Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 108 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
itthaṃ tadvacanaṃ śrutvā dharmadattaḥ savismayaḥ |
praṇamya daṃḍavadbhūmau vākyametaduvāca ha || 1 ||
[Analyze grammar]

dharmadatta uvāca |
ārādhayaṃti sarve'pi viṣṇuṃ bhaktārttināśinam |
yajñairdānairvrataistīrthaistapobhiśca yathāvidhi || 2 ||
[Analyze grammar]

viṣṇuprītikaraṃ teṣāṃ viṣṇusānnidhyakārakam |
yatkṛtvā tāni cīrṇāni sarvāṇyapi bhavaṃti hi || 3 ||
[Analyze grammar]

gaṇāvūcatuḥ |
sādhu pṛṣṭaṃ tvayā vipra śṛṇuṣvaikāgramānasaḥ |
setihāsāṃ kathāṃ vipra kathyamānāṃ purābhavām || 4 ||
[Analyze grammar]

kāṃtipuryāṃ purā cola cakravarttī nṛpo'bhavat |
yasya nāmnā ca te deśāścolākhyā abhavankila || 5 ||
[Analyze grammar]

yasminśāsati bhūcakraṃ daridro naiva duḥkhitaḥ |
pāpabuddhiḥ sarugvāpi naiva kaścidabhūnnaraḥ || 6 ||
[Analyze grammar]

yasyāpyatyaṃtayajñasya tāmraparṇī taṭāvubhau |
suvarṇayūpaiḥ śobhāḍhyāvāstāṃ caitrarathopamau || 7 ||
[Analyze grammar]

sa kadācidagādrājā hyanaṃtaśayanaṃ dvija |
yatrāsau jagatāṃ nātho yoganidrāmupāsate || 8 ||
[Analyze grammar]

tatra śrīramaṇaṃ devaṃ saṃpūjya vidhivannṛpaḥ |
maṇimuktāphalairdivyaiḥ svarṇapuṣpaiśca śobhanaiḥ || 9 ||
[Analyze grammar]

praṇamya daṃḍavadyāvadupaviṣṭaḥ sa tatra vai |
tāvadbrāhmaṇamāyāṃ tamapaśyaddevasannidhau || 10 ||
[Analyze grammar]

devārcanārthamāyāṃtaṃ tulasyudakapāṇinam |
svapurīvāsinaṃ tatra viṣṇudāsā vayaṃ dvijam || 11 ||
[Analyze grammar]

tatrābhyetya sa viprarṣirdevadevamapūjayat |
viṣṇusūktena saṃsnāpya tulasīmaṃjarīdalaiḥ || 12 ||
[Analyze grammar]

tulasīpūjayā tasya ratnapūjāṃ tathā kṛtām |
ācchāditāṃ samālokya rājā kruddho'bravīdvacaḥ || 13 ||
[Analyze grammar]

rājovāca |
māṇikyasvarṇapūjātra śobhāḍhyā yā mayā kṛtā |
viṣṇudāsa kathaṃ seyamācchannā tulasīdalaiḥ || 14 ||
[Analyze grammar]

viṣṇubhaktiṃ na jānāsi varāko'si mato mama |
yastvimāmatiśobhāḍhyāṃ pūjāmācchādayasyaho || 15 ||
[Analyze grammar]

iti tadvacanaṃ śrutvā sakrodhaḥ sa dvijottamaḥ |
rājño gauravamullaṃghya jagāda vacanaṃ tadā || 16 ||
[Analyze grammar]

viṣṇudāsa uvāca |
rājanmuktiṃ na jānāsi garvito'si nṛpaśriyā |
kiṃsvidviṣṇuvrataṃ pūrvaṃ tvayā cīrṇaṃ vadasva tat || 17 ||
[Analyze grammar]

gaṇāvūcatuḥ |
tadbrāhmaṇavacaḥ śrutvā prahasya sa nṛpottamaḥ |
viṣṇudāsaṃ tadā garvāduvāca vacanaṃ dvija || 18 ||
[Analyze grammar]

itthaṃ cetkathyase vipra viṣṇubhaktyātigarvitaḥ |
bhaktiste kiyatīviṣṇordaridrasyādhanasya ca || 19 ||
[Analyze grammar]

yajñadānādikaṃ caiva viṣṇutuṣṭikaraṃ kṛtam |
nāpi devālayaṃ pūrvaṃ tvayā vipra kvacitkṛtam || 20 ||
[Analyze grammar]

īdṛśasyāpi te garva eṣa tiṣṭhati bhaktitaḥ |
tacchṛṇvaṃtu vaco me'dya sarvepyete dvijottamāḥ || 21 ||
[Analyze grammar]

sākṣātkāramahaṃ viṣṇoreṣa vādo gamiṣyati |
yathā tu sarve'pi tato bhaktiṃ jñāsyatha cāvayoḥ || 22 ||
[Analyze grammar]

gaṇāvūcatuḥ |
ityuktvā sa nṛpo gacchannijaṃ rājagṛhaṃ dvijaḥ |
ārebhe vaiṣṇavaṃ satraṃ kṛtvācāryaṃ tu mudgalam || 23 ||
[Analyze grammar]

ṛṣisaṃghasamājuṣṭaṃ babhūva bahudakṣiṇam |
yadvadbrahmakṛtaṃ pūrvaṃ gayākṣetre samṛddhimat || 24 ||
[Analyze grammar]

viṣṇudāso'pi tatraiva tasthau devālaye vratī |
paṃcaitānniyamānkṛtvā viṣṇutuṣṭikarānsadā || 25 ||
[Analyze grammar]

māghorjayorvrataṃ samyaktulasīvanapālanam |
ekādaśīvrataṃ jāpyaṃ dvādaśākṣaravidyayā || 26 ||
[Analyze grammar]

upacāraiḥ ṣoḍaśabhirgītanṛtyādimaṃgalaiḥ |
nityaṃ viṣṇostathā pūjāṃ vratānyetāni so'karot || 27 ||
[Analyze grammar]

nityaṃ saṃsmaraṇaṃ viṣṇorgacchanbhuṃjansvapannapi |
sarvabhūtasthitaṃ viṣṇumapaśyatsamadarśanaḥ || 28 ||
[Analyze grammar]

māghakārtikayornityaṃ viśeṣaniyamānapi |
akarodviṣṇutuṣṭyarthaṃ sodyāpanavidhiṃ tathā || 29 ||
[Analyze grammar]

evaṃ samārādhayatoḥ śriyaḥ patiṃ tayostu coleśvaraviṣṇudāsayoḥ |
agādanehā bahu tadvratasthayostanniṣṭhakarmendriyakarmaṇostayoḥ || 30 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe kārtikamāhātmye śrīkṛṣṇasatyabhāmāsaṃvāde kalahopākhyāne aṣṭādhikaśatatamo'dhyāyaḥ || 108 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 108

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: