Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 101 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
te gaṇādhipatīndṛṣṭvā naṃdībhamukhaṣaṇmukhān |
amarṣādabhyadhāvaṃta dvaṃdvayuddhāya dānavāḥ || 1 ||
[Analyze grammar]

naṃdinaṃ kālanemiśca śuṃbho laṃbodaraṃ tathā |
niśuṃbhaḥ ṣaṇmukhaṃ vegādabhyadhāvata daṃśitaḥ || 2 ||
[Analyze grammar]

niśuṃbhaḥ kārtikeyasya mayūraṃ paṃcabhiḥ śaraiḥ |
hṛdi vivyādha vegena mūrchitaḥ sa papāta ca || 3 ||
[Analyze grammar]

tataḥ śaktidharaḥ śaktiṃ yāvajjagrāha roṣitaḥ |
tāvanniśuṃbho vegena svaśaktyā tamapātayat || 4 ||
[Analyze grammar]

tato naṃdīśvaro bāṇaiḥ kālanemimavidhyata |
saptabhiśca hayānketūṃstribhiḥ sārathimacchinat || 5 ||
[Analyze grammar]

kālanemistu saṃkruddho dhanuściccheda naṃdinaḥ |
tadapāsya saśūlena taṃ vakṣasya hanaddṛḍham || 6 ||
[Analyze grammar]

saśūlabhinnahṛdayo hatāśvo hatasārathiḥ |
adreḥ śikharamāmucya śailādriṃ so'pyapātayat || 7 ||
[Analyze grammar]

atha śuṃbho gaṇeśaśca rathamūṣakavāhanau |
yudhyamānau śaravrātaiḥ parasparamavidhyatām || 8 ||
[Analyze grammar]

atha śuṃbhaṃ gaṇādhyakṣo hṛdi vivyādha patriṇā |
sārathiṃ paṃcabhirbāṇaiḥ pātayāmāsa bhūtale || 9 ||
[Analyze grammar]

tataḥ śuṃbho'tikruddho'pi bāṇaṣaṣṭyā gaṇādhipam |
mūṣakaṃ ca tribhirviddhvā nanāda jaladasvanaḥ || 10 ||
[Analyze grammar]

mūṣakaḥ śarabhinnāṃgaścacāla kṛtavedanaḥ |
laṃbodaraḥ samuttīrya padātirabhavannṛpa || 11 ||
[Analyze grammar]

tato laṃbodaraḥ śuṃbhaṃ hatvā paraśunā hṛdi |
apātayattadā bhūmau mūṣakaṃ cāruhatpunaḥ || 12 ||
[Analyze grammar]

kālanemirniśuṃbhaśca ubhau laṃbodaraṃ śaraiḥ |
yugapajjaghnatuḥ kopāttotreṇeva mahādvipam || 13 ||
[Analyze grammar]

taṃ pīḍyamānamālokya vīrabhadro mahābalaḥ |
abhyadhāvata vegena bhūtakoṭiyutastadā || 14 ||
[Analyze grammar]

kūṣmāṃḍā bhairavāścāpi vetālā yoginīgaṇāḥ |
piśācā yoginīsaṃghā gaṇāścāpi tamanvayuḥ || 15 ||
[Analyze grammar]

tataḥ kilakilāśabdaiḥ siṃhanādaiḥ saghurghuraiḥ |
vināditā ḍamarukaiḥ pṛthivī samakaṃpata || 16 ||
[Analyze grammar]

tato bhūtāni dhāvaṃti bhakṣayaṃti sma dānavān |
utpataṃti pataṃti sma nanṛtuścaraṇāṃgaṇe || 17 ||
[Analyze grammar]

naṃdī ca kārtikeyaśca samāyātau tvarānvitau |
nijaghnatū raṇe daityānniraṃtara śaravrajaiḥ || 18 ||
[Analyze grammar]

chinnabhinnāha tairdaityaiḥ pātitairbhartsitaistathā |
vyākulā sā bhavatsenā viṣaṇṇavadanā tadā || 19 ||
[Analyze grammar]

pravidhvastāṃ tataḥ senāṃ dṛṣṭvā sāgaranaṃdanaḥ |
rathenātipatākena gaṇānabhiyayau balī || 20 ||
[Analyze grammar]

hastyaśvarathasaṃhrādaḥ śaṃkhabherīravastadā |
abhavatsiṃhanādaśca senayorubhayostadā || 21 ||
[Analyze grammar]

jālaṃdharaśaravrātairnīhārapaṭalairiva |
dyāvāpṛthivyorācchannamaṃtaraṃ samapadyata || 22 ||
[Analyze grammar]

gaṇeśaṃ paṃcabhirvidhvā śailādrimapi paṃcabhiḥ |
vīrabhadraṃ ca viṃśatyā nanāda jaladasvanaḥ || 23 ||
[Analyze grammar]

kārtikeyastato daityaṃ śaktyā vivyādha satvaraḥ |
vyāghūrṇaḥ śaktinirbhinnaḥ kiṃcidvyākulamānasaḥ || 24 ||
[Analyze grammar]

tataḥ krodhaparītākṣaḥ kārtikeyaṃ jalaṃdharaḥ |
gadayā tāḍayāmāsa sa ca bhūmitale'patat || 25 ||
[Analyze grammar]

tathaiva naṃdinaṃ vegādapātayata bhūtale |
tato gaṇeśvaraḥ kruddho gadāṃ paraśunācchinat || 26 ||
[Analyze grammar]

vīrabhadrastribhirbāṇairhṛdi vivyādha dānavam |
saptabhiśca hayānketūndhanuśchannaṃ ca cicchide || 27 ||
[Analyze grammar]

tato'tikruddho daityeṃdraḥ śaktimudyamya dāruṇām |
gaṇeśaṃ pātayāmāsa rathamanyaṃ samāruhat || 28 ||
[Analyze grammar]

abhyayādatha vegena vīrabhadraṃ ruṣānvitaḥ |
tatastau sūryasaṃkāśau yuyudhāte parasparam || 29 ||
[Analyze grammar]

vīrabhadrastasya hayāṃstathā bāṇairapātayat |
dhanuściccheda daityeṃdro yuyudhe parighāyudhaḥ || 30 ||
[Analyze grammar]

sa vīrabhadraṃ tvarayābhigamya jaghāna daityaḥ parighena mūrdhni |
sa cāpi daityaḥ pravibhinnamūrddhā papāta bhūmau rudhiraṃ samudgiran || 31 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe kārttikamāhātmye śrīkṛṣṇasatyabhāmāsaṃvāde daityasenāparābhavonāma ekādhikaśatatamo'dhyāyaḥ || 101 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 101

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: