Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 104 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
tato jalaṃdharo dṛṣṭvā rudramadbhutavikramam |
cakāra māyayā gaurīṃ tryabakaṃ mohayaṃstadā || 1 ||
[Analyze grammar]

rathoparigatāṃ dṛṣṭvā rudaṃtīṃ ca tadā śivaḥ |
śuṃbhaniśuṃbhadaityaiśca vadhyamānāṃ dadarśa saḥ || 2 ||
[Analyze grammar]

gaurīṃ tathāvidhāṃ dṛṣṭvā śivo'pyudvignamānasaḥ |
avāṅmukhaḥ sthitastūṣṇīṃ vismṛtya svaparākramam || 3 ||
[Analyze grammar]

tato jalaṃdharo vegāttribhirvivyādha sāyakaiḥ |
āpuṃkhamagnaistaṃ rudraṃ śirasyurasi codare || 4 ||
[Analyze grammar]

tato jajñe sa tāṃ māyāṃ viṣṇunā saṃprabodhitaḥ |
raudrarūpadharo jāto jvālāmālātibhīṣaṇaḥ || 5 ||
[Analyze grammar]

tasyātīvamahāraudraṃ rūpaṃ dṛṣṭvā mahāsurāḥ |
na śekuḥ pramukhe sthātuṃ bhejire ca diśo daśa || 6 ||
[Analyze grammar]

tataḥ śāpaṃ dadau devastayoḥ śuṃbhaniśuṃbhayoḥ |
mama yuddhādapakrāṃtau gauryāvadhyau bhaviṣyathaḥ || 7 ||
[Analyze grammar]

punarjalaṃdharo vegādvavarṣa niśitaiḥ śaraiḥ |
bāṃṇāṃdhakārasaṃcchannaṃ yathā bhūmitalaṃ mahat || 8 ||
[Analyze grammar]

yāvadrudraḥ praciccheda tasyabāṇāṃstvarānvitaḥ |
tāvatsa parigheṇāśu jaghāna vṛṣabhaṃ balī || 9 ||
[Analyze grammar]

vṛṣastena prahāreṇa parāvṛtto raṇāṃgaṇāt |
rudreṇākṛṣyamāṇo'pi na tasthau raṇabhūmiṣu || 10 ||
[Analyze grammar]

tataḥ paramasaṃkruddho rudro raudravapurddharaḥ |
cakraṃ sudarśanaṃ vegāccikṣepādityavarcasam || 11 ||
[Analyze grammar]

pradahadrodasī vegāttadāsādya jalaṃdharam |
jahāra tacchiraḥ kāyānmahadāyatalocanam || 12 ||
[Analyze grammar]

rathātkāyaḥ papātorvyāṃ nādayanvasudhātalam |
tejaśca nirgataṃ dehāttadrudre layamāgamat || 13 ||
[Analyze grammar]

dṛṣṭvā dehodbhavaṃ tejastadgaurīśe layaṃ gatam |
atha ceṃdrādayo devā harṣādutphullalocanāḥ || 14 ||
[Analyze grammar]

praṇamya śirasā rudraṃ śaśaṃsurviṣṇuceṣṭitam |
devā ūcuḥ |
mahādeva tvayā devā rakṣitāḥ śatrujādbhayāt || 15 ||
[Analyze grammar]

kiṃcidanyatsamudbhūtaṃ tatra kiṃ karavāmahai |
vṛṃdālāvaṇyasaṃbhrāṃto viṣṇustiṣṭhati mohitaḥ || 16 ||
[Analyze grammar]

īśvara uvāca |
gacchadhvaṃ śaraṇaṃ devā viṣṇormohāpanuttaye |
śaraṇyāṃ mohinīṃ māyāṃ sā vaḥ kāryaṃ kariṣyati || 17 ||
[Analyze grammar]

nārada uvāca |
ityuktvāṃtardadhe devaḥ sahabhūtagaṇaistathā |
devāśca tuṣṭuvurmūlaprakṛtiṃ bhaktavatsalām || 18 ||
[Analyze grammar]

devā ūcuḥ |
yadudbhavāḥ satvarajastamoguṇāḥ sargasthitidhvaṃsanidānakāraṇam |
yadicchayā viśvamidaṃ bhavābhavau tanoti śuddhāṃ prakṛtiṃ natāḥ sma tām || 19 ||
[Analyze grammar]

ye hi trayoviṃśatibhedisaṃjñitā jagatyaśeṣe samadhiṣṭhitā purā |
yadrūpakarmāṇi jaḍāstrayo'pi te devā vidurna prakṛtiṃ natāḥ sma tām || 20 ||
[Analyze grammar]

yadbhaktiyuktāḥ puruṣāstu nityaṃ dāridryavyāmohaparābhavādikam |
na prāpnuvaṃtyeva hi bhaktavatsalāṃ sadaiva viṣṇoḥ prakṛtiṃ natāḥ sma tām || 21 ||
[Analyze grammar]

nārada uvāca |
stotrametattrisaṃdhyaṃ yaḥ paṭhedekāgramānasaḥ |
dāridra mohaduḥkhāni na kadācitspṛśaṃti tam || 22 ||
[Analyze grammar]

iti stuvaṃtaste devāstejomaṃḍalamāsthitām |
dadṛśurgagane tatra jvālāvyāptadigaṃtarām || 23 ||
[Analyze grammar]

tanmadhyādbhāratīṃ sarve dadṛśurvyomacāriṇīm |
ahameva tridhā bhinnā tiṣṭhāmi trividhairguṇaiḥ || 24 ||
[Analyze grammar]

gaurīlakṣmīsvarā ceti rajaḥsattvatamoguṇaiḥ |
tatra gacchata taṃ kāryaṃ vidhāsyaṃti ca vaḥ surāḥ || 25 ||
[Analyze grammar]

nārada uvāca |
śṛṇvatāmiti devānāmaṃtarddhānamagānmahaḥ |
devānāṃ vismayotphullanetrāṇāṃ tattadā nṛpa || 26 ||
[Analyze grammar]

tataḥ sarve'pi te devā gatvā tadvākyanoditāḥ |
gaurīṃ lakṣmīṃ svarāṃ caiva praṇemurbhaktitatparāḥ || 27 ||
[Analyze grammar]

tatastāstānsurāndṛṣṭvā praṇatānbhaktavatsalāḥ |
bījāni pradadustebhyo vākyānyūcuśca bhūmipa || 28 ||
[Analyze grammar]

devya ūcuḥ |
imāni kṣetrabījāni viṣṇuryatrāvatiṣṭhati |
nirvapadhvaṃ tataḥ kāryaṃ bhavatāṃ siddhimeṣyati || 29 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe kārtikamāhātmye śrīkṛṣṇasatyabhāmāsaṃvāde jālaṃdharavadhonāma caturadhikaśatatamo'dhyāyaḥ || 104 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 104

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: