃ tato'paśyadvividhaṃ pūjanādikam |
dakṣiṇā bhojanādyaṃ ca dīpadānaṃ vratasthitaiḥ || 11 ||
[Analyze grammar]

tato'rkāstamaye caivaṃ dīpotsavavidhiṃ tadā |
kriyamāṇaṃ dadarśāsau prītyarthaṃ tripuradviṣaḥ || 12 ||
[Analyze grammar]

tripurāṇāṃ kṛto dāho yatastasyāṃ śivena tu |
atastu kriyate tasyāṃ tithau bhaktairmahotsavaḥ |
mama rudrasya yaḥ kaścidaṃtaraṃ parikalpayet || 13 ||
[Analyze grammar]

tasya puṇyakriyāḥ sarvā niṣphalāḥ syurna saṃśayaḥ |
tatra nṛtyādikaṃ paśyanbabhrāma sa dhaneśvaraḥ |
tāvatkṛṣṇāhinā daṣṭo vikalaḥ sa papāta ha |
janāstaṃpati taṃ vīkṣya parivavruḥ kṛpānvitāḥ || 14 ||
[Analyze grammar]

tulasīmiśritaistoyaistanmukhaṃ siṣicustadā |
atha dehe parityakte taṃ baddhvā yamakiṃkarāḥ || 15 ||
[Analyze grammar]

bādhyamānaṃ kaśāghātairninyuḥ saṃyaminīṃ ruṣā |
citraguptastu taṃ dṛṣṭvā nirbhartsyāvedayattadā || 16 ||
[Analyze grammar]

yamāyatena bālyāttu karma yadduṣkṛtaṃ kṛtam |
citragupta uvāca |
naivāsya dṛśyate kiṃcidābālyātsukṛtaṃ kvacit || 17 ||
[Analyze grammar]

duṣkṛtaṃ śakyate vaktuṃ śatavarṣairna bhāskare |
pāpamūrtirayaṃ duṣṭaḥ kevalaṃ dṛśyate vibho || 18 ||
[Analyze grammar]

tasmādākalpamaryādaṃ niraye paripācyatām |
śrīkṛṣṇa uvāca |
niśamyetthaṃ vacaḥ krodhādyamaḥ prāha svakiṃkarān || 19 ||
[Analyze grammar]

darśayannātmanorūpaṃ kālāgnisadṛśaprabham |
yama uvāca |
bho pretāpanayasvainaṃ badhyamānaṃ svamudgaraiḥ || 20 ||
[Analyze grammar]

kuṃbhīpāke kṣipasvāśu tailakvathanaśabdite |
yāvatkṣiptastu tatrāsau tāvacchītalatāṃ yayau || 21 ||
[Analyze grammar]

kuṃbhīpāko yathā vahniḥ prahlādakṣepaṇātpurā |
taddṛṣṭvā mahadādaścaryaṃ pretapo vismayānvitaḥ || 22 ||
[Analyze grammar]

vegādāgatya tatsarvaṃ yamāyākathayattadā |
yamastu kautukaṃ śrutvā pretapena niveditam || 23 ||
[Analyze grammar]

āḥ kimetaditi procya samyagetadvicārayat |
tāvadabhyāgatastatra nāradaḥ prahasaṃstvaran || 24 ||
[Analyze grammar]

yamena pūjitaḥ samyaktaṃ dṛṣṭvā vākyamabravīt |
nārada uvāca |
naivāyaṃ nirayānbhoktuṃ kṣamaḥ savitṛnaṃdana || 25 ||
[Analyze grammar]

yasmādetasya saṃjātaṃ karma yannirayāpaham |
yaḥ puṇyakarmaṇāṃ kuryāddarśanasparśabhāṣaṇam || 26 ||
[Analyze grammar]

tatṣaḍaṃśamavāpnoti puṇyasya niyataṃ naraḥ |
asaṃkhyātaistusaṃsargaiḥ kṛtavāneṣa yaddhareḥ || 27 ||
[Analyze grammar]

kārtikavratibhirmāsaṃ tasmātpuṇyāṃśabhāgayam |
paricaryākarasteṣāṃ saṃpūrṇavratapuṇyabhāk || 28 ||
[Analyze grammar]

ato'syorjavratodbhūtapuṇyasaṃkhyā na vidyate |
kārttikavratināṃ puṃsāṃ pātakāni mahāṃtyapi || 29 ||
[Analyze grammar]

nāśayatyeva sarvāṇi viṣṇuḥ sadbhaktavatsalaḥ |
aṃte tannāmabhistoyaistulasīmiśritaistvayam || 30 ||
[Analyze grammar]

vaiṣṇavānugrahī yasmānnarake naiva pacyate |
tasmānnihatapāpo'yaṃ sadgatiṃ yātumarhati || 31 ||
[Analyze grammar]

ārdraiḥ śuṣkairyathāpāpairniraye bhogasaṃnidhiḥ |
prāpyate sukṛtaistadvatsvargabhogasya saṃnidhiḥ || 32 ||
[Analyze grammar]

tasmādakāmapuṇyo hi yakṣayonisthitastvasau |
vilokya narakānsarvānpāpabhogamavāpnuyāt || 33 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
ityuktvā gatavati nārade'tha sauristadvākyaśravaṇavibuddha tatsukarmā |
vipraṃ taṃ punaranayatsvakiṃkareṇa tānsarvānnirayagaṇānpradarśayiṣyan || 34 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhastrasaṃhitāyāmuttarakhaṃḍe kārtikamāhātmye śrīkṛṣṇasatyabhāmāsaṃvāde dhaneśvaropākhyāne trayodaśādhikaśatatamo'dhyāyaḥ || 113 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 113

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: